दुर्वा सूक्तम् (महानारायण उपनिषद्) | Durva Suktam Mahanarayana Upanishad In Sanskrit

Also Read This In:- Bengali, English, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Tamil, Telugu.

स॒ह॒स्र॒पर॑मा दे॒वी॒ श॒तमू॑ला श॒ताङ्कु॑रा । सर्वग्ं॑ हरतु॑ मे पा॒पं॒ दू॒र्वा दुः॑स्वप्न॒ नाश॑नी । काण्डा᳚त् काण्डात् प्र॒रोह॑न्ती॒ परु॑षः परुषः॒ परि॑ ।

ए॒वा नो॑ दूर्वे॒ प्रत॑नु स॒हस्रे॑ण श॒तेन॑ च । या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि । तस्या᳚स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम् । अश्व॑क्रा॒न्ते र॑थक्रा॒न्ते॒ वि॒ष्णुक्रा᳚न्ते व॒सुन्ध॑रा । शिरसा॑ धार॑यिष्या॒मि॒ र॒क्ष॒स्व मां᳚ पदे॒ पदे ॥ 1.37 (तै. अर. 6.1.8)

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *