श्री दुर्गा आपदुद्धारक स्तोत्रम् | Durga apaduddharaka stotram In Sanskrit
Also Read This In:- Bengali, English, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Tamil, Telugu.
श्री दुर्गा आपदुद्धारक स्तोत्रम्नमस्ते शरण्ये शिवे सानुकम्पे नमस्ते जगद्व्यापिके विश्वरूपे । नमस्ते जगद्वन्द्यपादारविन्दे नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 1 ॥नमस्ते जगच्चिन्त्यमानस्वरूपे नमस्ते महायोगिविज्ञानरूपे । नमस्ते नमस्ते सदानन्दरूपे नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 2 ॥अनाथस्य दीनस्य तृष्णातुरस्य भयार्तस्य भीतस्य बद्धस्य जन्तोः । त्वमेका गतिर्देवि निस्तारकर्त्री नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 3 ॥अरण्ये रणे दारुणे शत्रुमध्ये- ऽनले सागरे प्रान्तरे राजगेहे । त्वमेका गतिर्देवि निस्तारनौका नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 4 ॥अपारे महादुस्तरेऽत्यन्तघोरे विपत्सागरे मज्जतां देहभाजाम् । त्वमेका गतिर्देवि निस्तारहेतु- र्नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 5 ॥नमश्चण्डिके चण्डदुर्दण्डलीला- समुत्खण्डिता खण्डिताऽशेषशत्रोः । त्वमेका गतिर्देवि निस्तारबीजं नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 6 ॥त्वमेका सदाराधिता सत्यवादि- न्यनेकाखिला क्रोधना क्रोधनिष्ठा । इडा पिङ्गला त्वं सुषुम्ना च नाडी नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 7 ॥नमो देवि दुर्गे शिवे भीमनादे सदासर्वसिद्धिप्रदातृस्वरूपे । विभूतिः शची कालरात्रिः सती त्वं नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 8 ॥शरणमसि सुराणां सिद्धविद्याधराणां मुनिमनुजपशूनां दस्युभिस्त्रासितानां नृपतिगृहगतानां व्याधिभिः पीडितानाम् । त्वमसि शरणमेका देवि दुर्गे प्रसीद ॥ 9 ॥इदं स्तोत्रं मया प्रोक्तमापदुद्धारहेतुकम् । त्रिसन्ध्यमेकसन्ध्यं वा पठनाद्घोरसङ्कटात् ॥ 10 ॥मुच्यते नात्र सन्देहो भुवि स्वर्गे रसातले । सर्वं वा श्लोकमेकं वा यः पठेद्भक्तिमान्सदा ॥ 11 ॥स सर्वं दुष्कृतं त्यक्त्वा प्राप्नोति परमं पदम् । पठनादस्य देवेशि किं न सिद्ध्यति भूतले । स्तवराजमिदं देवि सङ्क्षेपात्कथितं मया ॥ 12इति श्री सिद्धेश्वरीतन्त्रे परमशिवोक्त श्री दुर्गा आपदुद्धार स्तोत्रम् । |