Nitya Parayana Slokas In English
Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.
prabhāta ślōkaḥ
karāgrē vasatē lakṣmīḥ karamadhyē sarasvatī ।
karamūlē sthitā gaurī prabhātē karadarśanam ॥
[pāṭhabhēdaḥ – karamūlē tu gōvindaḥ prabhātē karadarśanam ॥]
prabhāta bhūmi ślōkaḥ
samudra vasanē dēvī parvata stana maṇḍalē ।
viṣṇupatni namastubhyam, pādasparśa-ṅkṣamasvamē ॥
sūryōdaya ślōkaḥ
brahmasvarūpa mudayē madhyāhnētu mahēśvaram ।
sāha-ndhyāyētsadā viṣṇu-ntrimūrti-ñcha divākaram ॥
snāna ślōkaḥ
gaṅgē cha yamunē chaiva gōdāvarī sarasvatī
narmadē sindhu kāvērī jalēsmin sannidhi-ṅkuru ॥
namaskāra ślōkaḥ
tvamēva mātā cha pitā tvamēva, tvamēva bandhuścha sakhā tvamēva ।
tvamēva vidyā draviṇa-ntvamēva, tvamēva sarva-mmama dēvadēva ॥
bhasma dhāraṇa ślōkaḥ
śrīkara-ñcha pavitra-ñcha śōka nivāraṇam ।
lōkē vaśīkara-mpuṃsā-mbhasma-ntryailōkya pāvanam ॥
bhōjana pūrva ślōkāḥ
brahmārpaṇa-mbrahma haviḥ brahmāgnau brahmaṇāhutam ।
brahmaiva tēna gantavya-mbrahma karma samādhinaḥ ॥
ahaṃ vaiśvānarō bhūtvā prāṇinā-ndēhamāśritaḥ ।
prāṇāpāna samāyuktaḥ pachāmyanna-ñchaturvidham ॥
annapūrṇē sadā pūrṇē śaṅkaraprāṇavallabhē ।
jñānavairāgya siddhyartha-mbhikṣā-ndēhi cha pārvati ॥
tvadīyaṃ vastu gōvinda tubhyamēva samarpayē ।
gṛhāṇa sumukhō bhūtvā prasīda paramēśvara ॥
bhōjanānantara ślōkaḥ
agastyaṃ vainatēya-ñcha śamī-ñcha baḍabālanam ।
āhāra pariṇāmārthaṃ smarāmi cha vṛkōdaram ॥
sandhyā dīpa darśana ślōkaḥ
dīpajyōtiḥ para-mbrahma dīpajyōtirjanārdanaḥ ।
dīpō haratu mē pāpa-ndīpajyōtirnamō-‘stutē ॥
śubha-ṅkarōti kaḻyāṇaṃ ārōgya-ndhanasampadaḥ ।
śatru-buddhi-vināśāya dīpajyōtirnamō-‘stutē ॥
nidrā ślōkaḥ
rāmaṃ skandhaṃ hanumantaṃ vainatēyaṃ vṛkōdaram ।
śayanē ya-ssmarēnnitya-ndusvapna-stasyanaśyati ॥
aparādha kṣamāpaṇa stōtraṃ
aparādha sahasrāṇi, kriyantē-‘harniśa-mmayā ।
dāsō-‘yamiti mā-mmatvā, kṣamasva paramēśvara ॥
karacharaṇa kṛtaṃ vā karma vākkāyajaṃ vā
śravaṇa nayanajaṃ vā mānasaṃ vāparādham ।
vihita mavihitaṃ vā sarvamēta-tkṣamasva
śiva śiva karuṇābdhē śrī mahādēva śambhō ॥
kāyēna vāchā manasēndriyairvā
buddhyātmanā vā prakṛtē-ssvabhāvāt ।
karōmi yadyatsakala-mparasmai
nārāyaṇāyēti samarpayāmi ॥
dēvatā stōtrāḥ
kārya prārambha stōtrāḥ
śuklā-mbaradharaṃ viṣṇuṃ śaśivarṇa-ñchaturbhujam ।
prasannavadana-ndhyāyē-thsarva vighnōpaśāntayē ॥
yasyadvirada vaktrādyāḥ pāriṣadyāḥ paraśśatam ।
vighna-nnighnantu satataṃ viṣvaksēna-ntamāśrayē ॥
gaṇēśa stōtraṃ
vakratuṇḍa mahākāya sūryakōṭi samaprabhaḥ ।
nirvighna-ṅkuru mē dēva sarva kāryēṣu sarvadā ॥
agajānana padmārka-ṅgajānana maharniśam ।
anēkadan-ta-mbhaktānām-ēkadanta-mupāsmahē ॥
viṣṇu stōtraṃ
śāntākāra-mbhujagaśayana-mpadmanābhaṃ surēśaṃ
viśvādhāra-ṅgagana sadṛśa-mmēghavarṇaṃ śubhāṅgam ।
lakṣmīkānta-ṅkamalanayanaṃ yōgihṛddhyānagamyaṃ
vandē viṣṇu-mbhavabhayaharaṃ sarvalōkaikanātham ॥
gāyatri mantraṃ
ō-mbhūrbhuva̠ssuva̠ḥ । tathsa̍vi̠turvarē̎ṇyaṃ̠ ।
bhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠ yō na̍ḥ prachōdayā̎t ॥
śiva stōtraṃ
trya̍mbakaṃ yajāmahē suga̠ndhi-mpu̍ṣṭi̠vardha̍nam ।
u̠rvā̠ru̠kami̍va̠ bandha̍nā-nmṛtyō̍r-mukṣīya̠ mā-‘mṛtā̎t ॥
vandē śambhumumāpatiṃ suraguruṃ vandē jagatkāraṇaṃ
vandē pannagabhūṣaṇaṃ śaśidharaṃ vandē paśūnā-mpatim ।
vandē sūryaśaśāṅka vahninayanaṃ vandē mukundapriyaṃ
vandē bhaktajanāśraya-ñcha varadaṃ vandē śivaṃ śaṅkaram ॥
subrahmaṇya stōtraṃ
śaktihastaṃ virūpākṣaṃ śikhivāhaṃ ṣaḍānanaṃ
dāruṇaṃ ripurōgaghna-mbhāvayē kukkuṭa dhvajam ।
skandaṃ ṣaṇmukha-ndēvaṃ śivatēja-ñchaturbhujaṃ
kumāraṃ svāminādha-nta-ṅkārtikēya-nnamāmyaham ॥
guru ślōkaḥ
gururbrahmā gururviṣṇuḥ gururdēvō mahēśvaraḥ ।
guru-ssākṣā-tparabrahmā tasmai śrī guravē namaḥ ॥
hanuma stōtrāḥ
manōjava-mmāruta tulyavēga-ñjitēndriya-mbuddhimatāṃ variṣṭam ।
vātātmajaṃ vānarayūdha mukhyaṃ śrīrāmadūtaṃ śirasā namāmi ॥
buddhirbalaṃ yaśōdhairya-nnirbhayatvamarōgatā ।
ajāḍyaṃ vākpaṭutva-ñcha hanumassmaraṇā-dbhavēt ॥
jayatyati balō rāmō lakṣmaṇasya mahābalaḥ ।
rājā jayati sugrīvō rāghavēṇābhi pālitaḥ ॥
dāsō-‘ha-ṅkōsalēndrasya rāmasyākliṣṭa karmaṇaḥ ।
hanumān śatrusainyānā-nnihantā mārutātmajaḥ ॥
śrīrāma stōtrāṃ
śrī rāma rāma rāmēti ramē rāmē manōramē
sahasranāma tattulyaṃ rāma nāma varānanē
śrī rāmachandra-śśritapārijāta-ssamasta kaḻyāṇa guṇābhirāmaḥ ।
sītāmukhāmbhōruhāchañcharīkō nirantara-mmaṅgaḻamātanōtu ॥
śrīkṛṣṇa stōtraṃ
mandāramūlē madanābhirāmaṃ
bimbādharāpūrita vēṇunādam ।
gōgōpa gōpījana madhyasaṃsthaṃ
gōpa-mbhajē gōkula pūrṇachandram ॥
garuḍa svāmi stōtraṃ
kuṅkumāṅkitavarṇāya kundēndu dhavaḻāya cha ।
viṣṇu vāha namastubhya-mpakṣirājāya tē namaḥ ॥
dakṣiṇāmūrti stōtraṃ
guravē sarvalōkānā-mbhiṣajē bhavarōgiṇām ।
nidhayē sarva vidyānāṃ śrī dakṣiṇāmūrtayē nama ॥
sarasvatī ślōkaḥ
sarasvatī namastubhyaṃ varadē kāmarūpiṇī ।
vidyārambha-ṅkariṣyāmi siddhirbhavatu mē sadā ॥
yā kundēndu tuṣāra hāra dhavaḻā, yā śubhra vastrāvṛtā ।
yā vīṇā varadaṇḍa maṇḍita karā, yā śvēta padmāsanā ।
yā brahmāchyuta śaṅkara prabhṛtibhir-dēvai-ssadā pūjitā ।
sā mā-mpātu sarasvatī bhagavatī niśśēṣajāḍyāpahā ॥
lakṣmī ślōkaḥ
lakṣmī-ṅkṣīrasamudra rāja tanayāṃ śrīraṅga dhāmēśvarīm ।
dāsībhūta samasta dēva vanitāṃ lōkaika dīpāṅkurām ।
śrīmanmandha kaṭākṣa labdha vibhava brahmēndra gaṅgādharām ।
tvā-ntrailōkyakuṭumbinīṃ sarasijāṃ vandē mukundapriyām ॥
durgā dēvī stōtraṃ
sarva svarūpē sarvēśē sarva śakti samanvitē ।
bhayēbhyastāhi nō dēvi durgādēvi namōstutē ॥
tripurasundarī stōtraṃ
ōṅkāra pañjara śukīṃ upaniṣadudyāna kēḻi kalakaṇṭhīm ।
āgama vipina mayūrīṃ āryāṃ antarvibhāvayēdgaurīm ॥
dēvī ślōkaḥ
sarva maṅgala māṅgalyē śivē sarvārtha sādhikē ।
śaraṇyē tryambakē dēvi nārāyaṇi namōstutē ॥
vēṅkaṭēśvara ślōkaḥ
śriyaḥ kāntāya kaḻyāṇanidhayē nidhayē-‘rthinām ।
śrī vēṅkaṭa nivāsāya śrīnivāsāya maṅgaḻam ॥
dakṣiṇāmūrti ślōkaḥ
guravē sarvalōkānā-mbhiṣajē bhavarōgiṇām ।
nidhayē sarvavidyānā-ndakṣiṇāmūrtayē namaḥ ॥
bauddha prārthana
buddhaṃ śaraṇa-ṅgachChāmi
dharmaṃ śaraṇa-ṅgachChāmi
saṅghaṃ śaraṇa-ṅgachChāmi
śānti mantraṃ
asatōmā sadgamayā ।
tamasōmā jyōtirgamayā ।
mṛtyōrmā amṛtaṅgamayā ।
ōṃ śānti-śśānti-śśāntiḥ
sarvē bhavantu sukhina-ssarvē santu nirāmayāḥ ।
sarvē bhadrāṇi paśyantu mā kaśchidduḥkha bhāgbhavēt ॥
ōṃ śānti-śśānti-śśāntiḥ
ōṃ sarvēṣāṃ svastirbhavatu,
sarvēṣāṃ śāntirbhavatu ।
sarvēṣā-mpūrṇa-mbhavatu,
sarvēṣā-mmaṅgaḻa-mbhavatu ।
ōṃ śānti-śśānti-śśāntiḥ
ōṃ sa̠ha nā̍vavatu । sa̠ nau̍ bhunaktu । sa̠ha vī̠rya̍-ṅkaravāvahai ।
tē̠ja̠svinā̠vadhī̍tamastu̠ mā vi̍dviṣā̠vahai̎ ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥
svasti mantrāḥ
svasti prajābhyaḥ paripālayantāṃ
nyāyēna mārgēṇa mahī-mmahīśāḥ ।
gōbrāhmaṇēbhya-śśubhamastu nityaṃ
lōkā-ssamastā-ssukhinō bhavantu ॥
kālē varṣatu parjanyaḥ pṛthivī sasyaśālinī ।
dēśōya-ṅkṣōbharahitō brāhmaṇāssantu nirbhayāḥ ॥
viśēṣa mantrāḥ
pañchākṣarī mantraṃ – ō-nnamaśśivāya
aṣṭākṣarī mantraṃ – ō-nnamō nārāyaṇāya
dvādaśākṣarī mantraṃ – ō-nnamō bhagavatē vāsudēvāya