Shukra Ashtottara Satanamavali In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ōṃ śukrāya namaḥ ।
ōṃ śuchayē namaḥ ।
ōṃ śubhaguṇāya namaḥ ।
ōṃ śubhadāya namaḥ ।
ōṃ śubhalakṣaṇāya namaḥ ।
ōṃ śōbhanākṣāya namaḥ ।
ōṃ śubhrarūpāya namaḥ ।
ōṃ śuddhasphaṭikabhāsvarāya namaḥ ।
ōṃ dīnārtiharakāya namaḥ ।
ōṃ daityaguravē namaḥ ॥ 10 ॥

ōṃ dēvābhivanditāya namaḥ ।
ōṃ kāvyāsaktāya namaḥ ।
ōṃ kāmapālāya namaḥ ।
ōṃ kavayē namaḥ ।
ōṃ kaḻyāṇadāyakāya namaḥ ।
ōṃ bhadramūrtayē namaḥ ।
ōṃ bhadraguṇāya namaḥ ।
ōṃ bhārgavāya namaḥ ।
ōṃ bhaktapālanāya namaḥ ।
ōṃ bhōgadāya namaḥ ॥ 20 ॥

ōṃ bhuvanādhyakṣāya namaḥ ।
ōṃ bhuktimuktiphalapradāya namaḥ ।
ōṃ chāruśīlāya namaḥ ।
ōṃ chārurūpāya namaḥ ।
ōṃ chāruchandranibhānanāya namaḥ ।
ōṃ nidhayē namaḥ ।
ōṃ nikhilaśāstrajñāya namaḥ ।
ōṃ nītividyādhurandharāya namaḥ ।
ōṃ sarvalakṣaṇasampannāya namaḥ ।
ōṃ sarvāvaguṇavarjitāya namaḥ ॥ 30 ॥

ōṃ samānādhikanirmuktāya namaḥ ।
ōṃ sakalāgamapāragāya namaḥ ।
ōṃ bhṛgavē namaḥ ।
ōṃ bhōgakarāya namaḥ ।
ōṃ bhūmisurapālanatatparāya namaḥ ।
ōṃ manasvinē namaḥ ।
ōṃ mānadāya namaḥ ।
ōṃ mānyāya namaḥ ।
ōṃ māyātītāya namaḥ ।
ōṃ mahāśayāya namaḥ ॥ 40 ॥

ōṃ baliprasannāya namaḥ ।
ōṃ abhayadāya namaḥ ।
ōṃ balinē namaḥ ।
ōṃ balaparākramāya namaḥ ।
ōṃ bhavapāśaparityāgāya namaḥ ।
ōṃ balibandhavimōchakāya namaḥ ।
ōṃ ghanāśayāya namaḥ ।
ōṃ ghanādhyakṣāya namaḥ ।
ōṃ kambugrīvāya namaḥ ।
ōṃ kaḻādharāya namaḥ ॥ 50 ॥

ōṃ kāruṇyarasasampūrṇāya namaḥ ।
ōṃ kaḻyāṇaguṇavardhanāya namaḥ ।
ōṃ śvētāmbarāya namaḥ ।
ōṃ śvētavapuṣē namaḥ ।
ōṃ chaturbhujasamanvitāya namaḥ ।
ōṃ akṣamālādharāya namaḥ ।
ōṃ achintyāya namaḥ ।
ōṃ akṣīṇaguṇabhāsurāya namaḥ ।
ōṃ nakṣatragaṇasañchārāya namaḥ ।
ōṃ nayadāya namaḥ ॥ 60 ॥

ōṃ nītimārgadāya namaḥ ।
ōṃ varṣapradāya namaḥ ।
ōṃ hṛṣīkēśāya namaḥ ।
ōṃ klēśanāśakarāya namaḥ ।
ōṃ kavayē namaḥ ।
ōṃ chintitārthapradāya namaḥ ।
ōṃ śāntamatayē namaḥ ।
ōṃ chittasamādhikṛtē namaḥ ।
ōṃ ādhivyādhiharāya namaḥ ।
ōṃ bhūrivikramāya namaḥ ॥ 70 ॥

ōṃ puṇyadāyakāya namaḥ ।
ōṃ purāṇapuruṣāya namaḥ ।
ōṃ pūjyāya namaḥ ।
ōṃ puruhūtādisannutāya namaḥ ।
ōṃ ajēyāya namaḥ ।
ōṃ vijitārātayē namaḥ ।
ōṃ vividhābharaṇōjjvalāya namaḥ ।
ōṃ kundapuṣpapratīkāśāya namaḥ ।
ōṃ mandahāsāya namaḥ ।
ōṃ mahāmatayē namaḥ ॥ 80 ॥

ōṃ muktāphalasamānābhāya namaḥ ।
ōṃ muktidāya namaḥ ।
ōṃ munisannutāya namaḥ ।
ōṃ ratnasiṃhāsanārūḍhāya namaḥ ।
ōṃ rathasthāya namaḥ ।
ōṃ rajataprabhāya namaḥ ।
ōṃ sūryaprāgdēśasañchārāya namaḥ ।
ōṃ suraśatrusuhṛdē namaḥ ।
ōṃ kavayē namaḥ ।
ōṃ tulāvṛṣabharāśīśāya namaḥ ॥ 90 ॥

ōṃ durdharāya namaḥ ।
ōṃ dharmapālakāya namaḥ ।
ōṃ bhāgyadāya namaḥ ।
ōṃ bhavyachāritrāya namaḥ ।
ōṃ bhavapāśavimōchakāya namaḥ ।
ōṃ gauḍadēśēśvarāya namaḥ ।
ōṃ gōptrē namaḥ ।
ōṃ guṇinē namaḥ ।
ōṃ guṇavibhūṣaṇāya namaḥ ।
ōṃ jyēṣṭhānakṣatrasambhūtāya namaḥ ॥ 100 ॥

ōṃ jyēṣṭhāya namaḥ ।
ōṃ śrēṣṭhāya namaḥ ।
ōṃ śuchismitāya namaḥ ।
ōṃ apavargapradāya namaḥ ।
ōṃ anantāya namaḥ ।
ōṃ santānaphaladāyakāya namaḥ ।
ōṃ sarvaiśvaryapradāya namaḥ ।
ōṃ sarvagīrvāṇagaṇasannutāya namaḥ ॥ 108 ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *