Rudrashtakam In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

namāmīśamīśānanirvāṇarūpaṃ vibhuṃ vyāpakaṃ brahmavēdasvarūpam ।
nijaṃ nirguṇaṃ nirvikalpaṃ nirīhaṃ chidākāśamākāśavāsaṃ bhajē’ham ॥ 1॥

nirākāramōṅkāramūlaṃ turīyaṃ girā jñāna gōtītamīśaṃ girīśam ।
karālaṃ mahākālakālaṃ kṛpālaṃ guṇāgārasaṃsārapāraṃ natō’ham ॥ 2॥

tuṣārādrisaṅkāśagauraṃ gabhīraṃ manōbhūtakōṭiprabhā śrīśarīram ।
sphuranmaulikallōlinī chārugaṅgā lasadbhālabālēndu kaṇṭhē bhujaṅgā ॥ 3॥

chalatkuṇḍalaṃ bhrū sunētraṃ viśālaṃ prasannānanaṃ nīlakaṇṭhaṃ dayālam ।
mṛgādhīśacharmāmbaraṃ muṇḍamālaṃ priyaṃ śaṅkaraṃ sarvanāthaṃ bhajāmi ॥ 4॥

prachaṇḍaṃ prakṛṣṭaṃ pragalbhaṃ parēśamakhaṇḍamajaṃ bhānukōṭiprakāśam ।
trayaḥ śūlanirmūlanaṃ śūlapāṇiṃ bhajē’haṃ bhavānīpatiṃ bhāvagamyam ॥ 5॥

kalātītakalyāṇakalpāntakārī sadā sajjanānandadātā purārī ।
chidānandasandōhamōhāpahārī prasīda prasīda prabhō manmathārī ॥ 6॥

na yāvad umānātha pādāravindaṃ bhajantīha lōkē parē vā narāṇām ।
na tāvatsukhaṃ śānti santāpanāśaṃ prasīda prabhō sarvabhūtādhivāsam ॥ 7॥

na jānāmi yōgaṃ japaṃ naiva pūjāṃ natō’haṃ sadā sarvadā śambhu tubhyam ।
jarājanmaduḥkhaughatātapyamānaṃ prabhō pāhi āpannamāmīśa śambhō ॥ 8॥

rudrāṣṭakamidaṃ prōktaṃ viprēṇa haratōṣayē ।
yē paṭhanti narā bhaktyā tēṣāṃ śambhuḥ prasīdati ॥

॥ iti śrīrāmacharitamānasē uttarakāṇḍē śrīgōsvāmitulasīdāsakṛtaṃ
śrīrudrāṣṭakaṃ sampūrṇam ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *