Kanakdhara Strotram in English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

vandē vandāru mandāramindirānandakandalam ।
amandānandasandōha bandhuraṃ sindhurānanam ॥

aṅgaṃ harēḥ pulakabhūṣaṇamāśrayantī
bhṛṅgāṅganēva mukuḻābharaṇaṃ tamālam ।
aṅgīkṛtākhilavibhūtirapāṅgalīlā
māṅgaḻyadāstu mama maṅgaḻadēvatāyāḥ ॥ 1 ॥

mugdhā muhurvidadhatī vadanē murārēḥ
prēmatrapāpraṇihitāni gatāgatāni ।
mālādṛśōrmadhukarīva mahōtpalē yā
sā mē śriyaṃ diśatu sāgarasambhavāyāḥ ॥ 2 ॥

viśvāmarēndrapadavibhramadānadakṣa-
-mānandahēturadhikaṃ muravidviṣō’pi ।
īṣanniṣīdatu mayi kṣaṇamīkṣaṇārtha-
-mindīvarōdarasahōdaramindirāyāḥ ॥ 3 ॥

āmīlitākṣamadhigamya mudā mukunda-
-mānandakandamanimēṣamanaṅgatantram ।
ākēkarasthitakanīnikapakṣmanētraṃ
bhūtyai bhavēnmama bhujaṅgaśayāṅganāyāḥ ॥ 4 ॥

bāhvantarē madhujitaḥ śritakaustubhē yā
hārāvaḻīva harinīlamayī vibhāti ।
kāmapradā bhagavatō’pi kaṭākṣamālā
kaḻyāṇamāvahatu mē kamalālayāyāḥ ॥ 5 ॥

kālāmbudāḻilalitōrasi kaiṭabhārē-
-rdhārādharē sphurati yā taṭidaṅganēva ।
mātussamastajagatāṃ mahanīyamūrtiḥ
bhadrāṇi mē diśatu bhārgavanandanāyāḥ ॥ 6 ॥

prāptaṃ padaṃ prathamataḥ khalu yatprabhāvā-
-nmāṅgaḻyabhāji madhumāthini manmathēna ।
mayyāpatēttadiha mantharamīkṣaṇārdhaṃ
mandālasaṃ cha makarālayakanyakāyāḥ ॥ 7 ॥

dadyāddayānupavanō draviṇāmbudhārā-
-masminna kiñchana vihaṅgaśiśau viṣaṇṇē ।
duṣkarmagharmamapanīya chirāya dūraṃ
nārāyaṇapraṇayinīnayanāmbuvāhaḥ ॥ 8 ॥

iṣṭāviśiṣṭamatayō’pi yayā dayārdra-
-dṛṣṭyā triviṣṭapapadaṃ sulabhaṃ labhantē ।
dṛṣṭiḥ prahṛṣṭakamalōdara dīptiriṣṭāṃ
puṣṭiṃ kṛṣīṣṭa mama puṣkaraviṣṭarāyāḥ ॥ 9 ॥

gīrdēvatēti garuḍadhvajasundarīti
śākambharīti śaśiśēkharavallabhēti ।
sṛṣṭisthitipraḻayakēḻiṣu saṃsthitāyai
tasyai namastribhuvanaikagurōstaruṇyai ॥ 10 ॥

śrutyai namō’stu śubhakarmaphalaprasūtyai
ratyai namō’stu ramaṇīyaguṇārṇavāyai ।
śaktyai namō’stu śatapatranikētanāyai
puṣṭyai namō’stu puruṣōttamavallabhāyai ॥ 11 ॥

namō’stu nāḻīkanibhānanāyai
namō’stu dugdhōdadhijanmabhūmyai ।
namō’stu sōmāmṛtasōdarāyai
namō’stu nārāyaṇavallabhāyai ॥ 12 ॥

namō’stu hēmāmbujapīṭhikāyai
namō’stu bhūmaṇḍalanāyikāyai ।
namō’stu dēvādidayāparāyai
namō’stu śārṅgāyudhavallabhāyai ॥ 13 ॥

namō’stu dēvyai bhṛgunandanāyai
namō’stu viṣṇōrurasisthitāyai ।
namō’stu lakṣmyai kamalālayāyai
namō’stu dāmōdaravallabhāyai ॥ 14 ॥

namō’stu kāntyai kamalēkṣaṇāyai
namō’stu bhūtyai bhuvanaprasūtyai ।
namō’stu dēvādibhirarchitāyai
namō’stu nandātmajavallabhāyai ॥ 15 ॥

sampatkarāṇi sakalēndriyanandanāni
sāmrājyadānavibhavāni sarōruhākṣi ।
tvadvandanāni duritāharaṇōdyatāni
māmēva mātaraniśaṃ kalayantu mānyē ॥ 16 ॥

yatkaṭākṣasamupāsanāvidhiḥ
sēvakasya sakalārthasampadaḥ ।
santanōti vachanāṅgamānasai-
-stvāṃ murārihṛdayēśvarīṃ bhajē ॥ 17 ॥

sarasijanilayē sarōjahastē
dhavaḻatamāṃśukagandhamālyaśōbhē ।
bhagavati harivallabhē manōjñē
tribhuvanabhūtikari prasīda mahyam ॥ 18 ॥

digghastibhiḥ kanakakumbhamukhāvasṛṣṭa-
-svarvāhinīvimalachārujalaplutāṅgīm ।
prātarnamāmi jagatāṃ jananīmaśēṣa-
-lōkādhinātha gṛhiṇīmamṛtābdhiputrīm ॥ 19 ॥

kamalē kamalākṣavallabhē tvaṃ
karuṇāpūra taraṅgitairapāṅgaiḥ ।
avalōkaya māmakiñchanānāṃ
prathamaṃ pātramakṛtrimaṃ dayāyāḥ ॥ 20 ॥

bilvāṭavīmadhyalasatsarōjē
sahasrapatrē sukhasanniviṣṭām ।
aṣṭāpadāmbhōruhapāṇipadmāṃ
suvarṇavarṇāṃ praṇamāmi lakṣmīm ॥ 21 ॥

kamalāsanapāṇinā lalāṭē
likhitāmakṣarapaṅktimasya jantōḥ ।
parimārjaya mātaraṅghriṇā tē
dhanikadvāranivāsa duḥkhadōgdhrīm ॥ 22 ॥

ambhōruhaṃ janmagṛhaṃ bhavatyāḥ
vakṣaḥsthalaṃ bhartṛgṛhaṃ murārēḥ ।
kāruṇyataḥ kalpaya padmavāsē
līlāgṛhaṃ mē hṛdayāravindam ॥ 23 ॥

stuvanti yē stutibhiramūbhiranvahaṃ
trayīmayīṃ tribhuvanamātaraṃ ramām ।
guṇādhikā gurutarabhāgyabhājinō
bhavanti tē bhuvi budhabhāvitāśayāḥ ॥ 24 ॥

suvarṇadhārāstōtraṃ yachChaṅkarāchārya nirmitam ।
trisandhyaṃ yaḥ paṭhēnnityaṃ sa kubērasamō bhavēt ॥

iti śrīmatparamahaṃsaparivrājakāchāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmachChaṅkarabhagavataḥ kṛtau kanakadhārāstōtraṃ sampūrṇam ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *