सिद्धि विनायक स्तोत्रम् | Siddhi Vinayaka Stotram In Hindi

Also Read This In:- Bengali, Gujarati, English, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

विघ्नेश विघ्नचयखंडननामधेय
श्रीशंकरात्मज सुराधिपवंद्यपाद ।
दुर्गामहाव्रतफलाखिलमंगलात्मन्
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 1 ॥

सत्पद्मरागमणिवर्णशरीरकांतिः
श्रीसिद्धिबुद्धिपरिचर्चितकुंकुमश्रीः ।
वक्षःस्थले वलयितातिमनोज्ञशुंडो
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 2 ॥

पाशांकुशाब्जपरशूंश्च दधच्चतुर्भि-
-र्दोर्भिश्च शोणकुसुमस्रगुमांगजातः ।
सिंदूरशोभितललाटविधुप्रकाशो
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 3 ॥

कार्येषु विघ्नचयभीतविरिंचमुख्यैः
संपूजितः सुरवरैरपि मोदकाद्यैः ।
सर्वेषु च प्रथममेव सुरेषु पूज्यो
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 4 ॥

शीघ्रांचनस्खलनतुंगरवोर्ध्वकंठ-
-स्थूलेंदुरुद्रगणहासितदेवसंघः ।
शूर्पश्रुतिश्च पृथुवर्तुलतुंगतुंदो
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 5 ॥

यज्ञोपवीतपदलंभितनागराज
मासादिपुण्यददृशीकृतृक्षराजः ।
भक्ताभयप्रद दयालय विघ्नराज
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 6 ॥

सद्रत्नसारततिराजितसत्किरीटः
कौसुंभचारुवसनद्वय ऊर्जितश्रीः ।
सर्वत्रमंगलकरस्मरणप्रतापो
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 7 ॥

देवांतकाद्यसुरभीतसुरार्तिहर्ता
विज्ञानबोधनवरेण तमोऽपहर्ता ।
आनंदितत्रिभुवनेश कुमारबंधो
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 8 ॥

इति श्रीमुद्गलपुराणे श्रीसिद्धिविनायक स्तोत्रं संपूर्णम् ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *