Lakshmi Nrusimha Karavalamba Stotram In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

śrīmatpayōnidhinikētana chakrapāṇē bhōgīndrabhōgamaṇirājita puṇyamūrtē ।
yōgīśa śāśvata śaraṇya bhavābdhipōta lakṣmīnṛsiṃha mama dēhi karāvalambam ॥ 1 ॥

brahmēndrarudramarudarkakirīṭakōṭi saṅghaṭṭitāṅghrikamalāmalakāntikānta ।
lakṣmīlasatkuchasarōruharājahaṃsa lakṣmīnṛsiṃha mama dēhi karāvalambam ॥ 2 ॥

saṃsāradāvadahanākarabhīkarōru-jvālāvaḻībhiratidagdhatanūruhasya ।
tvatpādapadmasarasīruhamāgatasya lakṣmīnṛsiṃha mama dēhi karāvalambam ॥ 3 ॥

saṃsārajālapatitatasya jagannivāsa sarvēndriyārtha baḍiśāgra jhaṣōpamasya ।
prōtkampita prachuratāluka mastakasya lakṣmīnṛsiṃha mama dēhi karāvalambam ॥ 4 ॥

saṃsārakūmapatighōramagādhamūlaṃ samprāpya duḥkhaśatasarpasamākulasya ।
dīnasya dēva kṛpayā padamāgatasya lakṣmīnṛsiṃha mama dēhi karāvalambam ॥ 5 ॥

saṃsārabhīkarakarīndrakarābhighāta niṣpīḍyamānavapuṣaḥ sakalārtināśa ।
prāṇaprayāṇabhavabhītisamākulasya lakṣmīnṛsiṃha mama dēhi karāvalambam ॥ 6 ॥

saṃsārasarpaviṣadigdhamahōgratīvra daṃṣṭrāgrakōṭiparidaṣṭavinaṣṭamūrtēḥ ।
nāgārivāhana sudhābdhinivāsa śaurē lakṣmīnṛsiṃha mama dēhi karāvalambam ॥ 7 ॥

saṃsāravṛkṣabījamanantakarma-śākhāyutaṃ karaṇapatramanaṅgapuṣpam ।
āruhya duḥkhaphalitaḥ chakitaḥ dayāḻō lakṣmīnṛsiṃha mama dēhi karāvalambam ॥ 8 ॥

saṃsārasāgaraviśālakarāḻakāḻa nakragrahagrasitanigrahavigrahasya ।
vyagrasya rāganichayōrminipīḍitasya lakṣmīnṛsiṃha mama dēhi karāvalambam ॥ 9 ॥

saṃsārasāgaranimajjanamuhyamānaṃ dīnaṃ vilōkaya vibhō karuṇānidhē mām ।
prahlādakhēdaparihāraparāvatāra lakṣmīnṛsiṃha mama dēhi karāvalambam ॥ 10 ॥

saṃsāraghōragahanē charatō murārē mārōgrabhīkaramṛgaprachurārditasya ।
ārtasya matsaranidāghasuduḥkhitasya lakṣmīnṛsiṃha mama dēhi karāvalambam ॥ 11 ॥

baddhvā galē yamabhaṭā bahu tarjayanta karṣanti yatra bhavapāśaśatairyutaṃ mām ।
ēkākinaṃ paravaśaṃ chakitaṃ dayāḻō lakṣmīnṛsiṃha mama dēhi karāvalambam ॥ 12 ॥

lakṣmīpatē kamalanābha surēśa viṣṇō yajñēśa yajña madhusūdana viśvarūpa ।
brahmaṇya kēśava janārdana vāsudēva lakṣmīnṛsiṃha mama dēhi karāvalambam ॥ 13 ॥

ēkēna chakramaparēṇa karēṇa śaṅkha-manyēna sindhutanayāmavalambya tiṣṭhan ।
vāmētarēṇa varadābhayapadmachihnaṃ lakṣmīnṛsiṃha mama dēhi karāvalambam ॥ 14 ॥

andhasya mē hṛtavivēkamahādhanasya chōrairmahābalibhirindriyanāmadhēyaiḥ ।
mōhāndhakārakuharē vinipātitasya lakṣmīnṛsiṃha mama dēhi karāvalambam ॥ 15 ॥

prahlādanāradaparāśarapuṇḍarīka-vyāsādibhāgavatapuṅgavahṛnnivāsa ।
bhaktānuraktaparipālanapārijāta lakṣmīnṛsiṃha mama dēhi karāvalambam ॥ 16 ॥

lakṣmīnṛsiṃhacharaṇābjamadhuvratēna stōtraṃ kṛtaṃ śubhakaraṃ bhuvi śaṅkarēṇa ।
yē tatpaṭhanti manujā haribhaktiyuktā-stē yānti tatpadasarōjamakhaṇḍarūpam ॥ 17 ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *