Angaraka Ashtottara Shatanama Stotram In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

mahīsutō mahābhāgō maṅgaḻō maṅgaḻapradaḥ
mahāvīrō mahāśūrō mahābalaparākramaḥ ॥ 1 ॥

mahāraudrō mahābhadrō mānanīyō dayākaraḥ
mānajō’marṣaṇaḥ krūraḥ tāpapāpavivarjitaḥ ॥ 2 ॥

supratīpaḥ sutāmrākṣaḥ subrahmaṇyaḥ sukhapradaḥ
vakrastambhādigamanō varēṇyō varadaḥ sukhī ॥ 3 ॥

vīrabhadrō virūpākṣō vidūrasthō vibhāvasuḥ
nakṣatrachakrasañchārī kṣatrapaḥ kṣātravarjitaḥ ॥ 4 ॥

kṣayavṛddhivinirmuktaḥ kṣamāyuktō vichakṣaṇaḥ
akṣīṇaphaladaḥ chakṣurgōcharaśśubhalakṣaṇaḥ ॥ 5 ॥

vītarāgō vītabhayō vijvarō viśvakāraṇaḥ
nakṣatrarāśisañchārō nānābhayanikṛntanaḥ ॥ 6 ॥

kamanīyō dayāsāraḥ kanatkanakabhūṣaṇaḥ
bhayaghnō bhavyaphaladō bhaktābhayavarapradaḥ ॥ 7 ॥

śatruhantā śamōpētaḥ śaraṇāgatapōṣakaḥ
sāhasaḥ sadguṇādhyakṣaḥ sādhuḥ samaradurjayaḥ ॥ 8 ॥

duṣṭadūraḥ śiṣṭapūjyaḥ sarvakaṣṭanivārakaḥ
duśchēṣṭavārakō duḥkhabhañjanō durdharō hariḥ ॥ 9 ॥

duḥsvapnahantā durdharṣō duṣṭagarvavimōchakaḥ
bharadvājakulōdbhūtō bhūsutō bhavyabhūṣaṇaḥ ॥ 10 ॥

raktāmbarō raktavapurbhaktapālanatatparaḥ
chaturbhujō gadādhārī mēṣavāhō mitāśanaḥ ॥ 11 ॥

śaktiśūladharaśśaktaḥ śastravidyāviśāradaḥ
tārkikaḥ tāmasādhāraḥ tapasvī tāmralōchanaḥ ॥ 12 ॥

taptakāñchanasaṅkāśō raktakiñjalkasannibhaḥ
gōtrādhidēvō gōmadhyacharō guṇavibhūṣaṇaḥ ॥ 13 ॥

asṛjaṅgārakō’vantīdēśādhīśō janārdanaḥ
sūryayāmyapradēśasthō yāvanō yāmyadiṅmukhaḥ ॥ 14 ॥

trikōṇamaṇḍalagataḥ tridaśādhipasannutaḥ
śuchiḥ śuchikaraḥ śūrō śuchivaśyaḥ śubhāvahaḥ ॥ 15 ॥

mēṣavṛśchikarāśīśō mēdhāvī mitabhāṣaṇaḥ
sukhapradaḥ surūpākṣaḥ sarvābhīṣṭaphalapradaḥ ॥ 16 ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *