Ganapathi Thalam In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

vikaṭōtkaṭasundaradantimukhaṃ
bhujagēndrasusarpagadābharaṇam ।
gajanīlagajēndra gaṇādhipatiṃ
praṇatō’smi vināyaka hastimukham ॥ 1 ॥

sura sura gaṇapati sundarakēśaṃ
ṛṣi ṛṣi gaṇapati yajñasamānam ।
bhava bhava gaṇapati padmaśarīraṃ
jaya jaya gaṇapati divyanamastē ॥ 2 ॥

gajamukhavaktraṃ girijāputraṃ
gaṇaguṇamitraṃ gaṇapatimīśapriyam ॥ 3 ॥

karadhṛtaparaśuṃ kaṅkaṇapāṇiṃ
kabalitapadmaruchim ।
surapativandyaṃ sundaranṛttaṃ
surachitamaṇimakuṭam ॥ 4 ॥

praṇamata dēvaṃ prakaṭita tāḻaṃ
ṣaḍgiri tāḻamidam ।
tattat ṣaḍgiri tāḻamidaṃ
tattat ṣaḍgiri tāḻamidam ॥ 5 ॥

lambōdaravara kuñjāsurakṛta kuṅkumavarṇadharam ।
śvētasaśṛṅgaṃ mōdakahastaṃ prītisapanasaphalam ॥ 6 ॥

nayanatrayavara nāgavibhūṣita nānāgaṇapatidaṃ tattat
nayanatrayavara nāgavibhūṣita nānāgaṇapatidaṃ tattat
nānāgaṇapati taṃ tattat nānāgaṇapatidam ॥ 7 ॥

dhavaḻita jaladharadhavaḻita chandraṃ
phaṇimaṇikiraṇavibhūṣita khaḍgam ।
tanutanuviṣahara śūlakapālaṃ
hara hara śiva śiva gaṇapatimabhayam ॥ 8 ॥

kaṭataṭa vigalitamadajala jaladhita-
gaṇapativādyamidaṃ
kaṭataṭa vigalitamadajala jaladhita-
gaṇapativādyamidaṃ
tattat gaṇapativādyamidaṃ
tattat gaṇapativādyamidam ॥ 9 ॥

tattadiṃ naṃ tariku tarijaṇaku kuku taddi
kuku takiṭa ḍiṇḍiṅgu ḍiguṇa kuku taddi
tatta jhaṃ jhaṃ tarita
ta jhaṃ jhaṃ tarita
takata jhaṃ jhaṃ tarita
ta jhaṃ jhaṃ tarita
taridaṇata daṇajaṇuta jaṇudimita
kiṭataka tarikiṭatōṃ
takiṭa kiṭataka tarikiṭatōṃ
takiṭa kiṭataka tarikiṭatōṃ tām ॥ 10 ॥

takatakiṭa takatakiṭa takatakiṭa tattōṃ
śaśikalita śaśikalita maulinaṃ śūlinam ।
takatakiṭa takatakiṭa takatakiṭa tattōṃ
vimalaśubhakamalajalapādukaṃ pāṇinam ।

dhittakiṭa dhittakiṭa dhittakiṭa tattōṃ
pramathagaṇaguṇakathitaśōbhanaṃ śōbhitam ।
dhittakiṭa dhittakiṭa dhittakiṭa tattōṃ
pṛthulabhujasarasija viṣāṇakaṃ pōṣaṇam ।

takatakiṭa takatakiṭa takatakiṭa tattōṃ
panasaphalakadaliphalamōdanaṃ mōdakam ।
dhittakiṭa dhittakiṭa dhittakiṭa tattōṃ
praṇataguru śivatanaya gaṇapati tāḻanam ।
gaṇapati tāḻanaṃ gaṇapati tāḻanam ॥ 11 ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *