Siddha Kunjika Stotram Lyrics In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ōṃ asya śrīkuñjikāstōtramantrasya sadāśiva ṛṣiḥ, anuṣṭup Chandaḥ,
śrītriguṇātmikā dēvatā, ōṃ aiṃ bījaṃ, ōṃ hrīṃ śaktiḥ, ōṃ klīṃ kīlakam,
mama sarvābhīṣṭasiddhyarthē japē viniyōgaḥ ।

śiva uvācha
śṛṇu dēvi pravakṣyāmi kuñjikāstōtramuttamam ।
yēna mantraprabhāvēṇa chaṇḍījāpaḥ śubhō bhavēt ॥ 1 ॥

na kavachaṃ nārgalāstōtraṃ kīlakaṃ na rahasyakam ।
na sūktaṃ nāpi dhyānaṃ cha na nyāsō na cha vārchanam ॥ 2 ॥

kuñjikāpāṭhamātrēṇa durgāpāṭhaphalaṃ labhēt ।
ati guhyataraṃ dēvi dēvānāmapi durlabham ॥ 3 ॥

gōpanīyaṃ prayatnēna svayōniriva pārvati ।
māraṇaṃ mōhanaṃ vaśyaṃ stambhanōchchāṭanādikam ।
pāṭhamātrēṇa saṃsiddhyēt kuñjikāstōtramuttamam ॥ 4 ॥

atha mantraḥ ।
ōṃ aiṃ hrīṃ klīṃ chāmuṇḍāyai vichchē ।
ōṃ glauṃ huṃ klīṃ jūṃ saḥ jvālaya jvālaya jvala jvala prajvala prajvala
aiṃ hrīṃ klīṃ chāmuṇḍāyai vichchē jvala haṃ saṃ laṃ kṣaṃ phaṭ svāhā ॥ 5 ॥
iti mantraḥ ।

namastē rudrarūpiṇyai namastē madhumardini ।
namaḥ kaiṭabhahāriṇyai namastē mahiṣārdini ॥ 6 ॥

namastē śumbhahantryai cha niśumbhāsuraghātini ।
jāgrataṃ hi mahādēvi japaṃ siddhaṃ kuruṣva mē ॥ 7 ॥

aiṅkārī sṛṣṭirūpāyai hrīṅkārī pratipālikā ।
klīṅkārī kāmarūpiṇyai bījarūpē namō’stu tē ॥ 8 ॥

chāmuṇḍā chaṇḍaghātī cha yaikārī varadāyinī ।
vichchē chābhayadā nityaṃ namastē mantrarūpiṇi ॥ 9 ॥

dhāṃ dhīṃ dhūṃ dhūrjaṭēḥ patnī vāṃ vīṃ vūṃ vāgadhīśvarī ।
krāṃ krīṃ krūṃ kālikā dēvi śāṃ śīṃ śūṃ mē śubhaṃ kuru ॥ 10 ॥

huṃ huṃ huṅkārarūpiṇyai jaṃ jaṃ jaṃ jambhanādinī ।
bhrāṃ bhrīṃ bhrūṃ bhairavī bhadrē bhavānyai tē namō namaḥ ॥ 11 ॥

aṃ kaṃ chaṃ ṭaṃ taṃ paṃ yaṃ śaṃ vīṃ duṃ aiṃ vīṃ haṃ kṣam ।
dhijāgraṃ dhijāgraṃ trōṭaya trōṭaya dīptaṃ kuru kuru svāhā ॥ 12 ॥

pāṃ pīṃ pūṃ pārvatī pūrṇā khāṃ khīṃ khūṃ khēcharī tathā ।
sāṃ sīṃ sūṃ saptaśatī dēvyā mantrasiddhiṃ kuruṣva mē ॥ 13 ॥

kuñjikāyai namō namaḥ ।

idaṃ tu kuñjikāstōtraṃ mantrajāgartihētavē ।
abhaktē naiva dātavyaṃ gōpitaṃ rakṣa pārvati ॥ 14 ॥

yastu kuñjikayā dēvi hīnāṃ saptaśatīṃ paṭhēt ।
na tasya jāyatē siddhiraraṇyē rōdanaṃ yathā ॥ 15 ॥

iti śrīrudrayāmalē gaurītantrē śivapārvatīsaṃvādē kuñjikāstōtraṃ sampūrṇam ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *