Shivananda Lahari In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

kalābhyāṃ chūḍālaṅkṛta-śaśi kalābhyāṃ nija tapaḥ-
phalābhyāṃ bhaktēśu prakaṭita-phalābhyāṃ bhavatu mē ।
śivābhyāṃ-astōka-tribhuvana śivābhyāṃ hṛdi punar-
bhavābhyāṃ ānanda sphura-danubhavābhyāṃ natiriyam ॥ 1 ॥

galantī śambhō tvach-charita-saritaḥ kilbiśa-rajō
dalantī dhīkulyā-saraṇiśu patantī vijayatām
diśantī saṃsāra-bhramaṇa-paritāpa-upaśamanaṃ
vasantī mach-chētō-hṛdabhuvi śivānanda-laharī 2

trayī-vēdyaṃ hṛdyaṃ tri-pura-haraṃ ādyaṃ tri-nayanaṃ
jaṭā-bhārōdāraṃ chalad-uraga-hāraṃ mṛga dharam
mahā-dēvaṃ dēvaṃ mayi sadaya-bhāvaṃ paśu-patiṃ
chid-ālambaṃ sāmbaṃ śivam-ati-viḍambaṃ hṛdi bhajē 3

sahasraṃ vartantē jagati vibudhāḥ kśudra-phaladā
na manyē svapnē vā tad-anusaraṇaṃ tat-kṛta-phalam
hari-brahmādīnāṃ-api nikaṭa-bhājāṃ-asulabhaṃ
chiraṃ yāchē śambhō śiva tava padāmbhōja-bhajanaṃ 4

smṛtau śāstrē vaidyē śakuna-kavitā-gāna-phaṇitau
purāṇē mantrē vā stuti-naṭana-hāsyēśu-achaturaḥ
kathaṃ rājnāṃ prītir-bhavati mayi kō(a)haṃ paśu-patē
paśuṃ māṃ sarvajna prathita-kṛpayā pālaya vibhō 5

ghaṭō vā mṛt-piṇḍō-api-aṇur-api cha dhūmō-agnir-achalaḥ
paṭō vā tantur-vā pariharati kiṃ ghōra-śamanam
vṛthā kaṇṭha-kśōbhaṃ vahasi tarasā tarka-vachasā
padāmbhōjaṃ śambhōr-bhaja parama-saukhyaṃ vraja sudhīḥ 6

manas-tē pādābjē nivasatu vachaḥ stōtra-phaṇitau
karau cha-abhyarchāyāṃ śrutir-api kathākarṇana-vidhau
tava dhyānē buddhir-nayana-yugalaṃ mūrti-vibhavē
para-granthān kair-vā parama-śiva jānē param-ataḥ 7

yathā buddhiḥ-śuktau rajataṃ iti kāchāśmani maṇir-
jalē paiśṭē kśīraṃ bhavati mṛga-tṛśṇāsu salilam
tathā dēva-bhrāntyā bhajati bhavad-anyaṃ jaḍa janō
mahā-dēvēśaṃ tvāṃ manasi cha na matvā paśu-patē 8

gabhīrē kāsārē viśati vijanē ghōra-vipinē
viśālē śailē cha bhramati kusumārthaṃ jaḍa-matiḥ
samarpyaikaṃ chētaḥ-sarasijaṃ umā nātha bhavatē
sukhēna-avasthātuṃ jana iha na jānāti kim-ahō 9

naratvaṃ dēvatvaṃ naga-vana-mṛgatvaṃ maśakatā
paśutvaṃ kīṭatvaṃ bhavatu vihagatvādi-jananam
sadā tvat-pādābja-smaraṇa-paramānanda-laharī
vihārāsaktaṃ chēd-hṛdayaṃ-iha kiṃ tēna vapuśā 10

vaṭurvā gēhī vā yatir-api jaṭī vā taditarō
narō vā yaḥ kaśchid-bhavatu bhava kiṃ tēna bhavati
yadīyaṃ hṛt-padmaṃ yadi bhavad-adhīnaṃ paśu-patē
tadīyas-tvaṃ śambhō bhavasi bhava bhāraṃ cha vahasi 11

guhāyāṃ gēhē vā bahir-api vanē vā(a)dri-śikharē
jalē vā vahnau vā vasatu vasatēḥ kiṃ vada phalam
sadā yasyaivāntaḥkaraṇam-api śambō tava padē
sthitaṃ ched-yōgō(a)sau sa cha parama-yōgī sa cha sukhī 12

asārē saṃsārē nija-bhajana-dūrē jaḍadhiyā
bharamantaṃ mām-andhaṃ parama-kṛpayā pātuṃ uchitam
mad-anyaḥ kō dīnas-tava kṛpaṇa-rakśāti-nipuṇas-
tvad-anyaḥ kō vā mē tri-jagati śaraṇyaḥ paśu-patē 13

prabhus-tvaṃ dīnānāṃ khalu parama-bandhuḥ paśu-patē
pramukhyō(a)haṃ tēśām-api kim-uta bandhutvam-anayōḥ
tvayaiva kśantavyāḥ śiva mad-aparādhāś-cha sakalāḥ
prayatnāt-kartavyaṃ mad-avanam-iyaṃ bandhu-saraṇiḥ 14

upēkśā nō chēt kiṃ na harasi bhavad-dhyāna-vimukhāṃ
durāśā-bhūyiśṭhāṃ vidhi-lipim-aśaktō yadi bhavān
śiras-tad-vadidhātraṃ na nakhalu suvṛttaṃ paśu-patē
kathaṃ vā nir-yatnaṃ kara-nakha-mukhēnaiva lulitaṃ 15

virinchir-dīrghāyur-bhavatu bhavatā tat-para-śiraś-
chatuśkaṃ saṃrakśyaṃ sa khalu bhuvi dainyaṃ likhitavān
vichāraḥ kō vā māṃ viśada-kṛpayā pāti śiva tē
kaṭākśa-vyāpāraḥ svayam-api cha dīnāvana-paraḥ 16

phalād-vā puṇyānāṃ mayi karuṇayā vā tvayi vibhō
prasannē(a)pi svāmin bhavad-amala-pādābja-yugalam
kathaṃ paśyēyaṃ māṃ sthagayati namaḥ-sambhrama-juśāṃ
nilimpānāṃ śrēṇir-nija-kanaka-māṇikya-makuṭaiḥ 17

tvam-ēkō lōkānāṃ parama-phaladō divya-padavīṃ
vahantas-tvanmūlāṃ punar-api bhajantē hari-mukhāḥ
kiyad-vā dākśiṇyaṃ tava śiva madāśā cha kiyatī
kadā vā mad-rakśāṃ vahasi karuṇā-pūrita-dṛśā 18

durāśā-bhūyiśṭhē duradhipa-gṛha-dvāra-ghaṭakē
durantē saṃsārē durita-nilayē duḥkha janakē
madāyāsaṃ kiṃ na vyapanayasi kasyōpakṛtayē
vadēyaṃ prītiś-chēt tava śiva kṛtārthāḥ khalu vayaṃ 19

sadā mōhāṭavyāṃ charati yuvatīnāṃ kucha-girau
naṭaty-āśā-śākhās-vaṭati jhaṭiti svairam-abhitaḥ
kapālin bhikśō mē hṛdaya-kapim-atyanta-chapalaṃ
dṛḍhaṃ bhaktyā baddhvā śiva bhavad-adhīnaṃ kuru vibhō 20

dhṛti-stambhādhāraṃ dṛḍha-guṇa nibaddhāṃ sagamanāṃ
vichitrāṃ padmāḍhyāṃ prati-divasa-sanmārga-ghaṭitām
smarārē machchētaḥ-sphuṭa-paṭa-kuṭīṃ prāpya viśadāṃ
jaya svāmin śaktyā saha śiva gaṇaiḥ-sēvita vibhō 21

pralōbhādyair-arthāharaṇa-para-tantrō dhani-gṛhē
pravēśōdyuktaḥ-san bhramati bahudhā taskara-patē
imaṃ chētaś-chōraṃ katham-iha sahē śankara vibhō
tavādhīnaṃ kṛtvā mayi niraparādhē kuru kṛpāṃ 22

karōmi tvat-pūjāṃ sapadi sukhadō mē bhava vibhō
vidhitvaṃ viśṇutvaṃ diśasi khalu tasyāḥ phalam-iti
punaścha tvāṃ draśṭuṃ divi bhuvi vahan pakśi-mṛgatām-
adṛśṭvā tat-khēdaṃ katham-iha sahē śankara vibhō 23

kadā vā kailāsē kanaka-maṇi-saudhē saha-gaṇair-
vasan śambhōr-agrē sphuṭa-ghaṭita-mūrdhānjali-puṭaḥ
vibhō sāmba svāmin parama-śiva pāhīti nigadan
vidhātṛṛṇāṃ kalpān kśaṇam-iva vinēśyāmi sukhataḥ 24

stavair-brahmādīnāṃ jaya-jaya-vachōbhir-niyamānāṃ
gaṇānāṃ kēlībhir-madakala-mahōkśasya kakudi
sthitaṃ nīla-grīvaṃ tri-nayanaṃ-umāśliśṭa-vapuśaṃ
kadā tvāṃ paśyēyaṃ kara-dhṛta-mṛgaṃ khaṇḍa-paraśuṃ 25

kadā vā tvāṃ dṛśṭvā giriśa tava bhavyānghri-yugalaṃ
gṛhītvā hastābhyāṃ śirasi nayanē vakśasi vahan
samāśliśyāghrāya sphuṭa-jalaja-gandhān parimalān-
alabhyāṃ brahmādyair-mudam-anubhaviśyāmi hṛdayē 26

karasthē hēmādrau giriśa nikaṭasthē dhana-patau
gṛhasthē svarbhūjā(a)mara-surabhi-chintāmaṇi-gaṇē
śirasthē śītāṃśau charaṇa-yugalasthē(a)khila śubhē
kam-arthaṃ dāsyē(a)haṃ bhavatu bhavad-arthaṃ mama manaḥ 27

sārūpyaṃ tava pūjanē śiva mahā-dēvēti saṅkīrtanē
sāmīpyaṃ śiva bhakti-dhurya-janatā-sāṅgatya-sambhāśaṇē
sālōkyaṃ cha charācharātmaka-tanu-dhyānē bhavānī-patē
sāyujyaṃ mama siddhim-atra bhavati svāmin kṛtārthōsmyahaṃ 28

tvat-pādāmbujam-archayāmi paramaṃ tvāṃ chintayāmi-anvahaṃ
tvām-īśaṃ śaraṇaṃ vrajāmi vachasā tvām-ēva yāchē vibhō
vīkśāṃ mē diśa chākśuśīṃ sa-karuṇāṃ divyaiś-chiraṃ prārthitāṃ
śambhō lōka-gurō madīya-manasaḥ saukhyōpadēśaṃ kuru 29

vastrōd-dhūta vidhau sahasra-karatā puśpārchanē viśṇutā
gandhē gandha-vahātmatā(a)nna-pachanē bahir-mukhādhyakśatā
pātrē kānchana-garbhatāsti mayi chēd bālēndu chūḍā-maṇē
śuśrūśāṃ karavāṇi tē paśu-patē svāmin tri-lōkī-gurō 30

nālaṃ vā paramōpakārakam-idaṃ tvēkaṃ paśūnāṃ patē
paśyan kukśi-gatān charāchara-gaṇān bāhyasthitān rakśitum
sarvāmartya-palāyanauśadham-ati-jvālā-karaṃ bhī-karaṃ
nikśiptaṃ garalaṃ galē na galitaṃ nōdgīrṇam-ēva-tvayā 31

jvālōgraḥ sakalāmarāti-bhayadaḥ kśvēlaḥ kathaṃ vā tvayā
dṛśṭaḥ kiṃ cha karē dhṛtaḥ kara-talē kiṃ pakva-jambū-phalam
jihvāyāṃ nihitaścha siddha-ghuṭikā vā kaṇṭha-dēśē bhṛtaḥ
kiṃ tē nīla-maṇir-vibhūśaṇam-ayaṃ śambhō mahātman vada 32

nālaṃ vā sakṛd-ēva dēva bhavataḥ sēvā natir-vā nutiḥ
pūjā vā smaraṇaṃ kathā-śravaṇam-api-ālōkanaṃ mādṛśām
svāminn-asthira-dēvatānusaraṇāyāsēna kiṃ labhyatē
kā vā muktir-itaḥ kutō bhavati chēt kiṃ prārthanīyaṃ tadā 33

kiṃ brūmas-tava sāhasaṃ paśu-patē kasyāsti śambhō bhavad-
dhairyaṃ chēdṛśam-ātmanaḥ-sthitir-iyaṃ chānyaiḥ kathaṃ labhyatē
bhraśyad-dēva-gaṇaṃ trasan-muni-gaṇaṃ naśyat-prapanchaṃ layaṃ
paśyan-nirbhaya ēka ēva viharati-ānanda-sāndrō bhavān 34

yōga-kśēma-dhuraṃ-dharasya sakalaḥ-śrēyaḥ pradōdyōginō
dṛśṭādṛśṭa-matōpadēśa-kṛtinō bāhyāntara-vyāpinaḥ
sarvajnasya dayā-karasya bhavataḥ kiṃ vēditavyaṃ mayā
śambhō tvaṃ paramāntaraṅga iti mē chittē smarāmi-anvahaṃ 35

bhaktō bhakti-guṇāvṛtē mud-amṛtā-pūrṇē prasannē manaḥ
kumbhē sāmba tavānghri-pallava yugaṃ saṃsthāpya saṃvit-phalam
sattvaṃ mantram-udīrayan-nija śarīrāgāra śuddhiṃ vahan
puṇyāhaṃ prakaṭī karōmi ruchiraṃ kalyāṇam-āpādayan 36

āmnāyāmbudhim-ādarēṇa sumanaḥ-sanghāḥ-samudyan-manō
manthānaṃ dṛḍha bhakti-rajju-sahitaṃ kṛtvā mathitvā tataḥ
sōmaṃ kalpa-taruṃ su-parva-surabhiṃ chintā-maṇiṃ dhīmatāṃ
nityānanda-sudhāṃ nirantara-ramā-saubhāgyam-ātanvatē 37

prāk-puṇyāchala-mārga-darśita-sudhā-mūrtiḥ prasannaḥ-śivaḥ
sōmaḥ-sad-guṇa-sēvitō mṛga-dharaḥ pūrṇās-tamō-mōchakaḥ
chētaḥ puśkara-lakśitō bhavati chēd-ānanda-pāthō-nidhiḥ
prāgalbhyēna vijṛmbhatē sumanasāṃ vṛttis-tadā jāyatē 38

dharmō mē chatur-anghrikaḥ sucharitaḥ pāpaṃ vināśaṃ gataṃ
kāma-krōdha-madādayō vigalitāḥ kālāḥ sukhāviśkṛtāḥ
jnānānanda-mahauśadhiḥ suphalitā kaivalya nāthē sadā
mānyē mānasa-puṇḍarīka-nagarē rājāvataṃsē sthitē 39

dhī-yantrēṇa vachō-ghaṭēna kavitā-kulyōpakulyākramair-
ānītaiścha sadāśivasya charitāmbhō-rāśi-divyāmṛtaiḥ
hṛt-kēdāra-yutāś-cha bhakti-kalamāḥ sāphalyam-ātanvatē
durbhikśān-mama sēvakasya bhagavan viśvēśa bhītiḥ kutaḥ 40

pāpōtpāta-vimōchanāya ruchiraiśvaryāya mṛtyuṃ-jaya
stōtra-dhyāna-nati-pradikśiṇa-saparyālōkanākarṇanē
jihvā-chitta-śirōnghri-hasta-nayana-śrōtrair-ahaṃ prārthitō
mām-ājnāpaya tan-nirūpaya muhur-māmēva mā mē(a)vachaḥ 41

gāmbhīryaṃ parikhā-padaṃ ghana-dhṛtiḥ prākāra-udyad-guṇa
stōmaś-chāpta-balaṃ ghanēndriya-chayō dvārāṇi dēhē sthitaḥ
vidyā-vastu-samṛddhir-iti-akhila-sāmagrī-samētē sadā
durgāti-priya-dēva māmaka-manō-durgē nivāsaṃ kuru 42

mā gachcha tvam-itas-tatō giriśa bhō mayyēva vāsaṃ kuru
svāminn-ādi kirāta māmaka-manaḥ kāntāra-sīmāntarē
vartantē bahuśō mṛgā mada-juśō mātsarya-mōhādayas-
tān hatvā mṛgayā-vinōda ruchitā-lābhaṃ cha samprāpsyasi 43

kara-lagna mṛgaḥ karīndra-bhangō
ghana śārdūla-vikhaṇḍanō(a)sta-jantuḥ
giriśō viśad-ākṛtiś-cha chētaḥ
kuharē pancha mukhōsti mē kutō bhīḥ 44

chandaḥ-śākhi-śikhānvitair-dvija-varaiḥ saṃsēvitē śāśvatē
saukhyāpādini khēda-bhēdini sudhā-sāraiḥ phalair-dīpitē
chētaḥ pakśi-śikhā-maṇē tyaja vṛthā-sanchāram-anyair-alaṃ
nityaṃ śankara-pāda-padma-yugalī-nīḍē vihāraṃ kuru 45

ākīrṇē nakha-rāji-kānti-vibhavair-udyat-sudhā-vaibhavair-
ādhautēpi cha padma-rāga-lalitē haṃsa-vrajair-āśritē
nityaṃ bhakti-vadhū gaṇaiś-cha rahasi svēchchā-vihāraṃ kuru
sthitvā mānasa-rāja-haṃsa girijā nāthānghri-saudhāntarē 46

śambhu-dhyāna-vasanta-sangini hṛdārāmē(a)gha-jīrṇachchadāḥ
srastā bhakti latāchchaṭā vilasitāḥ puṇya-pravāla-śritāḥ
dīpyantē guṇa-kōrakā japa-vachaḥ puśpāṇi sad-vāsanā
jnānānanda-sudhā-maranda-laharī saṃvit-phalābhyunnatiḥ 47

nityānanda-rasālayaṃ sura-muni-svāntāmbujātāśrayaṃ
svachchaṃ sad-dvija-sēvitaṃ kaluśa-hṛt-sad-vāsanāviśkṛtam
śambhu-dhyāna-sarōvaraṃ vraja manō-haṃsāvataṃsa sthiraṃ
kiṃ kśudrāśraya-palvala-bhramaṇa-sañjāta-śramaṃ prāpsyasi 48

ānandāmṛta-pūritā hara-padāmbhōjālavālōdyatā
sthairyōpaghnam-upētya bhakti latikā śākhōpaśākhānvitā
uchchair-mānasa-kāyamāna-paṭalīm-ākramya niś-kalmaśā
nityābhīśṭa-phala-pradā bhavatu mē sat-karma-saṃvardhitā 49

sandhyārambha-vijṛmbhitaṃ śruti-śira-sthānāntar-ādhiśṭhitaṃ
sa-prēma bhramarābhirāmam-asakṛt sad-vāsanā-śōbhitam
bhōgīndrābharaṇaṃ samasta-sumanaḥ-pūjyaṃ guṇāviśkṛtaṃ
sēvē śrī-giri-mallikārjuna-mahā-lingaṃ śivālingitaṃ 50

bhṛngīchchā-naṭanōtkaṭaḥ kari-mada-grāhī sphuran-mādhava-
āhlādō nāda-yutō mahāsita-vapuḥ panchēśuṇā chādṛtaḥ
sat-pakśaḥ sumanō-vanēśu sa punaḥ sākśān-madīyē manō
rājīvē bhramarādhipō viharatāṃ śrī śaila-vāsī vibhuḥ 51

kāruṇyāmṛta-varśiṇaṃ ghana-vipad-grīśmachchidā-karmaṭhaṃ
vidyā-sasya-phalōdayāya sumanaḥ-saṃsēvyam-ichchākṛtim
nṛtyad-bhakta-mayūram-adri-nilayaṃ chanchaj-jaṭā-maṇḍalaṃ
śambhō vānchati nīla-kandhara-sadā tvāṃ mē manaś-chātakaḥ 52

ākāśēna śikhī samasta phaṇināṃ nētrā kalāpī natā-
(a)nugrāhi-praṇavōpadēśa-ninadaiḥ kēkīti yō gīyatē
śyāmāṃ śaila-samudbhavāṃ ghana-ruchiṃ dṛśṭvā naṭantaṃ mudā
vēdāntōpavanē vihāra-rasikaṃ taṃ nīla-kaṇṭhaṃ bhajē 53

sandhyā gharma-dinātyayō hari-karāghāta-prabhūtānaka-
dhvānō vārida garjitaṃ diviśadāṃ dṛśṭichchaṭā chanchalā
bhaktānāṃ paritōśa bāśpa vitatir-vṛśṭir-mayūrī śivā
yasminn-ujjvala-tāṇḍavaṃ vijayatē taṃ nīla-kaṇṭhaṃ bhajē 54

ādyāyāmita-tējasē-śruti-padair-vēdyāya sādhyāya tē
vidyānanda-mayātmanē tri-jagataḥ-saṃrakśaṇōdyōginē
dhyēyāyākhila-yōgibhiḥ-sura-gaṇair-gēyāya māyāvinē
samyak tāṇḍava-sambhramāya jaṭinē sēyaṃ natiḥ-śambhavē 55

nityāya tri-guṇātmanē pura-jitē kātyāyanī-śrēyasē
satyāyādi kuṭumbinē muni-manaḥ pratyakśa-chin-mūrtayē
māyā-sṛśṭa-jagat-trayāya sakala-āmnāyānta-sanchāriṇē
sāyaṃ tāṇḍava-sambhramāya jaṭinē sēyaṃ natiḥ-śambhavē 56

nityaṃ svōdara-pōśaṇāya sakalān-uddiśya vittāśayā
vyarthaṃ paryaṭanaṃ karōmi bhavataḥ-sēvāṃ na jānē vibhō
maj-janmāntara-puṇya-pāka-balatas-tvaṃ śarva sarvāntaras-
tiśṭhasyēva hi tēna vā paśu-patē tē rakśaṇīyō(a)smyahaṃ 57

ēkō vārija-bāndhavaḥ kśiti-nabhō vyāptaṃ tamō-maṇḍalaṃ
bhitvā lōchana-gōcharōpi bhavati tvaṃ kōṭi-sūrya-prabhaḥ
vēdyaḥ kiṃ na bhavasyahō ghana-taraṃ kīdṛngbhavēn-mattamas-
tat-sarvaṃ vyapanīya mē paśu-patē sākśāt prasannō bhava 58

haṃsaḥ padma-vanaṃ samichchati yathā nīlāmbudaṃ chātakaḥ
kōkaḥ kōka-nada-priyaṃ prati-dinaṃ chandraṃ chakōras-tathā
chētō vānchati māmakaṃ paśu-patē chin-mārga mṛgyaṃ vibhō
gaurī nātha bhavat-padābja-yugalaṃ kaivalya-saukhya-pradaṃ 59

rōdhas-tōyahṛtaḥ śramēṇa-pathikaś-chāyāṃ tarōr-vṛśṭitaḥ
bhītaḥ svastha gṛhaṃ gṛhastham-atithir-dīnaḥ prabhaṃ dhārmikam
dīpaṃ santamasākulaś-cha śikhinaṃ śītāvṛtas-tvaṃ tathā
chētaḥ-sarva-bhayāpahaṃ-vraja sukhaṃ śambhōḥ padāmbhōruhaṃ 60

ankōlaṃ nija bīja santatir-ayaskāntōpalaṃ sūchikā
sādhvī naija vibhuṃ latā kśiti-ruhaṃ sindhuh-sarid-vallabham
prāpnōtīha yathā tathā paśu-patēḥ pādāravinda-dvayaṃ
chētōvṛttir-upētya tiśṭhati sadā sā bhaktir-iti-uchyatē 61

ānandāśrubhir-ātanōti pulakaṃ nairmalyataś-chādanaṃ
vāchā śankha mukhē sthitaiś-cha jaṭharā-pūrtiṃ charitrāmṛtaiḥ
rudrākśair-bhasitēna dēva vapuśō rakśāṃ bhavad-bhāvanā-
paryankē vinivēśya bhakti jananī bhaktārbhakaṃ rakśati 62

mārgā-vartita pādukā paśu-patēr-aṅgasya kūrchāyatē
gaṇḍūśāmbu-niśēchanaṃ pura-ripōr-divyābhiśēkāyatē
kinchid-bhakśita-māṃsa-śēśa-kabalaṃ navyōpahārāyatē
bhaktiḥ kiṃ na karōti-ahō vana-charō bhaktāvatamsāyatē 63

vakśastāḍanam-antakasya kaṭhināpasmāra sammardanaṃ
bhū-bhṛt-paryaṭanaṃ namat-sura-śiraḥ-kōṭīra sangharśaṇam
karmēdaṃ mṛdulasya tāvaka-pada-dvandvasya gaurī-patē
machchētō-maṇi-pādukā-viharaṇaṃ śambhō sadāngī-kuru 64

vakśas-tāḍana śankayā vichalitō vaivasvatō nirjarāḥ
kōṭīrōjjvala-ratna-dīpa-kalikā-nīrājanaṃ kurvatē
dṛśṭvā mukti-vadhūs-tanōti nibhṛtāślēśaṃ bhavānī-patē
yach-chētas-tava pāda-padma-bhajanaṃ tasyēha kiṃ dur-labhaṃ 65

krīḍārthaṃ sṛjasi prapancham-akhilaṃ krīḍā-mṛgās-tē janāḥ
yat-karmācharitaṃ mayā cha bhavataḥ prītyai bhavatyēva tat
śambhō svasya kutūhalasya karaṇaṃ machchēśṭitaṃ niśchitaṃ
tasmān-māmaka rakśaṇaṃ paśu-patē kartavyam-ēva tvayā 66

bahu-vidha-paritōśa-bāśpa-pūra-
sphuṭa-pulakānkita-chāru-bhōga-bhūmim
chira-pada-phala-kānkśi-sēvyamānāṃ
parama sadāśiva-bhāvanāṃ prapadyē 67

amita-mudamṛtaṃ muhur-duhantīṃ
vimala-bhavat-pada-gōśṭham-āvasantīm
sadaya paśu-patē supuṇya-pākāṃ
mama paripālaya bhakti dhēnum-ēkāṃ 68

jaḍatā paśutā kalankitā
kuṭila-charatvaṃ cha nāsti mayi dēva
asti yadi rāja-maulē
bhavad-ābharaṇasya nāsmi kiṃ pātraṃ 69

arahasi rahasi svatantra-buddhyā
vari-vasituṃ sulabhaḥ prasanna-mūrtiḥ
agaṇita phala-dāyakaḥ prabhur-mē
jagad-adhikō hṛdi rāja-śēkharōsti 70

ārūḍha-bhakti-guṇa-kunchita-bhāva-chāpa-
yuktaiḥ-śiva-smaraṇa-bāṇa-gaṇair-amōghaiḥ
nirjitya kilbiśa-ripūn vijayī sudhīndraḥ-
sānandam-āvahati susthira-rāja-lakśmīṃ 71

dhyānānjanēna samavēkśya tamaḥ-pradēśaṃ
bhitvā mahā-balibhir-īśvara nāma-mantraiḥ
divyāśritaṃ bhujaga-bhūśaṇam-udvahanti
yē pāda-padmam-iha tē śiva tē kṛtārthāḥ 72

bhū-dāratām-udavahad-yad-apēkśayā śrī-
bhū-dāra ēva kimataḥ sumatē labhasva
kēdāram-ākalita mukti mahauśadhīnāṃ
pādāravinda bhajanaṃ paramēśvarasya 73

āśā-pāśa-klēśa-dur-vāsanādi-
bhēdōdyuktair-divya-gandhair-amandaiḥ
āśā-śāṭīkasya pādāravindaṃ
chētaḥ-pēṭīṃ vāsitāṃ mē tanōtu 74

kalyāṇinaṃ sarasa-chitra-gatiṃ savēgaṃ
sarvēngitajnam-anaghaṃ dhruva-lakśaṇāḍhyam
chētas-turangam-adhiruhya chara smarārē
nētaḥ-samasta jagatāṃ vṛśabhādhirūḍha 75

bhaktir-mahēśa-pada-puśkaram-āvasantī
kādambinīva kurutē paritōśa-varśam
sampūritō bhavati yasya manas-taṭākas-
taj-janma-sasyam-akhilaṃ saphalaṃ cha nānyat 76

buddhiḥ-sthirā bhavitum-īśvara-pāda-padma
saktā vadhūr-virahiṇīva sadā smarantī
sad-bhāvanā-smaraṇa-darśana-kīrtanādi
sammōhitēva śiva-mantra-japēna vintē 77

sad-upachāra-vidhiśu-anu-bōdhitāṃ
savinayāṃ suhṛdaṃ sadupāśritām
mama samuddhara buddhim-imāṃ prabhō
vara-guṇēna navōḍha-vadhūm-iva 78

nityaṃ yōgi-manah-sarōja-dala-sanchāra-kśamas-tvat-kramaḥ-
śambhō tēna kathaṃ kaṭhōra-yama-rāḍ-vakśaḥ-kavāṭa-kśatiḥ
atyantaṃ mṛdulaṃ tvad-anghri-yugalaṃ hā mē manaś-chintayati-
ētal-lōchana-gōcharaṃ kuru vibhō hastēna saṃvāhayē 79

ēśyatyēśa janiṃ manō(a)sya kaṭhinaṃ tasmin-naṭānīti mad-
rakśāyai giri sīmni kōmala-pada-nyāsaḥ purābhyāsitaḥ
nō-chēd-divya-gṛhāntarēśu sumanas-talpēśu vēdyādiśu
prāyaḥ-satsu śilā-talēśu naṭanaṃ śambhō kimarthaṃ tava 80

kanchit-kālam-umā-mahēśa bhavataḥ pādāravindārchanaiḥ
kanchid-dhyāna-samādhibhiś-cha natibhiḥ kanchit kathākarṇanaiḥ
kanchit kanchid-avēkśaṇaiś-cha nutibhiḥ kanchid-daśām-īdṛśīṃ
yaḥ prāpnōti mudā tvad-arpita manā jīvan sa muktaḥ khalu 81

bāṇatvaṃ vṛśabhatvam-ardha-vapuśā bhāryātvam-āryā-patē
ghōṇitvaṃ sakhitā mṛdanga vahatā chētyādi rūpaṃ dadhau
tvat-pādē nayanārpaṇaṃ cha kṛtavān tvad-dēha bhāgō hariḥ
pūjyāt-pūjya-taraḥ-sa ēva hi na chēt kō vā tadanyō(a)dhikaḥ 82

janana-mṛti-yutānāṃ sēvayā dēvatānāṃ
na bhavati sukha-lēśaḥ saṃśayō nāsti tatra
ajanim-amṛta rūpaṃ sāmbam-īśaṃ bhajantē
ya iha parama saukhyaṃ tē hi dhanyā labhantē 83

śiva tava paricharyā sannidhānāya gauryā
bhava mama guṇa-dhuryāṃ buddhi-kanyāṃ pradāsyē
sakala-bhuvana-bandhō sachchid-ānanda-sindhō
sadaya hṛdaya-gēhē sarvadā saṃvasa tvaṃ 84

jaladhi mathana dakśō naiva pātāla bhēdī
na cha vana mṛgayāyāṃ naiva lubdhaḥ pravīṇaḥ
aśana-kusuma-bhūśā-vastra-mukhyāṃ saparyāṃ
kathaya katham-ahaṃ tē kalpayānīndu-maulē 85

pūjā-dravya-samṛddhayō virachitāḥ pūjāṃ kathaṃ kurmahē
pakśitvaṃ na cha vā kīṭitvam-api na prāptaṃ mayā dur-labham
jānē mastakam-anghri-pallavam-umā-jānē na tē(a)haṃ vibhō
na jnātaṃ hi pitāmahēna hariṇā tattvēna tad-rūpiṇā 86

aśanaṃ garalaṃ phaṇī kalāpō
vasanaṃ charma cha vāhanaṃ mahōkśaḥ
mama dāsyasi kiṃ kim-asti śambhō
tava pādāmbuja-bhaktim-ēva dēhi 87

yadā kṛtāmbhō-nidhi-sētu-bandhanaḥ
karastha-lādhaḥ-kṛta-parvatādhipaḥ
bhavāni tē langhita-padma-sambhavas-
tadā śivārchā-stava bhāvana-kśamaḥ 88

natibhir-nutibhis-tvam-īśa pūjā
vidhibhir-dhyāna-samādhibhir-na tuśṭaḥ
dhanuśā musalēna chāśmabhir-vā
vada tē prīti-karaṃ tathā karōmi 89

vachasā charitaṃ vadāmi śambhōr-
aham-udyōga vidhāsu tē(a)prasaktaḥ
manasākṛtim-īśvarasya sēvē
śirasā chaiva sadāśivaṃ namāmi 90

ādyā(a)vidyā hṛd-gatā nirgatāsīt-
vidyā hṛdyā hṛd-gatā tvat-prasādāt
sēvē nityaṃ śrī-karaṃ tvat-padābjaṃ
bhāvē muktēr-bhājanaṃ rāja-maulē 91

dūrīkṛtāni duritāni durakśarāṇi
daur-bhāgya-duḥkha-durahaṅkṛti-dur-vachāṃsi
sāraṃ tvadīya charitaṃ nitarāṃ pibantaṃ
gaurīśa mām-iha samuddhara sat-kaṭākśaiḥ 92

sōma kalā-dhara-maulau
kōmala ghana-kandharē mahā-mahasi
svāmini girijā nāthē
māmaka hṛdayaṃ nirantaraṃ ramatāṃ 93

sā rasanā tē nayanē
tāvēva karau sa ēva kṛta-kṛtyaḥ
yā yē yau yō bhargaṃ
vadatīkśētē sadārchataḥ smarati 94

ati mṛdulau mama charaṇau-
ati kaṭhinaṃ tē manō bhavānīśa
iti vichikitsāṃ santyaja
śiva katham-āsīd-girau tathā pravēśaḥ 95

dhaiyānkuśēna nibhṛtaṃ
rabhasād-ākṛśya bhakti-śṛnkhalayā
pura-hara charaṇālānē
hṛdaya-madēbhaṃ badhāna chid-yantraiḥ 96

pracharatyabhitaḥ pragalbha-vṛttyā
madavān-ēśa manaḥ-karī garīyān
parigṛhya nayēna bhakti-rajjvā
parama sthāṇu-padaṃ dṛḍhaṃ nayāmuṃ 97

sarvālankāra-yuktāṃ sarala-pada-yutāṃ sādhu-vṛttāṃ suvarṇāṃ
sadbhiḥ-samstūya-mānāṃ sarasa guṇa-yutāṃ lakśitāṃ lakśaṇāḍhyām
udyad-bhūśā-viśēśām-upagata-vinayāṃ dyōta-mānārtha-rēkhāṃ
kalyāṇīṃ dēva gaurī-priya mama kavitā-kanyakāṃ tvaṃ gṛhāṇa 98

idaṃ tē yuktaṃ vā parama-śiva kāruṇya jaladhē
gatau tiryag-rūpaṃ tava pada-śirō-darśana-dhiyā
hari-brahmāṇau tau divi bhuvi charantau śrama-yutau
kathaṃ śambhō svāmin kathaya mama vēdyōsi purataḥ 99

stōtrēṇālam-ahaṃ pravachmi na mṛśā dēvā virinchādayaḥ
stutyānāṃ gaṇanā-prasanga-samayē tvām-agragaṇyaṃ viduḥ
māhātmyāgra-vichāraṇa-prakaraṇē dhānā-tuśastōmavad-
dhūtās-tvāṃ vidur-uttamōttama phalaṃ śambhō bhavat-sēvakāḥ 100

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *