સીતારામ સ્તોત્રમ્ | Sita Ram Stotram In Hindi
Also Read This In:- Bengali, English, Gujarati, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.
अयोध्यापुर-नेतारं मिथिलापुर-नायिकाम् । राघवाणामलङ्कारं वैदेहानामलङ्क्रियाम् ॥ १॥ रघूणां कुलदीपं च निमीनां कुलदीपिकाम् । सूर्यवंश-समुद्भूतं सोमवंश-समुद्भवाम् ॥ २॥ पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः । वशिष्ठानुमताचारं शतानन्दमतानुगाम् ॥ ३॥ कौसल्यागर्भ-सम्भूतं वेदिगर्भोदितां स्वयम् । पुण्डरीक-विशालाक्षं स्फुरदिन्दीवरेक्षणाम् ॥ ४॥ चन्द्रकान्ताननाम्भोजं चन्द्रबिम्बोपमाननाम् । मत्त-मातङ्ग-गमनं मत्त-हंस-वधू-गताम् ॥ ५॥ चन्दनार्द्र-भुजामध्यं कुङ्कुमार्द्र-कुचस्थलीम् । चापालङ्कृत-हस्ताब्जं पद्मालङ्कृत-पाणिकाम् ॥ ६॥ शरणागत-गोप्तारं प्रणिपाद-प्रसादिकाम् । कालमेघनिभं रामं कार्तस्वर-सम-प्रभाम् ॥ ७॥ दिव्य-सिंहासनासीनं दिव्य-स्रग्वस्त्र-भूषणाम् । अनुक्षणं कटाक्षाभ्यां अन्योन्येक्षण-काङ्क्षिणौ ॥ ८॥ अन्योन्य-सदृशाकारौ त्रैलोक्यगृहदम्पती। इमौ युवां प्रणम्याहं भजाम्यद्य कृतार्थताम् ॥ ९॥ अनेन स्तौति यः स्तुत्यं रामं सीतां च भक्तितः । तस्य तौ तनुतां पुण्यास्सम्पदः सकलार्थदाः ॥ १०॥ एवं श्रीरामचन्द्रस्य जानक्याश्च विशेषतः । कृतं हनूमता पुण्यं स्तोत्रं सद्यो विमुक्तिदम् । यः पठेत्प्रातरुत्थाय सर्वान् कामानवाप्नुयात् ॥ ११॥ ॥ इति हनूमत्कृत-सीताराम स्तोत्रं सम्पूर्णम् ॥