SitaRam Stotram In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ayōdhyāpuranētāraṃ mithilāpuranāyikām ।
rāghavāṇāmalaṅkāraṃ vaidēhānāmalaṅkriyām ॥ 1 ॥

raghūṇāṃ kuladīpaṃ cha nimīnāṃ kuladīpikām ।
sūryavaṃśasamudbhūtaṃ sōmavaṃśasamudbhavām ॥ 2 ॥

putraṃ daśarathasyādyaṃ putrīṃ janakabhūpatēḥ ।
vaśiṣṭhānumatāchāraṃ śatānandamatānugām ॥ 3 ॥

kausalyāgarbhasambhūtaṃ vēdigarbhōditāṃ svayam ।
puṇḍarīkaviśālākṣaṃ sphuradindīvarēkṣaṇām ॥ 4 ॥

chandrakāntānanāmbhōjaṃ chandrabimbōpamānanām ।
mattamātaṅgagamanaṃ mattahaṃsavadhūgatām ॥ 5 ॥

chandanārdrabhujāmadhyaṃ kuṅkumārdrakuchasthalīm ।
chāpālaṅkṛtahastābjaṃ padmālaṅkṛtapāṇikām ॥ 6 ॥

śaraṇāgatagōptāraṃ praṇipādaprasādikām ।
kālamēghanibhaṃ rāmaṃ kārtasvarasamaprabhām ॥ 7 ॥

divyasiṃhāsanāsīnaṃ divyasragvastrabhūṣaṇām ।
anukṣaṇaṃ kaṭākṣābhyāṃ anyōnyēkṣaṇakāṅkṣiṇau ॥ 8 ॥

anyōnyasadṛśākārau trailōkyagṛhadampatī।
imau yuvāṃ praṇamyāhaṃ bhajāmyadya kṛtārthatām ॥ 9 ॥

anēna stauti yaḥ stutyaṃ rāmaṃ sītāṃ cha bhaktitaḥ ।
tasya tau tanutāṃ puṇyāḥ sampadaḥ sakalārthadāḥ ॥ 10 ॥

ēvaṃ śrīrāmachandrasya jānakyāścha viśēṣataḥ ।
kṛtaṃ hanūmatā puṇyaṃ stōtraṃ sadyō vimuktidam ।
yaḥ paṭhētprātarutthāya sarvān kāmānavāpnuyāt ॥ 11 ॥

iti hanūmatkṛta-sītārāma stōtraṃ sampūrṇam ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *