रात्रि सूक्तम् | Ratri Suktam In Hindi

Also Read This In:- Bengali, English, Gujarati, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

(ऋ.10.127)

अस्य श्री रात्रीति सूक्तस्य कुशिक ऋषिः रात्रिर्देवता, गायत्रीच्छंदः,
श्रीजगदंबा प्रीत्यर्थे सप्तशतीपाठादौ जपे विनियोगः ।

रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्य॒1॑क्षभिः॑ ।
विश्वा॒ अधि॒ श्रियो॑ऽधित ॥ 1

ओर्व॑प्रा॒ अम॑र्त्या नि॒वतो॑ दे॒व्यु॒1॑द्वतः॑ ।
ज्योति॑षा बाधते॒ तमः॑ ॥ 2

निरु॒ स्वसा॑रमस्कृतो॒षसं॑ दे॒व्या॑य॒ती ।
अपेदु॑ हासते॒ तमः॑ ॥ 3

सा नो॑ अ॒द्य यस्या॑ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि ।
वृ॒क्षे न व॑स॒तिं-वँयः॑ ॥ 4

नि ग्रामा॑सो अविक्षत॒ नि प॒द्वंतो॒ नि प॒क्षिणः॑ ।
नि श्ये॒नास॑श्चिद॒र्थिनः॑ ॥ 5

या॒वया॑ वृ॒क्यं॒1॑ वृकं॑-यँ॒वय॑ स्ते॒नमू॑र्म्ये ।
अथा॑ नः सु॒तरा॑ भव ॥ 6

उप॑ मा॒ पेपि॑श॒त्तमः॑ कृ॒ष्णं-व्यँ॑क्तमस्थित ।
उष॑ ऋ॒णेव॑ यातय ॥ 7

उप॑ ते॒ गा इ॒वाक॑रं-वृँणी॒ष्व दु॑हितर्दिवः ।
रात्रि॒ स्तोमं॒ न जि॒ग्युषे॑ ॥ 8

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *