Mangala Gowri Ashtottara Shatanamavali In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ōṃ gauryai namaḥ ।
ōṃ gaṇēśajananyai namaḥ ।
ōṃ girirājatanūdbhavāyai namaḥ ।
ōṃ guhāmbikāyai namaḥ ।
ōṃ jaganmātrē namaḥ ।
ōṃ gaṅgādharakuṭumbinyai namaḥ ।
ōṃ vīrabhadraprasuvē namaḥ ।
ōṃ viśvavyāpinyai namaḥ ।
ōṃ viśvarūpiṇyai namaḥ ।
ōṃ aṣṭamūrtyātmikāyai namaḥ (10)

ōṃ kaṣṭadāridyraśamanyai namaḥ ।
ōṃ śivāyai namaḥ ।
ōṃ śāmbhavyai namaḥ ।
ōṃ śāṅkaryai namaḥ ।
ōṃ bālāyai namaḥ ।
ōṃ bhavānyai namaḥ ।
ōṃ bhadradāyinyai namaḥ ।
ōṃ māṅgaḻyadāyinyai namaḥ ।
ōṃ sarvamaṅgaḻāyai namaḥ ।
ōṃ mañjubhāṣiṇyai namaḥ (20)

ōṃ mahēśvaryai namaḥ ।
ōṃ mahāmāyāyai namaḥ ।
ōṃ mantrārādhyāyai namaḥ ।
ōṃ mahābalāyai namaḥ ।
ōṃ hēmādrijāyai namaḥ ।
ōṃ hēmavatyai namaḥ ।
ōṃ pārvatyai namaḥ ।
ōṃ pāpanāśinyai namaḥ ।
ōṃ nārāyaṇāṃśajāyai namaḥ ।
ōṃ nityāyai namaḥ (30)

ōṃ nirīśāyai namaḥ ।
ōṃ nirmalāyai namaḥ ।
ōṃ ambikāyai namaḥ ।
ōṃ mṛḍānyai namaḥ ।
ōṃ munisaṃsēvyāyai namaḥ ।
ōṃ māninyai namaḥ ।
ōṃ mēnakātmajāyai namaḥ ।
ōṃ kumāryai namaḥ ।
ōṃ kanyakāyai namaḥ ।
ōṃ durgāyai namaḥ (40)

ōṃ kalidōṣaniṣūdinyai namaḥ ।
ōṃ kātyāyinyai namaḥ ।
ōṃ kṛpāpūrṇāyai namaḥ ।
ōṃ kaḻyāṇyai namaḥ ।
ōṃ kamalārchitāyai namaḥ ।
ōṃ satyai namaḥ ।
ōṃ sarvamayyai namaḥ ।
ōṃ saubhāgyadāyai namaḥ ।
ōṃ sarasvatyai namaḥ ।
ōṃ amalāyai namaḥ (50)

ōṃ amarasaṃsēvyāyai namaḥ ।
ōṃ annapūrṇāyai namaḥ ।
ōṃ amṛtēśvaryai namaḥ ।
ōṃ akhilāgamasaṃstutyāyai namaḥ ।
ōṃ sukhasachchitsudhārasāyai namaḥ ।
ōṃ bālyārādhitabhūtēśāyai namaḥ ।
ōṃ bhānukōṭisamadyutayē namaḥ ।
ōṃ hiraṇmayyai namaḥ ।
ōṃ parāyai namaḥ ।
ōṃ sūkṣmāyai namaḥ (60)

ōṃ śītāṃśukṛtaśēkharāyai namaḥ ।
ōṃ haridrākuṅkumārādhyāyai namaḥ ।
ōṃ sarvakālasumaṅgaḻyai namaḥ ।
ōṃ sarvabhōgapradāyai namaḥ ।
ōṃ sāmaśikhāyai namaḥ ।
ōṃ vēdāntalakṣaṇāyai namaḥ ।
ōṃ karmabrahmamayyai namaḥ ।
ōṃ kāmakalanāyai namaḥ ।
ōṃ kāṅkṣitārthadāyai namaḥ ।
ōṃ chandrārkāyitatāṭaṅkāyai namaḥ (70)

ōṃ chidambaraśarīriṇyai namaḥ ।
ōṃ śrīchakravāsinyai namaḥ ।
ōṃ dēvyai namaḥ ।
ōṃ kāmēśvarapatnyai namaḥ ।
ōṃ kamalāyai namaḥ ।
ōṃ mārārātipriyārdhāṅgyai namaḥ ।
ōṃ mārkaṇḍēyavarapradāyai namaḥ ।
ōṃ putrapautravarapradāyai namaḥ ।
ōṃ puṇyāyai namaḥ ।
ōṃ puruṣārthapradāyinyai namaḥ (80)

ōṃ satyadharmaratāyai namaḥ ।
ōṃ sarvasākṣiṇyai namaḥ ।
ōṃ śaśāṅkarūpiṇyai namaḥ ।
ōṃ śyāmalāyai namaḥ ।
ōṃ bagaḻāyai namaḥ ।
ōṃ chaṇḍāyai namaḥ ।
ōṃ mātṛkāyai namaḥ ।
ōṃ bhagamālinyai namaḥ ।
ōṃ śūlinyai namaḥ ।
ōṃ virajāyai namaḥ (90)

ōṃ svāhāyai namaḥ ।
ōṃ svadhāyai namaḥ ।
ōṃ pratyaṅgirāmbikāyai namaḥ ।
ōṃ āryāyai namaḥ ।
ōṃ dākṣāyiṇyai namaḥ ।
ōṃ dīkṣāyai namaḥ ।
ōṃ sarvavastūttamōttamāyai namaḥ ।
ōṃ śivābhidhānāyai namaḥ ।
ōṃ śrīvidyāyai namaḥ ।
ōṃ praṇavārthasvarūpiṇyai namaḥ (100)

ōṃ hrīṅkāryai namaḥ ।
ōṃ nādarūpiṇyai namaḥ ।
ōṃ tripurāyai namaḥ ।
ōṃ triguṇāyai namaḥ ।
ōṃ īśvaryai namaḥ ।
ōṃ sundaryai namaḥ ।
ōṃ svarṇagauryai namaḥ ।
ōṃ ṣōḍaśākṣaradēvatāyai namaḥ । 108

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *