अयप्पा स्तोत्रम् | Ayyappa Stotram In Hindi

Also Read This In:- Bengali, English, Gujarati, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

अरुणोदयसंकाशं नीलकुंडलधारणम् ।
नीलांबरधरं देवं वंदेऽहं ब्रह्मनंदनम् ॥ 1 ॥

चापबाणं वामहस्ते रौप्यवीत्रं च दक्षिणे । [चिन्मुद्रां दक्षिणकरे]
विलसत्कुंडलधरं वंदेऽहं विष्णुनंदनम् ॥ 2 ॥

व्याघ्रारूढं रक्तनेत्रं स्वर्णमालाविभूषणम् ।
वीरापट्टधरं देवं वंदेऽहं शंभुनंदनम् ॥ 3 ॥

किंकिण्योड्यान भूतेशं पूर्णचंद्रनिभाननम् ।
किरातरूप शास्तारं वंदेऽहं पांड्यनंदनम् ॥ 4 ॥

भूतभेतालसंसेव्यं कांचनाद्रिनिवासितम् ।
मणिकंठमिति ख्यातं वंदेऽहं शक्तिनंदनम् ॥ 5 ॥

इति श्री अय्यप्प स्तोत्रम् ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *