Pashupati Ashtakam In English

Also Read This In:- Hindi, Kannada, Tamil, Telugu.

paśupatīndupatiṁ dharaṇīpatiṁ bhujagalōkapatiṁ ca satīpatim |
praṇata bhaktajanārtiharaṁ paraṁ bhajata rē manujā girijāpatim || 1 ||

na janakō jananī na ca sōdarō na tanayō na ca bhūribalaṁ kulam |
avati kō:’pi na kālavaśaṁ gataṁ bhajata rē manujā girijāpatim || 2 ||

murajaḍiṇḍimavādya vilakṣaṇaṁ madhura pañcama nāda viśāradam |
pramathabhūtagaṇairapi sēvitaṁ bhajata rē manujā girijāpatim || 3 ||

śaraṇadaṁ sukhadaṁ śaraṇānvitaṁ śivaśivēti śivēti nataṁ nr̥ṇām |
abhayadaṁ karuṇāvaruṇālayaṁ bhajatē rē manujā girijāpatim || 4 ||

naraśirōracitaṁ maṇikuṇḍalaṁ bhujagahāramudaṁ vr̥ṣabhadhvajam |
citirajōdhavalīkr̥tavigrahaṁ bhajatē rē manujā girijāpatim || 5 ||

madavināśakaraṁ śaśiśēkharaṁ satatamadhvarabhājiphalapradam |
pralayadagdhasurāsuramānavaṁ bhajata rē manujā girijāpatim || 6 ||

madamapāsya ciraṁ hr̥di saṁsthitaṁ maraṇajanmajarābhayapīḍitam |
jagadudīkṣya samīpabhayākulaṁ bhajata rē manujā girijāpatim || 7 ||

harivirañci surādhipapūjitaṁ yama janēśa dhanēśa namaskr̥tam |
trinayanaṁ bhūvanatritayādhipaṁ bhajata rē manujā girijāpatim || 8 ||

paśupatēridamaṣṭakamadbhutaṁ viracitaṁ pr̥thivīpatisūriṇā |
paṭhati samśr̥ṇutē manujassadā śivapuriṁ vasatē labhatē mudam || 9 ||

ithi sri paśupatyaṣṭakaṁ ||

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *