सूर्य अष्टोत्तर शतनामावली | Surya Ashtottara Shatanamavali In Hindi
Also Read This In:- Bengali, English, Gujarati, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.
भगवान सूर्य को आदित्य, रवि, भानु आदि नामों से जाना जाता है। उनकी चमक पूरे ब्रह्मांड को रोशन करती है, उनकी पत्नी का नाम अदिति और छाया है और उनके पुत्र शनिदेव हैं जिन्हें न्याय का देवता कहा जाता है। पुराणों में प्रतिदिन सूर्य को जल चढ़ाने का महत्व बताया गया है। रविवार का दिन भगवान सूर्य नारायण को समर्पित है और जो उनके 108 नामों का जाप करता है उसे भगवान सूर्य का विशेष आशीर्वाद प्राप्त होता है।
नामों का सही उच्छारण के लिए निचे विडियो दिया गया है उसकी मदद ले सकते हो।
सूर्य अष्टोत्तर शतनामावली(108 नाम)
ओं अरुणाय नमः।
ओं शरण्याय नमः ।
ओं करुणारससिन्धवे नमः ।
ओं असमानबलाय नमः ।
ओं आर्तरक्षकाय नमः ।
ओं आदित्याय नमः ।
ओं आदिभूताय नमः ।
ओं अखिलागमवेदिने नमः ।
ओं अच्युताय नमः । 9
ओं अखिलज्ञाय नमः ।
ओं अनन्ताय नमः ।
ओं इनाय नमः ।
ओं विश्वरूपाय नमः ।
ओं इज्याय नमः ।
ओं इन्द्राय नमः ।
ओं भानवे नमः ।
ओं इन्दिरामन्दिराप्ताय नमः ।
ओं वन्दनीयाय नमः । 18
ओं ईशाय नमः ।
ओं सुप्रसन्नाय नमः ।
ओं सुशीलाय नमः ।
ओं सुवर्चसे नमः ।
ओं वसुप्रदाय नमः ।
ओं वसवे नमः ।
ओं वासुदेवाय नमः ।
ओं उज्ज्वलाय नमः ।
ओं उग्ररूपाय नमः । 27
ओं ऊर्ध्वगाय नमः ।
ओं विवस्वते नमः ।
ओं उद्यत्किरणजालाय नमः ।
ओं हृषीकेशाय नमः ।
ओं ऊर्जस्वलाय नमः ।
ओं वीराय नमः ।
ओं निर्जराय नमः ।
ओं जयाय नमः ।
ओं ऊरुद्वयाभावरूपयुक्तसारथये नमः । 36
ओं ऋषिवन्द्याय नमः ।
ओं रुग्घन्त्रे नमः ।
ओं ऋक्षचक्रचराय नमः ।
ओं ऋजुस्वभावचित्ताय नमः ।
ओं नित्यस्तुत्याय नमः ।
ओं ॠकारमातृकावर्णरूपाय नमः ।
ओं उज्ज्वलतेजसे नमः ।
ओं ॠक्षाधिनाथमित्राय नमः ।
ओं पुष्कराक्षाय नमः । 45
ओं लुप्तदन्ताय नमः ।
ओं शान्ताय नमः ।
ओं कान्तिदाय नमः ।
ओं घनाय नमः ।
ओं कनत्कनकभूषाय नमः ।
ओं खद्योताय नमः ।
ओं लूनिताखिलदैत्याय नमः ।
ओं सत्यानन्दस्वरूपिणे नमः ।
ओं अपवर्गप्रदाय नमः । 54
ओं आर्तशरण्याय नमः ।
ओं एकाकिने नमः ।
ओं भगवते नमः ।
ओं सृष्टिस्थित्यन्तकारिणे नमः ।
ओं गुणात्मने नमः ।
ओं घृणिभृते नमः ।
ओं बृहते नमः ।
ओं ब्रह्मणे नमः ।
ओं ऐश्वर्यदाय नमः । 63
ओं शर्वाय नमः ।
ओं हरिदश्वाय नमः ।
ओं शौरये नमः ।
ओं दशदिक्सम्प्रकाशाय नमः ।
ओं भक्तवश्याय नमः ।
ओं ओजस्कराय नमः ।
ओं जयिने नमः ।
ओं जगदानन्दहेतवे नमः ।
ओं जन्ममृत्युजराव्याधिवर्जिताय नमः । 72
ओं औच्चस्थान समारूढरथस्थाय नमः ।
ओं असुरारये नमः ।
ओं कमनीयकराय नमः ।
ओं अब्जवल्लभाय नमः ।
ओं अन्तर्बहिः प्रकाशाय नमः ।
ओं अचिन्त्याय नमः ।
ओं आत्मरूपिणे नमः ।
ओं अच्युताय नमः ।
ओं अमरेशाय नमः । 81
ओं परस्मै ज्योतिषे नमः ।
ओं अहस्कराय नमः ।
ओं रवये नमः ।
ओं हरये नमः ।
ओं परमात्मने नमः ।
ओं तरुणाय नमः ।
ओं वरेण्याय नमः ।
ओं ग्रहाणाम्पतये नमः ।
ओं भास्कराय नमः । 90
ओं आदिमध्यान्तरहिताय नमः ।
ओं सौख्यप्रदाय नमः ।
ओं सकलजगताम्पतये नमः ।
ओं सूर्याय नमः ।
ओं कवये नमः ।
ओं नारायणाय नमः ।
ओं परेशाय नमः ।
ओं तेजोरूपाय नमः ।
ओं श्रीं हिरण्यगर्भाय नमः । 99
ओं ह्रीं सम्पत्कराय नमः ।
ओं ऐं इष्टार्थदाय नमः ।
ओं अनुप्रसन्नाय नमः ।
ओं श्रीमते नमः ।
ओं श्रेयसे नमः ।
ओं भक्तकोटिसौख्यप्रदायिने नमः ।
ओं निखिलागमवेद्याय नमः ।
ओं नित्यानन्दाय नमः ।
ओं श्री सूर्य नारायणाय नमः । 108