सूर्य सहस्र नाम स्तोत्रम् | Surya Sahasranama Stotram In Marathi

Also Read This In:- Bengali, Gujarati, English, Hindi, Kannada, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

अस्य श्री सूर्य सहस्रनाम स्तोत्रस्य वेदव्यास ऋषिः अनुष्टुप्छंदः सविता देवता सर्वाभीष्ट सिद्ध्यर्थे जपे विनियोगः ।

ध्यानम् ।
ध्येयः सदा सवितृमंडलमध्यवर्ती
नारायणः सरसिजासनसन्निविष्टः ।
केयूरवान् मकरकुंडलवान् किरीटी
हारी हिरण्मयवपुर्धृतशंखचक्रः ॥

स्तोत्रम् ।
ॐ विश्वविद्विश्वजित्कर्ता विश्वात्मा विश्वतोमुखः ।
विश्वेश्वरो विश्वयोनिर्नियतात्मा जितेंद्रियः ॥ 1 ॥

कालाश्रयः कालकर्ता कालहा कालनाशनः ।
महायोगी महासिद्धिर्महात्मा सुमहाबलः ॥ 2 ॥

प्रभुर्विभुर्भूतनाथो भूतात्मा भुवनेश्वरः ।
भूतभव्यो भावितात्मा भूतांतःकरणं शिवः ॥ 3 ॥

शरण्यः कमलानंदो नंदनो नंदवर्धनः ।
वरेण्यो वरदो योगी सुसंयुक्तः प्रकाशकः ॥ 4 ॥

प्राप्तयानः परप्राणः पूतात्मा प्रियतः प्रियः । [प्रयतः]
नयः सहस्रपात् साधुर्दिव्यकुंडलमंडितः ॥ 5 ॥

अव्यंगधारी धीरात्मा सविता वायुवाहनः ।
समाहितमतिर्दाता विधाता कृतमंगलः ॥ 6 ॥

कपर्दी कल्पपाद्रुद्रः सुमना धर्मवत्सलः ।
समायुक्तो विमुक्तात्मा कृतात्मा कृतिनां वरः ॥ 7 ॥

अविचिंत्यवपुः श्रेष्ठो महायोगी महेश्वरः ।
कांतः कामारिरादित्यो नियतात्मा निराकुलः ॥ 8 ॥

कामः कारुणिकः कर्ता कमलाकरबोधनः ।
सप्तसप्तिरचिंत्यात्मा महाकारुणिकोत्तमः ॥ 9 ॥

संजीवनो जीवनाथो जयो जीवो जगत्पतिः ।
अयुक्तो विश्वनिलयः संविभागी वृषध्वजः ॥ 10 ॥

वृषाकपिः कल्पकर्ता कल्पांतकरणो रविः ।
एकचक्ररथो मौनी सुरथो रथिनां वरः ॥ 11 ॥

सक्रोधनो रश्मिमाली तेजोराशिर्विभावसुः ।
दिव्यकृद्दिनकृद्देवो देवदेवो दिवस्पतिः ॥ 12 ॥

दीननाथो हरो होता दिव्यबाहुर्दिवाकरः ।
यज्ञो यज्ञपतिः पूषा स्वर्णरेताः परावरः ॥ 13 ॥

परापरज्ञस्तरणिरंशुमाली मनोहरः ।
प्राज्ञः प्राज्ञपतिः सूर्यः सविता विष्णुरंशुमान् ॥ 14 ॥

सदागतिर्गंधवहो विहितो विधिराशुगः ।
पतंगः पतगः स्थाणुर्विहंगो विहगो वरः ॥ 15 ॥

हर्यश्वो हरिताश्वश्च हरिदश्वो जगत्प्रियः ।
त्र्यंबकः सर्वदमनो भावितात्मा भिषग्वरः ॥ 16 ॥

आलोककृल्लोकनाथो लोकालोकनमस्कृतः ।
कालः कल्पांतको वह्निस्तपनः संप्रतापनः ॥ 17 ॥

विलोचनो विरूपाक्षः सहस्राक्षः पुरंदरः ।
सहस्ररश्मिर्मिहिरो विविधांबरभूषणः ॥ 18 ॥

खगः प्रतर्दनो धन्यो हयगो वाग्विशारदः ।
श्रीमानशिशिरो वाग्मी श्रीपतिः श्रीनिकेतनः ॥ 19 ॥

श्रीकंठः श्रीधरः श्रीमान् श्रीनिवासो वसुप्रदः ।
कामचारी महामायो महोग्रोऽविदितामयः ॥ 20 ॥

तीर्थक्रियावान् सुनयो विभक्तो भक्तवत्सलः ।
कीर्तिः कीर्तिकरो नित्यः कुंडली कवची रथी ॥ 21 ॥

हिरण्यरेताः सप्ताश्वः प्रयतात्मा परंतपः ।
बुद्धिमानमरश्रेष्ठो रोचिष्णुः पाकशासनः ॥ 22 ॥

समुद्रो धनदो धाता मांधाता कश्मलापहः ।
तमोघ्नो ध्वांतहा वह्निर्होताऽंतःकरणो गुहः ॥ 23 ॥

पशुमान् प्रयतानंदो भूतेशः श्रीमतां वरः ।
नित्योऽदितो नित्यरथः सुरेशः सुरपूजितः ॥ 24 ॥

अजितो विजितो जेता जंगमस्थावरात्मकः ।
जीवानंदो नित्यगामी विजेता विजयप्रदः ॥ 25 ॥

पर्जन्योऽग्निः स्थितिः स्थेयः स्थविरोऽथ निरंजनः ।
प्रद्योतनो रथारूढः सर्वलोकप्रकाशकः ॥ 26 ॥

ध्रुवो मेषी महावीर्यो हंसः संसारतारकः ।
सृष्टिकर्ता क्रियाहेतुर्मार्तंडो मरुतां पतिः ॥ 27 ॥

मरुत्वान् दहनस्त्वष्टा भगो भर्गोऽर्यमा कपिः ।
वरुणेशो जगन्नाथः कृतकृत्यः सुलोचनः ॥ 28 ॥

विवस्वान् भानुमान् कार्यः कारणस्तेजसां निधिः ।
असंगगामी तिग्मांशुर्धर्मांशुर्दीप्तदीधितिः ॥ 29 ॥

सहस्रदीधितिर्ब्रध्नः सहस्रांशुर्दिवाकरः ।
गभस्तिमान् दीधितिमान् स्रग्वी मणिकुलद्युतिः ॥ 30 ॥

भास्करः सुरकार्यज्ञः सर्वज्ञस्तीक्ष्णदीधितिः ।
सुरज्येष्ठः सुरपतिर्बहुज्ञो वचसां पतिः ॥ 31 ॥

तेजोनिधिर्बृहत्तेजा बृहत्कीर्तिर्बृहस्पतिः ।
अहिमानूर्जितो धीमानामुक्तः कीर्तिवर्धनः ॥ 32 ॥

महावैद्यो गणपतिर्धनेशो गणनायकः ।
तीव्रप्रतापनस्तापी तापनो विश्वतापनः ॥ 33 ॥

कार्तस्वरो हृषीकेशः पद्मानंदोऽतिनंदितः ।
पद्मनाभोऽमृताहारः स्थितिमान् केतुमान् नभः ॥ 34 ॥

अनाद्यंतोऽच्युतो विश्वो विश्वामित्रो घृणिर्विराट् ।
आमुक्तकवचो वाग्मी कंचुकी विश्वभावनः ॥ 35 ॥

अनिमित्तगतिः श्रेष्ठः शरण्यः सर्वतोमुखः ।
विगाही वेणुरसहः समायुक्तः समाक्रतुः ॥ 36 ॥

धर्मकेतुर्धर्मरतिः संहर्ता संयमो यमः ।
प्रणतार्तिहरो वायुः सिद्धकार्यो जनेश्वरः ॥ 37 ॥

नभो विगाहनः सत्यः सवितात्मा मनोहरः ।
हारी हरिर्हरो वायुरृतुः कालानलद्युतिः ॥ 38 ॥

सुखसेव्यो महातेजा जगतामेककारणम् ।
महेंद्रो विष्टुतः स्तोत्रं स्तुतिहेतुः प्रभाकरः ॥ 39 ॥

सहस्रकर आयुष्मान् अरोषः सुखदः सुखी ।
व्याधिहा सुखदः सौख्यं कल्याणः कलतां वरः ॥ 40 ॥

आरोग्यकारणं सिद्धिरृद्धिर्वृद्धिर्बृहस्पतिः ।
हिरण्यरेता आरोग्यं विद्वान् ब्रध्नो बुधो महान् ॥ 41 ॥

प्राणवान् धृतिमान् घर्मो घर्मकर्ता रुचिप्रदः ।
सर्वप्रियः सर्वसहः सर्वशत्रुविनाशनः ॥ 42 ॥

प्रांशुर्विद्योतनो द्योतः सहस्रकिरणः कृती ।
केयूरी भूषणोद्भासी भासितो भासनोऽनलः ॥ 43 ॥

शरण्यार्तिहरो होता खद्योतः खगसत्तमः ।
सर्वद्योतो भवद्योतः सर्वद्युतिकरो मतः ॥ 44 ॥

कल्याणः कल्याणकरः कल्यः कल्यकरः कविः ।
कल्याणकृत् कल्यवपुः सर्वकल्याणभाजनम् ॥ 45 ॥

शांतिप्रियः प्रसन्नात्मा प्रशांतः प्रशमप्रियः ।
उदारकर्मा सुनयः सुवर्चा वर्चसोज्ज्वलः ॥ 46 ॥

वर्चस्वी वर्चसामीशस्त्रैलोक्येशो वशानुगः ।
तेजस्वी सुयशा वर्ष्मी वर्णाध्यक्षो बलिप्रियः ॥ 47 ॥

यशस्वी तेजोनिलयस्तेजस्वी प्रकृतिस्थितः ।
आकाशगः शीघ्रगतिराशुगो गतिमान् खगः ॥ 48 ॥

गोपतिर्ग्रहदेवेशो गोमानेकः प्रभंजनः ।
जनिता प्रजनो जीवो दीपः सर्वप्रकाशकः ॥ 49 ॥

सर्वसाक्षी योगनित्यो नभस्वानसुरांतकः ।
रक्षोघ्नो विघ्नशमनः किरीटी सुमनःप्रियः ॥ 50 ॥

मरीचिमाली सुमतिः कृताभिख्यविशेषकः ।
शिष्टाचारः शुभाचारः स्वचाराचारतत्परः ॥ 51 ॥

मंदारो माठरो वेणुः क्षुधापः क्ष्मापतिर्गुरुः ।
सुविशिष्टो विशिष्टात्मा विधेयो ज्ञानशोभनः ॥ 52 ॥

महाश्वेतः प्रियो ज्ञेयः सामगो मोक्षदायकः ।
सर्ववेदप्रगीतात्मा सर्ववेदलयो महान् ॥ 53 ॥

वेदमूर्तिश्चतुर्वेदो वेदभृद्वेदपारगः ।
क्रियावानसितो जिष्णुर्वरीयांशुर्वरप्रदः ॥ 54 ॥

व्रतचारी व्रतधरो लोकबंधुरलंकृतः ।
अलंकाराक्षरो वेद्यो विद्यावान् विदिताशयः ॥ 55 ॥

आकारो भूषणो भूष्यो भूष्णुर्भुवनपूजितः ।
चक्रपाणिर्ध्वजधरः सुरेशो लोकवत्सलः ॥ 56 ॥

वाग्मिपतिर्महाबाहुः प्रकृतिर्विकृतिर्गुणः ।
अंधकारापहः श्रेष्ठो युगावर्तो युगादिकृत् ॥ 57 ॥

अप्रमेयः सदायोगी निरहंकार ईश्वरः ।
शुभप्रदः शुभः शास्ता शुभकर्मा शुभप्रदः ॥ 58 ॥

सत्यवान् श्रुतिमानुच्चैर्नकारो वृद्धिदोऽनलः ।
बलभृद्बलदो बंधुर्मतिमान् बलिनां वरः ॥ 59 ॥

अनंगो नागराजेंद्रः पद्मयोनिर्गणेश्वरः ।
संवत्सर ऋतुर्नेता कालचक्रप्रवर्तकः ॥ 60 ॥

पद्मेक्षणः पद्मयोनिः प्रभावानमरः प्रभुः ।
सुमूर्तिः सुमतिः सोमो गोविंदो जगदादिजः ॥ 61 ॥

पीतवासाः कृष्णवासा दिग्वासास्त्विंद्रियातिगः ।
अतींद्रियोऽनेकरूपः स्कंदः परपुरंजयः ॥ 62 ॥

शक्तिमान् जलधृग्भास्वान् मोक्षहेतुरयोनिजः ।
सर्वदर्शी जितादर्शो दुःस्वप्नाशुभनाशनः ॥ 63 ॥

मांगल्यकर्ता तरणिर्वेगवान् कश्मलापहः ।
स्पष्टाक्षरो महामंत्रो विशाखो यजनप्रियः ॥ 64 ॥

विश्वकर्मा महाशक्तिर्द्युतिरीशो विहंगमः ।
विचक्षणो दक्ष इंद्रः प्रत्यूषः प्रियदर्शनः ॥ 65 ॥

अखिन्नो वेदनिलयो वेदविद्विदिताशयः ।
प्रभाकरो जितरिपुः सुजनोऽरुणसारथिः ॥ 66 ॥

कुनाशी सुरतः स्कंदो महितोऽभिमतो गुरुः ।
ग्रहराजो ग्रहपतिर्ग्रहनक्षत्रमंडलः ॥ 67 ॥

भास्करः सततानंदो नंदनो नरवाहनः ।
मंगलोऽथ मंगलवान् मांगल्यो मंगलावहः ॥ 68 ॥

मंगल्यचारुचरितः शीर्णः सर्वव्रतो व्रती ।
चतुर्मुखः पद्ममाली पूतात्मा प्रणतार्तिहा ॥ 69 ॥

अकिंचनः सतामीशो निर्गुणो गुणवांछुचिः ।
संपूर्णः पुंडरीकाक्षो विधेयो योगतत्परः ॥ 70 ॥

सहस्रांशुः क्रतुमतिः सर्वज्ञः सुमतिः सुवाक् ।
सुवाहनो माल्यदामा कृताहारो हरिप्रियः ॥ 71 ॥

ब्रह्मा प्रचेताः प्रथितः प्रयतात्मा स्थिरात्मकः ।
शतविंदुः शतमुखो गरीयाननलप्रभः ॥ 72 ॥

धीरो महत्तरो विप्रः पुराणपुरुषोत्तमः ।
विद्याराजाधिराजो हि विद्यावान् भूतिदः स्थितः ॥ 73 ॥

अनिर्देश्यवपुः श्रीमान् विपाप्मा बहुमंगलः ।
स्वःस्थितः सुरथः स्वर्णो मोक्षदो बलिकेतनः ॥ 74 ॥

निर्द्वंद्वो द्वंद्वहा स्वर्गः सर्वगः संप्रकाशकः ।
दयालुः सूक्ष्मधीः क्षांतिः क्षेमाक्षेमस्थितिप्रियः ॥ 75 ॥

भूधरो भूपतिर्वक्ता पवित्रात्मा त्रिलोचनः ।
महावराहः प्रियकृद्दाता भोक्ताऽभयप्रदः ॥ 76 ॥

चक्रवर्ती धृतिकरः संपूर्णोऽथ महेश्वरः ।
चतुर्वेदधरोऽचिंत्यो विनिंद्यो विविधाशनः ॥ 77 ॥

विचित्ररथ एकाकी सप्तसप्तिः परात्परः ।
सर्वोदधिस्थितिकरः स्थितिस्थेयः स्थितिप्रियः ॥ 78 ॥

निष्कलः पुष्कलो विभुर्वसुमान् वासवप्रियः ।
पशुमान् वासवस्वामी वसुधामा वसुप्रदः ॥ 79 ॥

बलवान् ज्ञानवांस्तत्त्वमोंकारस्त्रिषुसंस्थितः ।
संकल्पयोनिर्दिनकृद्भगवान् कारणापहः ॥ 80 ॥

नीलकंठो धनाध्यक्षश्चतुर्वेदप्रियंवदः ।
वषट्कारोद्गाता होता स्वाहाकारो हुताहुतिः ॥ 81 ॥

जनार्दनो जनानंदो नरो नारायणोऽंबुदः ।
संदेहनाशनो वायुर्धन्वी सुरनमस्कृतः ॥ 82 ॥

विग्रही विमलो विंदुर्विशोको विमलद्युतिः ।
द्युतिमान् द्योतनो विद्युद्विद्यावान् विदितो बली ॥ 83 ॥

घर्मदो हिमदो हासः कृष्णवर्त्मा सुताजितः ।
सावित्रीभावितो राजा विश्वामित्रो घृणिर्विराट् ॥ 84 ॥

सप्तार्चिः सप्ततुरगः सप्तलोकनमस्कृतः ।
संपूर्णोऽथ जगन्नाथः सुमनाः शोभनप्रियः ॥ 85 ॥

सर्वात्मा सर्वकृत् सृष्टिः सप्तिमान् सप्तमीप्रियः ।
सुमेधा मेधिको मेध्यो मेधावी मधुसूदनः ॥ 86 ॥

अंगिरःपतिः कालज्ञो धूमकेतुः सुकेतनः ।
सुखी सुखप्रदः सौख्यः कांतिः कांतिप्रियो मुनिः ॥ 87 ॥

संतापनः संतपन आतपस्तपसां पतिः ।
उमापतिः सहस्रांशुः प्रियकारी प्रियंकरः ॥ 88 ॥

प्रीतिर्विमन्युरंभोत्थः खंजनो जगतां पतिः ।
जगत्पिता प्रीतमनाः सर्वः खर्वो गुहोऽचलः ॥ 89 ॥

सर्वगो जगदानंदो जगन्नेता सुरारिहा ।
श्रेयः श्रेयस्करो ज्यायान् महानुत्तम उद्भवः ॥ 90 ॥

उत्तमो मेरुमेयोऽथ धरणो धरणीधरः ।
धराध्यक्षो धर्मराजो धर्माधर्मप्रवर्तकः ॥ 91 ॥

रथाध्यक्षो रथगतिस्तरुणस्तनितोऽनलः ।
उत्तरोऽनुत्तरस्तापी अवाक्पतिरपां पतिः ॥ 92 ॥

पुण्यसंकीर्तनः पुण्यो हेतुर्लोकत्रयाश्रयः ।
स्वर्भानुर्विगतानंदो विशिष्टोत्कृष्टकर्मकृत् ॥ 93 ॥

व्याधिप्रणाशनः क्षेमः शूरः सर्वजितां वरः ।
एकरथो रथाधीशः पिता शनैश्चरस्य हि ॥ 94 ॥

वैवस्वतगुरुर्मृत्युर्धर्मनित्यो महाव्रतः ।
प्रलंबहारसंचारी प्रद्योतो द्योतितानलः ॥ 95 ॥

संतापहृत् परो मंत्रो मंत्रमूर्तिर्महाबलः ।
श्रेष्ठात्मा सुप्रियः शंभुर्मरुतामीश्वरेश्वरः ॥ 96 ॥

संसारगतिविच्चेत्ता संसारार्णवतारकः ।
सप्तजिह्वः सहस्रार्ची रत्नगर्भोऽपराजितः ॥ 97 ॥

धर्मकेतुरमेयात्मा धर्माधर्मवरप्रदः ।
लोकसाक्षी लोकगुरुर्लोकेशश्चंडवाहनः ॥ 98 ॥

धर्मयूपो यूपवृक्षो धनुष्पाणिर्धनुर्धरः ।
पिनाकधृङ्महोत्साहो महामायो महाशनः ॥ 99 ॥

वीरः शक्तिमतां श्रेष्ठः सर्वशस्त्रभृतां वरः ।
ज्ञानगम्यो दुराराध्यो लोहितांगो विवर्धनः ॥ 100 ॥

खगोऽंधो धर्मदो नित्यो धर्मकृच्चित्रविक्रमः ।
भगवानात्मवान् मंत्रस्त्र्यक्षरो नीललोहितः ॥ 101 ॥

एकोऽनेकस्त्रयी कालः सविता समितिंजयः ।
शारंगधन्वाऽनलो भीमः सर्वप्रहरणायुधः ॥ 102 ॥

सुकर्मा परमेष्ठी च नाकपाली दिविस्थितः ।
वदान्यो वासुकिर्वैद्य आत्रेयोऽथ पराक्रमः ॥ 103 ॥

द्वापरः परमोदारः परमो ब्रह्मचर्यवान् ।
उदीच्यवेषो मुकुटी पद्महस्तो हिमांशुभृत् ॥ 104 ॥

सितः प्रसन्नवदनः पद्मोदरनिभाननः ।
सायं दिवा दिव्यवपुरनिर्देश्यो महालयः ॥ 105 ॥

महारथो महानीशः शेषः सत्त्वरजस्तमः ।
धृतातपत्रप्रतिमो विमर्षी निर्णयः स्थितः ॥ 106 ॥

अहिंसकः शुद्धमतिरद्वितीयो विवर्धनः ।
सर्वदो धनदो मोक्षो विहारी बहुदायकः ॥ 107 ॥

चारुरात्रिहरो नाथो भगवान् सर्वगोऽव्ययः ।
मनोहरवपुः शुभ्रः शोभनः सुप्रभावनः ॥ 108 ॥

सुप्रभावः सुप्रतापः सुनेत्रो दिग्विदिक्पतिः ।
राज्ञीप्रियः शब्दकरो ग्रहेशस्तिमिरापहः ॥ 109 ॥

सैंहिकेयरिपुर्देवो वरदो वरनायकः ।
चतुर्भुजो महायोगी योगीश्वरपतिस्तथा ॥ 110 ॥

अनादिरूपोऽदितिजो रत्नकांतिः प्रभामयः ।
जगत्प्रदीपो विस्तीर्णो महाविस्तीर्णमंडलः ॥ 111 ॥

एकचक्ररथः स्वर्णरथः स्वर्णशरीरधृक् ।
निरालंबो गगनगो धर्मकर्मप्रभावकृत् ॥ 112 ॥

धर्मात्मा कर्मणां साक्षी प्रत्यक्षः परमेश्वरः ।
मेरुसेवी सुमेधावी मेरुरक्षाकरो महान् ॥ 113 ॥

आधारभूतो रतिमांस्तथा च धनधान्यकृत् ।
पापसंतापहर्ता च मनोवांछितदायकः ॥ 114 ॥

रोगहर्ता राज्यदायी रमणीयगुणोऽनृणी ।
कालत्रयानंतरूपो मुनिवृंदनमस्कृतः ॥ 115 ॥

संध्यारागकरः सिद्धः संध्यावंदनवंदितः ।
साम्राज्यदाननिरतः समाराधनतोषवान् ॥ 116 ॥

भक्तदुःखक्षयकरो भवसागरतारकः ।
भयापहर्ता भगवानप्रमेयपराक्रमः ।
मनुस्वामी मनुपतिर्मान्यो मन्वंतराधिपः ॥ 117 ॥

फलश्रुतिः ।
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
नाम्नां सहस्रं सवितुः पराशर्यो यदाह मे ॥ 1 ॥

धन्यं यशस्यमायुष्यं दुःखदुःस्वप्ननाशनम् ।
बंधमोक्षकरं चैव भानोर्नामानुकीर्तनात् ॥ 2 ॥

यस्त्विदं शृणुयान्नित्यं पठेद्वा प्रयतो नरः ।
अक्षयं सुखमन्नाद्यं भवेत्तस्योपसाधितम् ॥ 3 ॥

नृपाग्नितस्करभयं व्याधितो न भयं भवेत् ।
विजयी च भवेन्नित्यमाश्रयं परमाप्नुयात् ॥ 4 ॥

कीर्तिमान् सुभगो विद्वान् स सुखी प्रियदर्शनः ।
जीवेद्वर्षशतायुश्च सर्वव्याधिविवर्जितः ॥ 5 ॥

नाम्नां सहस्रमिदमंशुमतः पठेद्यः
प्रातः शुचिर्नियमवान् सुसमृद्धियुक्तः ।
दूरेण तं परिहरंति सदैव रोगाः
भूताः सुपर्णमिव सर्वमहोरगेंद्राः ॥ 6 ॥

इति श्री भविष्यपुराणे सप्तमकल्पे श्रीभगवत्सूर्यस्य सहस्रनामस्तोत्रं संपूर्णम् ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *