Vishnu Sahasranama Lyrics In English 

Also Read This In:- Bengali, Gujarati, Hindi, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

viśvaṃ viṣṇurvaṣaṭkārō bhūtabhavyabhavatprabhuḥ ।
bhūtakṛdbhūtabhṛdbhāvō bhūtātmā bhūtabhāvanaḥ ॥ 1 ॥

pūtātmā paramātmā cha muktānāṃ paramāgatiḥ ।
avyayaḥ puruṣaḥ sākṣī kṣētrajñō’kṣara ēva cha ॥ 2 ॥

yōgō yōgavidāṃ nētā pradhāna puruṣēśvaraḥ ।
nārasiṃhavapuḥ śrīmān kēśavaḥ puruṣōttamaḥ ॥ 3 ॥

sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ ।
sambhavō bhāvanō bhartā prabhavaḥ prabhurīśvaraḥ ॥ 4 ॥

svayambhūḥ śambhurādityaḥ puṣkarākṣō mahāsvanaḥ ।
anādinidhanō dhātā vidhātā dhāturuttamaḥ ॥ 5 ॥

apramēyō hṛṣīkēśaḥ padmanābhō’maraprabhuḥ ।
viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthavirō dhruvaḥ ॥ 6 ॥

agrāhyaḥ śāśvatō kṛṣṇō lōhitākṣaḥ pratardanaḥ ।
prabhūtastrikakubdhāma pavitraṃ maṅgaḻaṃ param ॥ 7 ॥

īśānaḥ prāṇadaḥ prāṇō jyēṣṭhaḥ śrēṣṭhaḥ prajāpatiḥ ।
hiraṇyagarbhō bhūgarbhō mādhavō madhusūdanaḥ ॥ 8 ॥

īśvarō vikramīdhanvī mēdhāvī vikramaḥ kramaḥ ।
anuttamō durādharṣaḥ kṛtajñaḥ kṛtirātmavān॥ 9 ॥

surēśaḥ śaraṇaṃ śarma viśvarētāḥ prajābhavaḥ ।
ahassaṃvatsarō vyāḻaḥ pratyayaḥ sarvadarśanaḥ ॥ 10 ॥

ajassarvēśvaraḥ siddhaḥ siddhiḥ sarvādirachyutaḥ ।
vṛṣākapiramēyātmā sarvayōgavinissṛtaḥ ॥ 11 ॥

vasurvasumanāḥ satyaḥ samātmā sammitassamaḥ ।
amōghaḥ puṇḍarīkākṣō vṛṣakarmā vṛṣākṛtiḥ ॥ 12 ॥

rudrō bahuśirā babhrurviśvayōniḥ śuchiśravāḥ ।
amṛtaḥ śāśvatasthāṇurvarārōhō mahātapāḥ ॥ 13 ॥

sarvagaḥ sarva vidbhānurviṣvaksēnō janārdanaḥ ।
vēdō vēdavidavyaṅgō vēdāṅgō vēdavitkaviḥ ॥ 14 ॥

lōkādhyakṣaḥ surādhyakṣō dharmādhyakṣaḥ kṛtākṛtaḥ ।
chaturātmā chaturvyūhaśchaturdaṃṣṭraśchaturbhujaḥ ॥ 15 ॥

bhrājiṣṇurbhōjanaṃ bhōktā sahiṣṇurjagadādijaḥ ।
anaghō vijayō jētā viśvayōniḥ punarvasuḥ ॥ 16 ॥

upēndrō vāmanaḥ prāṃśuramōghaḥ śuchirūrjitaḥ ।
atīndraḥ saṅgrahaḥ sargō dhṛtātmā niyamō yamaḥ ॥ 17 ॥

vēdyō vaidyaḥ sadāyōgī vīrahā mādhavō madhuḥ ।
atīndriyō mahāmāyō mahōtsāhō mahābalaḥ ॥ 18 ॥

mahābuddhirmahāvīryō mahāśaktirmahādyutiḥ ।
anirdēśyavapuḥ śrīmānamēyātmā mahādridhṛk ॥ 19 ॥

mahēśvāsō mahībhartā śrīnivāsaḥ satāṅgatiḥ ।
aniruddhaḥ surānandō gōvindō gōvidāṃ patiḥ ॥ 20 ॥

marīchirdamanō haṃsaḥ suparṇō bhujagōttamaḥ ।
hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ ॥ 21 ॥

amṛtyuḥ sarvadṛk siṃhaḥ sandhātā sandhimān sthiraḥ ।
ajō durmarṣaṇaḥ śāstā viśrutātmā surārihā ॥ 22 ॥

gururgurutamō dhāma satyaḥ satyaparākramaḥ ।
nimiṣō’nimiṣaḥ sragvī vāchaspatirudāradhīḥ ॥ 23 ॥

agraṇīgrāmaṇīḥ śrīmān nyāyō nētā samīraṇaḥ
sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt ॥ 24 ॥

āvartanō nivṛttātmā saṃvṛtaḥ sampramardanaḥ ।
ahaḥ saṃvartakō vahniranilō dharaṇīdharaḥ ॥ 25 ॥

suprasādaḥ prasannātmā viśvadhṛgviśvabhugvibhuḥ ।
satkartā satkṛtaḥ sādhurjahnurnārāyaṇō naraḥ ॥ 26 ॥

asaṅkhyēyō’pramēyātmā viśiṣṭaḥ śiṣṭakṛchChuchiḥ ।
siddhārthaḥ siddhasaṅkalpaḥ siddhidaḥ siddhi sādhanaḥ ॥ 27 ॥

vṛṣāhī vṛṣabhō viṣṇurvṛṣaparvā vṛṣōdaraḥ ।
vardhanō vardhamānaścha viviktaḥ śrutisāgaraḥ ॥ 28 ॥

subhujō durdharō vāgmī mahēndrō vasudō vasuḥ ।
naikarūpō bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ ॥ 29 ॥

ōjastējōdyutidharaḥ prakāśātmā pratāpanaḥ ।
ṛddaḥ spaṣṭākṣarō mantraśchandrāṃśurbhāskaradyutiḥ ॥ 30 ॥

amṛtāṃśūdbhavō bhānuḥ śaśabinduḥ surēśvaraḥ ।
auṣadhaṃ jagataḥ sētuḥ satyadharmaparākramaḥ ॥ 31 ॥

bhūtabhavyabhavannāthaḥ pavanaḥ pāvanō’nalaḥ ।
kāmahā kāmakṛtkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ ॥ 32 ॥

yugādi kṛdyugāvartō naikamāyō mahāśanaḥ ।
adṛśyō vyaktarūpaścha sahasrajidanantajit ॥ 33 ॥

iṣṭō’viśiṣṭaḥ śiṣṭēṣṭaḥ śikhaṇḍī nahuṣō vṛṣaḥ ।
krōdhahā krōdhakṛtkartā viśvabāhurmahīdharaḥ ॥ 34 ॥

achyutaḥ prathitaḥ prāṇaḥ prāṇadō vāsavānujaḥ ।
apānnidhiradhiṣṭhānamapramattaḥ pratiṣṭhitaḥ ॥ 35 ॥

skandaḥ skandadharō dhuryō varadō vāyuvāhanaḥ ।
vāsudēvō bṛhadbhānurādidēvaḥ purandharaḥ ॥ 36 ॥

aśōkastāraṇastāraḥ śūraḥ śaurirjanēśvaraḥ ।
anukūlaḥ śatāvartaḥ padmī padmanibhēkṣaṇaḥ ॥ 37 ॥

padmanābhō’ravindākṣaḥ padmagarbhaḥ śarīrabhṛt ।
mahardhirṛddhō vṛddhātmā mahākṣō garuḍadhvajaḥ ॥ 38 ॥

atulaḥ śarabhō bhīmaḥ samayajñō havirhariḥ ।
sarvalakṣaṇalakṣaṇyō lakṣmīvān samitiñjayaḥ ॥ 39 ॥

vikṣarō rōhitō mārgō hēturdāmōdaraḥ sahaḥ ।
mahīdharō mahābhāgō vēgavānamitāśanaḥ ॥ 40 ॥

udbhavaḥ, kṣōbhaṇō dēvaḥ śrīgarbhaḥ paramēśvaraḥ ।
karaṇaṃ kāraṇaṃ kartā vikartā gahanō guhaḥ ॥ 41 ॥

vyavasāyō vyavasthānaḥ saṃsthānaḥ sthānadō dhruvaḥ ।
parardhiḥ paramaspaṣṭaḥ tuṣṭaḥ puṣṭaḥ śubhēkṣaṇaḥ ॥ 42 ॥

rāmō virāmō virajō mārgōnēyō nayō’nayaḥ ।
vīraḥ śaktimatāṃ śrēṣṭhō dharmōdharma viduttamaḥ ॥ 43 ॥

vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ ।
hiraṇyagarbhaḥ śatrughnō vyāptō vāyuradhōkṣajaḥ ॥ 44 ॥

ṛtuḥ sudarśanaḥ kālaḥ paramēṣṭhī parigrahaḥ ।
ugraḥ saṃvatsarō dakṣō viśrāmō viśvadakṣiṇaḥ ॥ 45 ॥

vistāraḥ sthāvara sthāṇuḥ pramāṇaṃ bījamavyayam ।
arthō’narthō mahākōśō mahābhōgō mahādhanaḥ ॥ 46 ॥

anirviṇṇaḥ sthaviṣṭhō bhūddharmayūpō mahāmakhaḥ ।
nakṣatranēmirnakṣatrī kṣamaḥ, kṣāmaḥ samīhanaḥ ॥ 47 ॥

yajña ijyō mahējyaścha kratuḥ satraṃ satāṅgatiḥ ।
sarvadarśī vimuktātmā sarvajñō jñānamuttamam ॥ 48 ॥

suvrataḥ sumukhaḥ sūkṣmaḥ sughōṣaḥ sukhadaḥ suhṛt ।
manōharō jitakrōdhō vīra bāhurvidāraṇaḥ ॥ 49 ॥

svāpanaḥ svavaśō vyāpī naikātmā naikakarmakṛt। ।
vatsarō vatsalō vatsī ratnagarbhō dhanēśvaraḥ ॥ 50 ॥

dharmagubdharmakṛddharmī sadasatkṣaramakṣaram॥
avijñātā sahastrāṃśurvidhātā kṛtalakṣaṇaḥ ॥ 51 ॥

gabhastinēmiḥ sattvasthaḥ siṃhō bhūta mahēśvaraḥ ।
ādidēvō mahādēvō dēvēśō dēvabhṛdguruḥ ॥ 52 ॥

uttarō gōpatirgōptā jñānagamyaḥ purātanaḥ ।
śarīra bhūtabhṛd bhōktā kapīndrō bhūridakṣiṇaḥ ॥ 53 ॥

sōmapō’mṛtapaḥ sōmaḥ purujit purusattamaḥ ।
vinayō jayaḥ satyasandhō dāśārhaḥ sātvatāṃ patiḥ ॥ 54 ॥

jīvō vinayitā sākṣī mukundō’mita vikramaḥ ।
ambhōnidhiranantātmā mahōdadhi śayōntakaḥ ॥ 55 ॥

ajō mahārhaḥ svābhāvyō jitāmitraḥ pramōdanaḥ ।
ānandō’nandanōnandaḥ satyadharmā trivikramaḥ ॥ 56 ॥

maharṣiḥ kapilāchāryaḥ kṛtajñō mēdinīpatiḥ ।
tripadastridaśādhyakṣō mahāśṛṅgaḥ kṛtāntakṛt ॥ 57 ॥

mahāvarāhō gōvindaḥ suṣēṇaḥ kanakāṅgadī ।
guhyō gabhīrō gahanō guptaśchakra gadādharaḥ ॥ 58 ॥

vēdhāḥ svāṅgō’jitaḥ kṛṣṇō dṛḍhaḥ saṅkarṣaṇō’chyutaḥ ।
varuṇō vāruṇō vṛkṣaḥ puṣkarākṣō mahāmanāḥ ॥ 59 ॥

bhagavān bhagahā”nandī vanamālī halāyudhaḥ ।
ādityō jyōtirādityaḥ sahiṣṇurgatisattamaḥ ॥ 60 ॥

sudhanvā khaṇḍaparaśurdāruṇō draviṇapradaḥ ।
divaḥspṛk sarvadṛgvyāsō vāchaspatirayōnijaḥ ॥ 61 ॥

trisāmā sāmagaḥ sāma nirvāṇaṃ bhēṣajaṃ bhiṣak ।
sanyāsakṛchChamaḥ śāntō niṣṭhā śāntiḥ parāyaṇam। 62 ॥

śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvalēśayaḥ ।
gōhitō gōpatirgōptā vṛṣabhākṣō vṛṣapriyaḥ ॥ 63 ॥

anivartī nivṛttātmā saṅkṣēptā kṣēmakṛchChivaḥ ।
śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃvaraḥ ॥ 64 ॥

śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ ।
śrīdharaḥ śrīkaraḥ śrēyaḥ śrīmā~ṃllōkatrayāśrayaḥ ॥ 65 ॥

svakṣaḥ svaṅgaḥ śatānandō nandirjyōtirgaṇēśvaraḥ ।
vijitātmā’vidhēyātmā satkīrtichChinnasaṃśayaḥ ॥ 66 ॥

udīrṇaḥ sarvataśchakṣuranīśaḥ śāśvatasthiraḥ ।
bhūśayō bhūṣaṇō bhūtirviśōkaḥ śōkanāśanaḥ ॥ 67 ॥

archiṣmānarchitaḥ kumbhō viśuddhātmā viśōdhanaḥ ।
aniruddhō’pratirathaḥ pradyumnō’mitavikramaḥ ॥ 68 ॥

kālanēminihā vīraḥ śauriḥ śūrajanēśvaraḥ ।
trilōkātmā trilōkēśaḥ kēśavaḥ kēśihā hariḥ ॥ 69 ॥

kāmadēvaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ ।
anirdēśyavapurviṣṇurvīrō’nantō dhanañjayaḥ ॥ 70 ॥

brahmaṇyō brahmakṛd brahmā brahma brahmavivardhanaḥ ।
brahmavid brāhmaṇō brahmī brahmajñō brāhmaṇapriyaḥ ॥ 71 ॥

mahākramō mahākarmā mahātējā mahōragaḥ ।
mahākraturmahāyajvā mahāyajñō mahāhaviḥ ॥ 72 ॥

stavyaḥ stavapriyaḥ stōtraṃ stutiḥ stōtā raṇapriyaḥ ।
pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ ॥ 73 ॥

manōjavastīrthakarō vasurētā vasupradaḥ ।
vasupradō vāsudēvō vasurvasumanā haviḥ ॥ 74 ॥

sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ ।
śūrasēnō yaduśrēṣṭhaḥ sannivāsaḥ suyāmunaḥ ॥ 75 ॥

bhūtāvāsō vāsudēvaḥ sarvāsunilayō’nalaḥ ।
darpahā darpadō dṛptō durdharō’thāparājitaḥ ॥ 76 ॥

viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān ।
anēkamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ ॥ 77 ॥

ēkō naikaḥ savaḥ kaḥ kiṃ yattat padamanuttamam ।
lōkabandhurlōkanāthō mādhavō bhaktavatsalaḥ ॥ 78 ॥

suvarṇavarṇō hēmāṅgō varāṅgaśchandanāṅgadī ।
vīrahā viṣamaḥ śūnyō ghṛtāśīrachalaśchalaḥ ॥ 79 ॥

amānī mānadō mānyō lōkasvāmī trilōkadhṛk ।
sumēdhā mēdhajō dhanyaḥ satyamēdhā dharādharaḥ ॥ 80 ॥

tējō’vṛṣō dyutidharaḥ sarvaśastrabhṛtāṃvaraḥ ।
pragrahō nigrahō vyagrō naikaśṛṅgō gadāgrajaḥ ॥ 81 ॥

chaturmūrti śchaturbāhu śchaturvyūha śchaturgatiḥ ।
chaturātmā chaturbhāvaśchaturvēdavidēkapāt ॥ 82 ॥

samāvartō’nivṛttātmā durjayō duratikramaḥ ।
durlabhō durgamō durgō durāvāsō durārihā ॥ 83 ॥

śubhāṅgō lōkasāraṅgaḥ sutantustantuvardhanaḥ ।
indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ ॥ 84 ॥

udbhavaḥ sundaraḥ sundō ratnanābhaḥ sulōchanaḥ ।
arkō vājasanaḥ śṛṅgī jayantaḥ sarvavijjayī ॥ 85 ॥

suvarṇabindurakṣōbhyaḥ sarvavāgīśvarēśvaraḥ ।
mahāhṛdō mahāgartō mahābhūtō mahānidhiḥ ॥ 86 ॥

kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvanō’nilaḥ ।
amṛtāśō’mṛtavapuḥ sarvajñaḥ sarvatōmukhaḥ ॥ 87 ॥

sulabhaḥ suvrataḥ siddhaḥ śatrujichChatrutāpanaḥ ।
nyagrōdhō’dumbarō’śvatthaśchāṇūrāndhra niṣūdanaḥ ॥ 88 ॥

sahasrārchiḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ ।
amūrtiranaghō’chintyō bhayakṛdbhayanāśanaḥ ॥ 89 ॥

aṇurbṛhatkṛśaḥ sthūlō guṇabhṛnnirguṇō mahān ।
adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṃśō vaṃśavardhanaḥ ॥ 90 ॥

bhārabhṛt kathitō yōgī yōgīśaḥ sarvakāmadaḥ ।
āśramaḥ śramaṇaḥ, kṣāmaḥ suparṇō vāyuvāhanaḥ ॥ 91 ॥

dhanurdharō dhanurvēdō daṇḍō damayitā damaḥ ।
aparājitaḥ sarvasahō niyantā’niyamō’yamaḥ ॥ 92 ॥

sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ ।
abhiprāyaḥ priyārhō’rhaḥ priyakṛt prītivardhanaḥ ॥ 93 ॥

vihāyasagatirjyōtiḥ suruchirhutabhugvibhuḥ ।
ravirvirōchanaḥ sūryaḥ savitā ravilōchanaḥ ॥ 94 ॥

anantō hutabhugbhōktā sukhadō naikajō’grajaḥ ।
anirviṇṇaḥ sadāmarṣī lōkadhiṣṭhānamadbhutaḥ ॥ 95 ॥

sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ ।
svastidaḥ svastikṛtsvastiḥ svastibhuk svastidakṣiṇaḥ ॥ 96 ॥

araudraḥ kuṇḍalī chakrī vikramyūrjitaśāsanaḥ ।
śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ ॥ 97 ॥

akrūraḥ pēśalō dakṣō dakṣiṇaḥ, kṣamiṇāṃvaraḥ ।
vidvattamō vītabhayaḥ puṇyaśravaṇakīrtanaḥ ॥ 98 ॥

uttāraṇō duṣkṛtihā puṇyō duḥsvapnanāśanaḥ ।
vīrahā rakṣaṇaḥ santō jīvanaḥ paryavasthitaḥ ॥ 99 ॥

anantarūpō’nanta śrīrjitamanyurbhayāpahaḥ ।
chaturaśrō gabhīrātmā vidiśō vyādiśō diśaḥ ॥ 100 ॥

anādirbhūrbhuvō lakṣmīḥ suvīrō ruchirāṅgadaḥ ।
jananō janajanmādirbhīmō bhīmaparākramaḥ ॥ 101 ॥

ādhāranilayō’dhātā puṣpahāsaḥ prajāgaraḥ ।
ūrdhvagaḥ satpathāchāraḥ prāṇadaḥ praṇavaḥ paṇaḥ ॥ 102 ॥

pramāṇaṃ prāṇanilayaḥ prāṇabhṛt prāṇajīvanaḥ ।
tattvaṃ tattvavidēkātmā janmamṛtyujarātigaḥ ॥ 103 ॥

bhūrbhuvaḥ svastarustāraḥ savitā prapitāmahaḥ ।
yajñō yajñapatiryajvā yajñāṅgō yajñavāhanaḥ ॥ 104 ॥

yajñabhṛd yajñakṛd yajñī yajñabhuk yajñasādhanaḥ ।
yajñāntakṛd yajñaguhyamannamannāda ēva cha ॥ 105 ॥

ātmayōniḥ svayañjātō vaikhānaḥ sāmagāyanaḥ ।
dēvakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ ॥ 106 ॥

śaṅkhabhṛnnandakī chakrī śārṅgadhanvā gadādharaḥ ।
rathāṅgapāṇirakṣōbhyaḥ sarvapraharaṇāyudhaḥ ॥ 107 ॥

śrī sarvapraharaṇāyudha ōṃ nama iti ।

vanamālī gadī śārṅgī śaṅkhī chakrī cha nandakī ।
śrīmānnārāyaṇō viṣṇurvāsudēvō’bhirakṣatu ॥ 108 ॥

śrī vāsudēvō’bhirakṣatu ōṃ nama iti ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *