अय्यप्प शरणु घोष | Ayyappa Saranu Gosha In Hindi

Also Read This In:- Bengali, English, Gujarati, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ॐ श्री स्वामिये
हरिहर सुतने
कन्निमूल गणपति भगवाने
शक्ति वडिवेलन् सोदरने
मालिकैप्पुरत्तु मंजम्म देवि लोकमातावे
वावरन् स्वामिये
करुप्पन्न स्वामिये
पॆरिय कडुत्त स्वामिये
तिरिय कडुत्त स्वामिये
वन देवतमारे
दुर्गा भगवति मारे
अच्चन् कोविल् अरसे
अनाध रक्षगने
अन्नदान प्रभुवे
अच्चं तविर्पवने
अंबलतु अरसे
अभय दायकने
अहंदै अलिप्पवने
अष्टसिद्धि दायगने
अंद्मोरै आदरिक्कुं दैवमे
अलुथयिल् वासने
आर्यंगावु अय्यावे
आपद्बांधवने
आनंद ज्योतिये
आत्म स्वरूपिये
आनैमुखन् तंबिये
इरुमुडि प्रियने
इन्नलै तीर्पवने
इह पर सुख दायकने
हृदय कमल वासने
ईडिला इन्बं अलिप्पवने
उमैयवल् बालगने
ऊमैक्कु अरुल् पुरिंदवने
ऊल्विनै अकट्रुवोने
ऊक्कं अलिप्पवने
ऎन्गुं निरैंदोने
ऎनिल्ला रूपने
ऎन् कुल दैवमे
ऎन् गुरुनाथने
ऎरुमेलि वालुं किरात -शास्तावे
ऎन्गुं निरैंद नाद ब्रह्ममे
ऎल्लोर्कुं अरुल् पुरिबवने
ऎट्रुमानूरप्पन् मगने
एकांत वासिये
एलैक्करुल् पुरियुं ईसने
ऐंदुमलै वासने
ऐय्यन्गल् तीर्पवने
ऒप्पिला माणिक्कमे
ॐकार परब्रह्ममे
कलियुग वरदने
कन्कन्ड दैवमे
कंबन्कुडिकुडैय नाथने
करुणा समुद्रमे
कर्पूर ज्योतिये
शबरि गिरि वासने
शत्रु संहार मूर्तिये
शरणागत रक्षगने
शरण घोष प्रियने
शबरिक्कु अरुल् पुरिंदवने
शंभुकुमारने
सत्य स्वरूपने
संकटं तीर्पवने
संजलं अलिप्पवने
षण्मुख सोदरने
धन्वंतरि मूर्तिये
नंबिमॊरै काक्कुं दैवमे
नर्तन प्रियने
पंधल राजकुमारने
पंबै बालकने
परशुराम पूजितने
भक्तजन रक्षगने
भक्तवत्सलने
परमशिवन् पुत्रने
पंबा वासने
परम दयालने
मणिकंद पॊरुले
मकर ज्योतिये
वैक्कत्तप्पन् मगने
कानक वासने
कुलत्तु पुलै बालकने
गुरुवायूरप्पन् मगने
कैवल्य पद दायकने
जाति मत भेदं इल्लदवने
शिवशक्ति ऐक्य स्वरूपने
सेविप्पवर्कु आनंद मूर्तिये
दुष्टर् भयं नीक्कुवोने
देवादि देवने
देवर्गल् तुयरं तीर्थवने
देवेंद्र पूजितने
नारायणन् मैंदने
नॆय्यभिषेक प्रियने
प्रणव स्वरूपने
पाप संहार मूर्तिये
पायसन्न प्रियने
वन्पुलि वाहनने
वरप्रदायकने
भागवतोत्तमने
पॊन्नंबल वासने
मोहिनि सुतने
मोहन रूपने
विल्लाडि वीरने
वीरमणि कंठने
सद्गुरु नाथने
सर्व रोगनिवरकने
सच्चिदानंद स्वरूपने
सर्वाभीष्ठ दायकने
शाश्वतपदं अलिप्पवने
पदिनेट्टां पडिक्कुडयनाधने

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *