Pashupati Ashtakam In English
Also Read This In:- Hindi, Kannada, Tamil, Telugu.
paśupatīndupatiṁ dharaṇīpatiṁ bhujagalōkapatiṁ ca satīpatim |
praṇata bhaktajanārtiharaṁ paraṁ bhajata rē manujā girijāpatim || 1 ||
na janakō jananī na ca sōdarō na tanayō na ca bhūribalaṁ kulam |
avati kō:’pi na kālavaśaṁ gataṁ bhajata rē manujā girijāpatim || 2 ||
murajaḍiṇḍimavādya vilakṣaṇaṁ madhura pañcama nāda viśāradam |
pramathabhūtagaṇairapi sēvitaṁ bhajata rē manujā girijāpatim || 3 ||
śaraṇadaṁ sukhadaṁ śaraṇānvitaṁ śivaśivēti śivēti nataṁ nr̥ṇām |
abhayadaṁ karuṇāvaruṇālayaṁ bhajatē rē manujā girijāpatim || 4 ||
naraśirōracitaṁ maṇikuṇḍalaṁ bhujagahāramudaṁ vr̥ṣabhadhvajam |
citirajōdhavalīkr̥tavigrahaṁ bhajatē rē manujā girijāpatim || 5 ||
madavināśakaraṁ śaśiśēkharaṁ satatamadhvarabhājiphalapradam |
pralayadagdhasurāsuramānavaṁ bhajata rē manujā girijāpatim || 6 ||
madamapāsya ciraṁ hr̥di saṁsthitaṁ maraṇajanmajarābhayapīḍitam |
jagadudīkṣya samīpabhayākulaṁ bhajata rē manujā girijāpatim || 7 ||
harivirañci surādhipapūjitaṁ yama janēśa dhanēśa namaskr̥tam |
trinayanaṁ bhūvanatritayādhipaṁ bhajata rē manujā girijāpatim || 8 ||
paśupatēridamaṣṭakamadbhutaṁ viracitaṁ pr̥thivīpatisūriṇā |
paṭhati samśr̥ṇutē manujassadā śivapuriṁ vasatē labhatē mudam || 9 ||
ithi sri paśupatyaṣṭakaṁ ||