Vaidyanatha Ashtakam In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

śrīrāmasaumitrijaṭāyuvēda ṣaḍānanāditya kujārchitāya ।
śrīnīlakaṇṭhāya dayāmayāya śrīvaidyanāthāya namaḥśivāya ॥ 1॥

śambhō mahādēva śambhō mahādēva śambhō mahādēva śambhō mahādēva ।
śambhō mahādēva śambhō mahādēva śambhō mahādēva śambhō mahādēva ॥

gaṅgāpravāhēndu jaṭādharāya trilōchanāya smara kālahantrē ।
samasta dēvairabhipūjitāya śrīvaidyanāthāya namaḥ śivāya ॥ 2॥

(śambhō mahādēva)

bhaktaḥpriyāya tripurāntakāya pinākinē duṣṭaharāya nityam ।
pratyakṣalīlāya manuṣyalōkē śrīvaidyanāthāya namaḥ śivāya ॥ 3॥

(śambhō mahādēva)

prabhūtavātādi samastarōga pranāśakartrē munivanditāya ।
prabhākarēndvagni vilōchanāya śrīvaidyanāthāya namaḥ śivāya ॥ 4॥

(śambhō mahādēva)

vāk śrōtra nētrāṅghri vihīnajantōḥ vākśrōtranētrāṅghrisukhapradāya ।
kuṣṭhādisarvōnnatarōgahantrē śrīvaidyanāthāya namaḥ śivāya ॥ 5॥

(śambhō mahādēva)

vēdāntavēdyāya jaganmayāya yōgīśvaradyēya padāmbujāya ।
trimūrtirūpāya sahasranāmnē śrīvaidyanāthāya namaḥ śivāya ॥ 6॥

(śambhō mahādēva)

svatīrthamṛdbhasmabhṛtāṅgabhājāṃ piśāchaduḥkhārtibhayāpahāya ।
ātmasvarūpāya śarīrabhājāṃ śrīvaidyanāthāya namaḥ śivāya ॥ 7॥

(śambhō mahādēva)

śrīnīlakaṇṭhāya vṛṣadhvajāya srakgandha bhasmādyabhiśōbhitāya ।
suputradārādi subhāgyadāya śrīvaidyanāthāya namaḥ śivāya ॥ 8॥

(śambhō mahādēva)

bālāmbikēśa vaidyēśa bhavarōga harēti cha ।
japēnnāmatrayaṃ nityaṃ mahārōganivāraṇam ॥ 9॥

(śambhō mahādēva)

॥ iti śrī vaidyanāthāṣṭakam ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *