कुबॆर अष्टॊत्तर शतनामावलि | Kubera Ashtottara Shatanamavali In Hindi

Also Read This In:- Bengali, English, Gujarati, Kannada, Malayalam, Odia, Sanskrit, Tamil, Telugu.

ૐ कुबॆराय नमः ।

ૐ धनदाय नमः ।

ૐ श्रीमदॆ नमः ।

ૐ यक्षॆशाय नमः ।

ૐ गुह्यकॆश्वराय नमः ।

ૐ निधीशाय नमः ।

ૐ शंकरसखाय नमः ।

ૐ महालक्ष्मीनिवासभुवयॆ नमः ।

ૐ महापद्मनिधीशाय नमः ।

ૐ पूर्णाय नमः ॥ १० ॥

ૐ पद्मनिधीश्वराय नमः ।

ૐ शंखाख्य निधिनाथाय नमः ।

ૐ मकराख्यनिधिप्रियाय नमः ।

ૐ सुखछाप निधिनायकाय नमः ।

ૐ मुकुंदनिधिनायकाय नमः ।

ૐ कुंदाक्यनिधिनाथाय नमः ।

ૐ नीलनित्याधिपाय नमः ।

ૐ महतॆ नमः ।

ૐ वरनित्याधिपाय नमः ।

ૐ पूज्याय नमः ॥ २० ॥

ૐ लक्ष्मीसाम्राज्यदायकाय नमः ।

ૐ इलपिलापतयॆ नमः ।

ૐ कॊशाधीशाय नमः ।

ૐ कुलॊधीशाय नमः ।

ૐ अश्वरूपाय नमः ।

ૐ विश्ववंद्याय नमः ।

ૐ विशॆषज्ञानाय नमः ।

ૐ विशारदाय नमः ।

ૐ नळकूभरनाथाय नमः ।

ૐ मणिग्रीवपित्रॆ नमः ॥ ३० ॥

ૐ गूढमंत्राय नमः ।

ૐ वैश्रवणाय नमः ।

ૐ चित्रलॆखामनप्रियाय नमः ।

ૐ ऎकपिंकाय नमः ।

ૐ अलकाधीशाय नमः ।

ૐ पौलस्त्याय नमः ।

ૐ नरवाहनाय नमः ।

ૐ कैलासशैलनिलयाय नमः ।

ૐ राज्यदाय नमः ।

ૐ रावणाग्रजाय नमः ॥ ४० ॥

ૐ चित्रचैत्ररथाय नमः ।

ૐ उद्यानविहाराय नमः ।

ૐ सुकुतूहलाय नमः ।

ૐ महॊत्सहाय नमः ।

ૐ महाप्राज्ञाय नमः ।

ૐ सदापुष्पकवाहनाय नमः ।

ૐ सार्वभौमाय नमः ।

ૐ अंगनाथाय नमः ।

ૐ सॊमाय नमः ।

ૐ सौम्यादिकॆश्वराय नमः ।

ૐ पुण्यात्मनॆ नमः ॥ ५० ॥

ૐ पुरूहतश्रीयै नमः ।

ૐ सर्वपुण्यजनॆश्वराय नमः ।

ૐ नित्यकीर्तयॆ नमः ।

ૐ लंकाप्राक्तन नायकाय नमः ।

ૐ यक्षाय नमः ।

ૐ परमशांतात्मनॆ नमः ।

ૐ यक्षराजॆ नमः ।

ૐ यक्षिणिविरुत्ताय नमः ।

ૐ किन्नरॆश्वराय नमः ।

ૐ किंपुरुषनाथाय नमः ॥ ६० ॥

ૐ खड्गायुधाय नमः ।

ૐ वशिनॆ नमः ।

ૐ ईशानदक्षपार्श्वस्थाय नमः ।

ૐ वायुनामसमाश्रयाय नमः ।

ૐ धर्ममार्गैकनिरताय नमः ।

ૐ धर्मसंमुखसंस्थिताय नमः ।

ૐ नित्यॆश्वराय नमः ।

ૐ धनाध्यक्षाय नमः ।

ૐ अष्टलक्ष्म्याश्रीतालयाय नमः ।

ૐ मनुष्यधर्मण्यॆ नमः ॥ ७० ॥

ૐ सकृताय नमः ।

ૐ कॊशलक्ष्मीसमाश्रिताय नमः ।

ૐ धनलक्ष्मीनित्यवासाय नमः ।

ૐ धान्यलक्ष्मीनिवासभुवयॆ नमः ।

ૐ अश्वलक्ष्मीसदावासाय नमः ।

ૐ गजलक्ष्मीस्थिरालयाय नमः ।

ૐ राज्यलक्ष्मीजन्मगॆहाय नमः ।

ૐ धैर्यलक्ष्मीकृपाश्रयाय नमः ।

ૐ अखंडैश्वर्यसंयुक्ताय नमः ।

ૐ नित्यानंदाय नमः ॥ ८० ॥

ૐ सुखाश्रयाय नमः ।

ૐ नित्यतृप्ताय नमः ।

ૐ निधिवॆत्रॆ नमः ।

ૐ निराशाय नमः ।

ૐ निरुपद्रवाय नमः ।

ૐ नित्यकामाय नमः ।

ૐ निराकांक्षाय नमः ।

ૐ निरुपाधिकवासभुवयॆ नमः ।

ૐ शांताय नमः ।

ૐ सर्वगुणॊपॆताय नमः ॥ ९० ॥

ૐ सर्वज्ञाय नमः ।

ૐ सर्वसम्मताय नमः ।

ૐ सर्वाणिकरुणापात्राय नमः ।

ૐ सदानंद कृपालयाय नमः ।

ૐ गंधर्वकुलसंसॆव्याय नमः ।

ૐ सौगंधिक कुसुमप्रियाय नमः ।

ૐ स्वर्णनगरीवासाय नमः ।

ૐ निधिपीठसमाश्रिताय नमः ।

ૐ महामॆरुद्रास्तायनॆ नमः ।

ૐ महर्षीगणसंस्तुताय नमः ॥ १०० ॥

ૐ तुष्टाय नमः ।

ૐ शूर्पणका ज्य़ॆष्ठाय नमः ।

ૐ शिवपूजारथाय नमः ।

ૐ अनघाय नमः ।

ૐ राजयॊगसमायुक्ताय नमः ।

ૐ राजशॆखरपूजयॆ नमः ।

ૐ राजराजाय नमः ।

ૐ कुबॆराय नमः ॥ १०८ ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *