रंगनाथ अष्टोत्तर शत नाम स्तोत्रम् | Ranganatha Ashtottara Shatanama Stotram In Marathi

Also Read This In:- Bengali, Gujarati, English, Hindi, Kannada, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

अस्य श्रीरंगनाथाष्टोत्तरशतनामस्तोत्रमहामंत्रस्य वेदव्यासो भगवानृषिः अनुष्टुप्छंदः भगवान् श्रीमहाविष्णुर्देवता, श्रीरंगशायीति बीजं श्रीकांत इति शक्तिः श्रीप्रद इति कीलकं मम समस्तपापनाशार्थे श्रीरंगराजप्रसाद सिद्ध्यर्थे जपे विनियोगः ।

धौम्य उवाच ।
श्रीरंगशायी श्रीकांतः श्रीप्रदः श्रितवत्सलः ।
अनंतो माधवो जेता जगन्नाथो जगद्गुरुः ॥ 1 ॥

सुरवर्यः सुराराध्यः सुरराजानुजः प्रभुः ।
हरिर्हतारिर्विश्वेशः शाश्वतः शंभुरव्ययः ॥ 2 ॥

भक्तार्तिभंजनो वाग्मी वीरो विख्यातकीर्तिमान् ।
भास्करः शास्त्रतत्त्वज्ञो दैत्यशास्ताऽमरेश्वरः ॥ 3 ॥

नारायणो नरहरिर्नीरजाक्षो नरप्रियः ।
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्मांगो ब्रह्मपूजितः ॥ 4 ॥

कृष्णः कृतज्ञो गोविंदो हृषीकेशोऽघनाशनः ।
विष्णुर्जिष्णुर्जितारातिः सज्जनप्रिय ईश्वरः ॥ 5 ॥

त्रिविक्रमस्त्रिलोकेशः त्रय्यर्थस्त्रिगुणात्मकः ।
काकुत्स्थः कमलाकांतः कालीयोरगमर्दनः ॥ 6 ॥

कालांबुदश्यामलांगः केशवः क्लेशनाशनः ।
केशिप्रभंजनः कांतो नंदसूनुररिंदमः ॥ 7 ॥

रुक्मिणीवल्लभः शौरिर्बलभद्रो बलानुजः ।
दामोदरो हृषीकेशो वामनो मधुसूदनः ॥ 8 ॥

पूतः पुण्यजनध्वंसी पुण्यश्लोकशिखामणिः ।
आदिमूर्तिर्दयामूर्तिः शांतमूर्तिरमूर्तिमान् ॥ 9 ॥

परंब्रह्म परंधाम पावनः पवनो विभुः ।
चंद्रश्छंदोमयो रामः संसारांबुधितारकः ॥ 10 ॥

आदितेयोऽच्युतो भानुः शंकरश्शिव ऊर्जितः ।
महेश्वरो महायोगी महाशक्तिर्महत्प्रियः ॥ 11 ॥

दुर्जनध्वंसकोऽशेषसज्जनोपास्तसत्फलम् ।
पक्षींद्रवाहनोऽक्षोभ्यः क्षीराब्धिशयनो विधुः ॥ 12 ॥

जनार्दनो जगद्धेतुर्जितमन्मथविग्रहः ।
चक्रपाणिः शंखधारी शारंगी खड्गी गदाधरः ॥ 13 ॥

एवं विष्णोश्शतं नाम्नामष्टोत्तरमिहेरितम् ।
स्तोत्राणामुत्तमं गुह्यं नामरत्नस्तवाभिधम् ॥ 14 ॥

सर्वदा सर्वरोगघ्नं चिंतितार्थफलप्रदम् ।
त्वं तु शीघ्रं महाराज गच्छ रंगस्थलं शुभम् ॥ 15 ॥

स्नात्वा तुलार्के कावेर्यां माहात्म्य श्रवणं कुरु ।
गवाश्ववस्त्रधान्यान्नभूमिकन्याप्रदो भव ॥ 16 ॥

द्वादश्यां पायसान्नेन सहस्रं दश भोजय ।
नामरत्नस्तवाख्येन विष्णोरष्टशतेन च ।
स्तुत्वा श्रीरंगनाथं त्वमभीष्टफलमाप्नुहि ॥ 17 ॥

इति तुलाकावेरीमाहात्म्ये शंतनुं प्रति धौम्योपदिष्ट श्रीरंगनाथाष्टोत्तरशतनाम स्तोत्रम् ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *