Durga Apaduddharaka Stotram In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

namastē śaraṇyē śivē sānukampē
namastē jagadvyāpikē viśvarūpē ।
namastē jagadvandyapādāravindē
namastē jagattāriṇi trāhi durgē ॥ 1 ॥

namastē jagachchintyamānasvarūpē
namastē mahāyōgivijñānarūpē ।
namastē namastē sadānandarūpē
namastē jagattāriṇi trāhi durgē ॥ 2 ॥

anāthasya dīnasya tṛṣṇāturasya
bhayārtasya bhītasya baddhasya jantōḥ ।
tvamēkā gatirdēvi nistārakartrī
namastē jagattāriṇi trāhi durgē ॥ 3 ॥

araṇyē raṇē dāruṇē śatrumadhyē-
‘nalē sāgarē prāntarē rājagēhē ।
tvamēkā gatirdēvi nistāranaukā
namastē jagattāriṇi trāhi durgē ॥ 4 ॥

apārē mahādustarē’tyantaghōrē
vipatsāgarē majjatāṃ dēhabhājām ।
tvamēkā gatirdēvi nistārahētu-
rnamastē jagattāriṇi trāhi durgē ॥ 5 ॥

namaśchaṇḍikē chaṇḍadurdaṇḍalīlā-
samutkhaṇḍitā khaṇḍitā’śēṣaśatrōḥ ।
tvamēkā gatirdēvi nistārabījaṃ
namastē jagattāriṇi trāhi durgē ॥ 6 ॥

tvamēkā sadārādhitā satyavādi-
nyanēkākhilā krōdhanā krōdhaniṣṭhā ।
iḍā piṅgaḻā tvaṃ suṣumnā cha nāḍī
namastē jagattāriṇi trāhi durgē ॥ 7 ॥

namō dēvi durgē śivē bhīmanādē
sadāsarvasiddhipradātṛsvarūpē ।
vibhūtiḥ śachī kālarātriḥ satī tvaṃ
namastē jagattāriṇi trāhi durgē ॥ 8 ॥

śaraṇamasi surāṇāṃ siddhavidyādharāṇāṃ
munimanujapaśūnāṃ dasyubhistrāsitānāṃ
nṛpatigṛhagatānāṃ vyādhibhiḥ pīḍitānām ।
tvamasi śaraṇamēkā dēvi durgē prasīda ॥ 9 ॥

idaṃ stōtraṃ mayā prōktamāpaduddhārahētukam ।
trisandhyamēkasandhyaṃ vā paṭhanādghōrasaṅkaṭāt ॥ 10 ॥

muchyatē nātra sandēhō bhuvi svargē rasātalē ।
sarvaṃ vā ślōkamēkaṃ vā yaḥ paṭhēdbhaktimānsadā ॥ 11 ॥

sa sarvaṃ duṣkṛtaṃ tyaktvā prāpnōti paramaṃ padam ।
paṭhanādasya dēvēśi kiṃ na siddhyati bhūtalē ।
stavarājamidaṃ dēvi saṅkṣēpātkathitaṃ mayā ॥ 12

iti śrī siddhēśvarītantrē paramaśivōkta śrī durgā āpaduddhāra stōtram ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *