Hanuman Ashtottara Shatanamavali In English | 108 Names of Lord Hanuman 

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ōṃ śrī āñjanēyāya namaḥ ।
ōṃ mahāvīrāya namaḥ ।
ōṃ hanumatē namaḥ ।
ōṃ mārutātmajāya namaḥ ।
ōṃ tattvajñānapradāya namaḥ ।
ōṃ sītādēvīmudrāpradāyakāya namaḥ ।
ōṃ aśōkavanikāchChētrē namaḥ ।
ōṃ sarvamāyāvibhañjanāya namaḥ ।
ōṃ sarvabandhavimōktrē namaḥ ।
ōṃ rakṣōvidhvaṃsakārakāya namaḥ । 10 ।

ōṃ paravidyāparīhārāya namaḥ ।
ōṃ paraśauryavināśanāya namaḥ ।
ōṃ paramantranirākartrē namaḥ ।
ōṃ parayantraprabhēdakāya namaḥ ।
ōṃ sarvagrahavināśinē namaḥ ।
ōṃ bhīmasēnasahāyakṛtē namaḥ ।
ōṃ sarvaduḥkhaharāya namaḥ ।
ōṃ sarvalōkachāriṇē namaḥ ।
ōṃ manōjavāya namaḥ ।
ōṃ pārijātadrumūlasthāya namaḥ । 20 ।

ōṃ sarvamantrasvarūpavatē namaḥ ।
ōṃ sarvatantrasvarūpiṇē namaḥ ।
ōṃ sarvayantrātmakāya namaḥ ।
ōṃ kapīśvarāya namaḥ ।
ōṃ mahākāyāya namaḥ ।
ōṃ sarvarōgaharāya namaḥ ।
ōṃ prabhavē namaḥ ।
ōṃ balasiddhikarāya namaḥ ।
ōṃ sarvavidyāsampatpradāyakāya namaḥ ।
ōṃ kapisēnānāyakāya namaḥ । 30 ।

ōṃ bhaviṣyachchaturānanāya namaḥ ।
ōṃ kumārabrahmachāriṇē namaḥ ।
ōṃ ratnakuṇḍaladīptimatē namaḥ ।
ōṃ sañchaladvālasannaddhalambamānaśikhōjjvalāya namaḥ ।
ōṃ gandharvavidyātattvajñāya namaḥ ।
ōṃ mahābalaparākramāya namaḥ ।
ōṃ kārāgṛhavimōktrē namaḥ ।
ōṃ śṛṅkhalābandhamōchakāya namaḥ ।
ōṃ sāgarōttārakāya namaḥ ।
ōṃ prājñāya namaḥ । 40 ।

ōṃ rāmadūtāya namaḥ ।
ōṃ pratāpavatē namaḥ ।
ōṃ vānarāya namaḥ ।
ōṃ kēsarīsutāya namaḥ ।
ōṃ sītāśōkanivārakāya namaḥ ।
ōṃ añjanāgarbhasambhūtāya namaḥ ।
ōṃ bālārkasadṛśānanāya namaḥ ।
ōṃ vibhīṣaṇapriyakarāya namaḥ ।
ōṃ daśagrīvakulāntakāya namaḥ ।
ōṃ lakṣmaṇaprāṇadātrē namaḥ । 50 ।

ōṃ vajrakāyāya namaḥ ।
ōṃ mahādyutayē namaḥ ।
ōṃ chirañjīvinē namaḥ ।
ōṃ rāmabhaktāya namaḥ ।
ōṃ daityakāryavighātakāya namaḥ ।
ōṃ akṣahantrē namaḥ ।
ōṃ kāñchanābhāya namaḥ ।
ōṃ pañchavaktrāya namaḥ ।
ōṃ mahātapasē namaḥ ।
ōṃ laṅkiṇībhañjanāya namaḥ । 60 ।

ōṃ śrīmatē namaḥ ।
ōṃ siṃhikāprāṇabhañjanāya namaḥ ।
ōṃ gandhamādanaśailasthāya namaḥ ।
ōṃ laṅkāpuravidāhakāya namaḥ ।
ōṃ sugrīvasachivāya namaḥ ।
ōṃ dhīrāya namaḥ ।
ōṃ śūrāya namaḥ ।
ōṃ daityakulāntakāya namaḥ ।
ōṃ surārchitāya namaḥ ।
ōṃ mahātējasē namaḥ । 70 ।

ōṃ rāmachūḍāmaṇipradāya namaḥ ।
ōṃ kāmarūpiṇē namaḥ ।
ōṃ piṅgaḻākṣāya namaḥ ।
ōṃ vārdhimainākapūjitāya namaḥ ।
ōṃ kabaḻīkṛtamārtāṇḍamaṇḍalāya namaḥ ।
ōṃ vijitēndriyāya namaḥ ।
ōṃ rāmasugrīvasandhātrē namaḥ ।
ōṃ mahirāvaṇamardanāya namaḥ ।
ōṃ sphaṭikābhāya namaḥ ।
ōṃ vāgadhīśāya namaḥ । 80 ।

ōṃ navavyākṛtipaṇḍitāya namaḥ ।
ōṃ chaturbāhavē namaḥ ।
ōṃ dīnabandhavē namaḥ ।
ōṃ mahātmanē namaḥ ।
ōṃ bhaktavatsalāya namaḥ ।
ōṃ sañjīvananagāhartrē namaḥ ।
ōṃ śuchayē namaḥ ।
ōṃ vāgminē namaḥ ।
ōṃ dṛḍhavratāya namaḥ ।
ōṃ kālanēmipramathanāya namaḥ । 90 ।

ōṃ harimarkaṭamarkaṭāya namaḥ ।
ōṃ dāntāya namaḥ ।
ōṃ śāntāya namaḥ ।
ōṃ prasannātmanē namaḥ ।
ōṃ śatakaṇṭhamadāpahṛtē namaḥ ।
ōṃ yōginē namaḥ ।
ōṃ rāmakathālōlāya namaḥ ।
ōṃ sītānvēṣaṇapaṇḍitāya namaḥ ।
ōṃ vajradaṃṣṭrāya namaḥ ।
ōṃ vajranakhāya namaḥ । 100 ।

ōṃ rudravīryasamudbhavāya namaḥ ।
ōṃ indrajitprahitāmōghabrahmāstravinivārakāya namaḥ ।
ōṃ pārthadhvajāgrasaṃvāsinē namaḥ ।
ōṃ śarapañjarabhēdakāya namaḥ ।
ōṃ daśabāhavē namaḥ ।
ōṃ lōkapūjyāya namaḥ ।
ōṃ jāmbavatprītivardhanāya namaḥ ।
ōṃ sītāsamētaśrīrāmapādasēvādhurandharāya namaḥ । 108 ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *