गायत्री अष्टॊत्तर शतनामावलीः | Gayatri Ashtottara Shatanamavali In Hindi 

Also Read This In:- Bengali, Gujarati, Kannada, Malayalam, Marathi, Odia, Tamil, Telugu.

ૐ श्री गायत्र्यै नमः ॥

ૐ जगन्मात्र्यै नमः ॥

ૐ परब्रह्मस्वरूपिण्यै नमः ॥

ૐ परमार्थप्रदायै नमः ॥

ૐ जप्यायै नमः ॥

ૐ ब्रह्मतॆजॊविवर्धिन्यै नमः ॥

ૐ ब्रह्मास्त्ररूपिण्यै नमः ॥

ૐ भव्यायै नमः ॥

ૐ त्रिकालध्यॆयरूपिण्यै नमः ॥

ૐ त्रिमूर्तिरूपायै नमः ॥ १० ॥

ૐ सर्वज्ञायै नमः ॥

ૐ वॆदमात्रॆ नमः ॥

ૐ मनॊन्मन्यै नमः ॥

ૐ बालिकायै नमः ॥

ૐ तरुण्यै नमः ॥

ૐ वृद्धायै नमः ॥

ૐ सूर्यमंडलवासिन्यै नमः ॥

ૐ मंदॆहदानवध्वंसकारिण्यै नमः ॥

ૐ सर्वकारणायै नमः ॥

ૐ हंसारूढायै नमः ॥ २० ॥

ૐ वृषारूढायै नमः ॥

ૐ गरुडारॊहिण्यै नमः ॥

ૐ शुभायै नमः ॥

ૐ षट्कुक्षिण्यै नमः ॥

ૐ त्रिपदायै नमः ॥

ૐ शुद्धायै नमः ॥

ૐ पंचशीर्षायै नमः ॥

ૐ त्रिलॊचनायै नमः ॥

ૐ त्रिवॆदरूपायै नमः ॥

ૐ त्रिविधायै नमः ॥ ३० ॥

ૐ त्रिवर्गफलदायिन्यै नमः ॥

ૐ दशहस्तायै नमः ॥

ૐ चंद्रवर्णायै नमः ॥

ૐ विश्वामित्र वरप्रदायै नमः ॥

ૐ दशायुधधरायै नमः ॥

ૐ नित्यायै नमः ॥

ૐ संतुष्टायै नमः ॥

ૐ ब्रह्मपूजितायै नमः ॥

ૐ आदिशक्त्यै नमः ॥

ૐ महाविद्यायै नमः ॥ ४० ॥

ૐ सुषुम्नाख्यायै नमः ॥

ૐ सरस्वत्यै नमः ॥

ૐ चतुर्विंशत्यक्षराढ्यायै नमः ॥

ૐ सावित्र्यै नमः ॥

ૐ सत्यवत्सलायै नमः ॥

ૐ संध्यायै नमः ॥

ૐ रात्र्यै नमः ॥

ૐ प्रभाताख्यायै नमः ॥

ૐ सांख्यायन कुलॊद्भवायै नमः ॥

ૐ सर्वॆश्वर्यै नमः ॥ ५० ॥

ૐ सर्वविद्यायै नमः ॥

ૐ सर्वमंत्रादयॆ नमः ॥

ૐ अव्ययायै नमः ॥

ૐ शुद्धवस्त्रायै नमः ॥

ૐ शुद्धविद्यायै नमः ॥

ૐ शुक्लमाल्यानुलॆपनायै नमः ॥

ૐ सुरसिंधुसमायै नमः ॥

ૐ सौम्यायै नमः ॥

ૐ ब्रह्मलॊकनिवासिन्यै नमः ॥

ૐ प्रणवप्रतिपाद्यार्थायै नमः ॥ ६०॥

ૐ प्रणतॊद्धरणक्षमायै नमः ॥

ૐ जलांजलिसुसंतुष्टायै नमः ॥

ૐ जलगर्भायै नमः ॥

ૐ जलप्रियायै नमः ॥

ૐ स्वाहायै नमः ॥

ૐ स्वधायै नमः ॥

ૐ सुधासंस्थायै नमः ॥

ૐ श्रौषड्वौषड्वषट्प्रियायै नमः ॥

ૐ सुरभयॆ नमः ॥

ૐ षॊडशकलायै नमः ॥ ७० ॥

ૐ मुनिवृंदनिषॆवितायै नमः ॥

ૐ यज्ञप्रियायै नमः ॥

ૐ यज्ञमूर्त्रै नमः ॥

ૐ स्रुक्सृवाज्यस्वरूपिण्यै नमः ॥

ૐ अक्षमालाधरायै नमः ॥

ૐ अक्षमालासंस्थायै नमः ॥

ૐ अक्षराकृत्यै नमः ॥

ૐ मधुछंदऋषिप्रियायै नमः ॥

ૐ स्वच्छंदायै नमः ॥

ૐ छंदसांनिधयॆ नमः ॥ ८० ॥

ૐ अंगुळीपर्वसंस्थानायै नमः ॥

ૐ चतुर्विंशतिमुद्रिकायै नमः ॥

ૐ ब्रह्ममूर्त्यै नमः ॥

ૐ रुद्रशिखायै नमः ॥

ૐ सहस्रपरमांबिकायै नमः ॥

ૐ विष्णुहृद्गायै नमः ॥

ૐ अग्निमुख्यै नमः ॥

ૐ शतमध्यायै नमः ॥

ૐ दशवारायै नमः ॥

ૐ जलप्रियायै नमः ॥ ९० ॥

ૐ सहस्रदलपद्मस्थायै नमः ॥

ૐ हंसरूपायै नमः ॥

ૐ निरंजनायै नमः ॥

ૐ चराचरस्थायै नमः ॥

ૐ चतुरायै नमः ॥

ૐ सूर्यकॊटिसमप्रभायै नमः ॥

ૐ पंचवर्णमुख्यै नमः ॥

ૐ धात्र्यै नमः ॥

ૐ चंद्रकॊटिशुचिस्मितायै नमः ॥

ૐ महामायायै नमः ॥ १०० ॥

ૐ विचित्रांग्यै नमः ॥

ૐ मायाबीजविनाशिन्यै नमः ॥

ૐ सर्वयंत्रात्मिकायै नमः ॥

ૐ सर्वतंत्ररूपायै नमः ॥

ૐ जगद्धितायै नमः ॥

ૐ मर्यादपालिकायै नमः ॥

ૐ मान्यायै नमः ॥

ૐ महामंत्रफलदायै नमः ॥ १०८ ॥

॥ श्री गायत्री अष्टॊत्तर शतनामावलीः संपूर्णम् ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *