Kanakdhara Strotram in English
Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.
vandē vandāru mandāramindirānandakandalam ।
amandānandasandōha bandhuraṃ sindhurānanam ॥
aṅgaṃ harēḥ pulakabhūṣaṇamāśrayantī
bhṛṅgāṅganēva mukuḻābharaṇaṃ tamālam ।
aṅgīkṛtākhilavibhūtirapāṅgalīlā
māṅgaḻyadāstu mama maṅgaḻadēvatāyāḥ ॥ 1 ॥
mugdhā muhurvidadhatī vadanē murārēḥ
prēmatrapāpraṇihitāni gatāgatāni ।
mālādṛśōrmadhukarīva mahōtpalē yā
sā mē śriyaṃ diśatu sāgarasambhavāyāḥ ॥ 2 ॥
viśvāmarēndrapadavibhramadānadakṣa-
-mānandahēturadhikaṃ muravidviṣō’pi ।
īṣanniṣīdatu mayi kṣaṇamīkṣaṇārtha-
-mindīvarōdarasahōdaramindirāyāḥ ॥ 3 ॥
āmīlitākṣamadhigamya mudā mukunda-
-mānandakandamanimēṣamanaṅgatantram ।
ākēkarasthitakanīnikapakṣmanētraṃ
bhūtyai bhavēnmama bhujaṅgaśayāṅganāyāḥ ॥ 4 ॥
bāhvantarē madhujitaḥ śritakaustubhē yā
hārāvaḻīva harinīlamayī vibhāti ।
kāmapradā bhagavatō’pi kaṭākṣamālā
kaḻyāṇamāvahatu mē kamalālayāyāḥ ॥ 5 ॥
kālāmbudāḻilalitōrasi kaiṭabhārē-
-rdhārādharē sphurati yā taṭidaṅganēva ।
mātussamastajagatāṃ mahanīyamūrtiḥ
bhadrāṇi mē diśatu bhārgavanandanāyāḥ ॥ 6 ॥
prāptaṃ padaṃ prathamataḥ khalu yatprabhāvā-
-nmāṅgaḻyabhāji madhumāthini manmathēna ।
mayyāpatēttadiha mantharamīkṣaṇārdhaṃ
mandālasaṃ cha makarālayakanyakāyāḥ ॥ 7 ॥
dadyāddayānupavanō draviṇāmbudhārā-
-masminna kiñchana vihaṅgaśiśau viṣaṇṇē ।
duṣkarmagharmamapanīya chirāya dūraṃ
nārāyaṇapraṇayinīnayanāmbuvāhaḥ ॥ 8 ॥
iṣṭāviśiṣṭamatayō’pi yayā dayārdra-
-dṛṣṭyā triviṣṭapapadaṃ sulabhaṃ labhantē ।
dṛṣṭiḥ prahṛṣṭakamalōdara dīptiriṣṭāṃ
puṣṭiṃ kṛṣīṣṭa mama puṣkaraviṣṭarāyāḥ ॥ 9 ॥
gīrdēvatēti garuḍadhvajasundarīti
śākambharīti śaśiśēkharavallabhēti ।
sṛṣṭisthitipraḻayakēḻiṣu saṃsthitāyai
tasyai namastribhuvanaikagurōstaruṇyai ॥ 10 ॥
śrutyai namō’stu śubhakarmaphalaprasūtyai
ratyai namō’stu ramaṇīyaguṇārṇavāyai ।
śaktyai namō’stu śatapatranikētanāyai
puṣṭyai namō’stu puruṣōttamavallabhāyai ॥ 11 ॥
namō’stu nāḻīkanibhānanāyai
namō’stu dugdhōdadhijanmabhūmyai ।
namō’stu sōmāmṛtasōdarāyai
namō’stu nārāyaṇavallabhāyai ॥ 12 ॥
namō’stu hēmāmbujapīṭhikāyai
namō’stu bhūmaṇḍalanāyikāyai ।
namō’stu dēvādidayāparāyai
namō’stu śārṅgāyudhavallabhāyai ॥ 13 ॥
namō’stu dēvyai bhṛgunandanāyai
namō’stu viṣṇōrurasisthitāyai ।
namō’stu lakṣmyai kamalālayāyai
namō’stu dāmōdaravallabhāyai ॥ 14 ॥
namō’stu kāntyai kamalēkṣaṇāyai
namō’stu bhūtyai bhuvanaprasūtyai ।
namō’stu dēvādibhirarchitāyai
namō’stu nandātmajavallabhāyai ॥ 15 ॥
sampatkarāṇi sakalēndriyanandanāni
sāmrājyadānavibhavāni sarōruhākṣi ।
tvadvandanāni duritāharaṇōdyatāni
māmēva mātaraniśaṃ kalayantu mānyē ॥ 16 ॥
yatkaṭākṣasamupāsanāvidhiḥ
sēvakasya sakalārthasampadaḥ ।
santanōti vachanāṅgamānasai-
-stvāṃ murārihṛdayēśvarīṃ bhajē ॥ 17 ॥
sarasijanilayē sarōjahastē
dhavaḻatamāṃśukagandhamālyaśōbhē ।
bhagavati harivallabhē manōjñē
tribhuvanabhūtikari prasīda mahyam ॥ 18 ॥
digghastibhiḥ kanakakumbhamukhāvasṛṣṭa-
-svarvāhinīvimalachārujalaplutāṅgīm ।
prātarnamāmi jagatāṃ jananīmaśēṣa-
-lōkādhinātha gṛhiṇīmamṛtābdhiputrīm ॥ 19 ॥
kamalē kamalākṣavallabhē tvaṃ
karuṇāpūra taraṅgitairapāṅgaiḥ ।
avalōkaya māmakiñchanānāṃ
prathamaṃ pātramakṛtrimaṃ dayāyāḥ ॥ 20 ॥
bilvāṭavīmadhyalasatsarōjē
sahasrapatrē sukhasanniviṣṭām ।
aṣṭāpadāmbhōruhapāṇipadmāṃ
suvarṇavarṇāṃ praṇamāmi lakṣmīm ॥ 21 ॥
kamalāsanapāṇinā lalāṭē
likhitāmakṣarapaṅktimasya jantōḥ ।
parimārjaya mātaraṅghriṇā tē
dhanikadvāranivāsa duḥkhadōgdhrīm ॥ 22 ॥
ambhōruhaṃ janmagṛhaṃ bhavatyāḥ
vakṣaḥsthalaṃ bhartṛgṛhaṃ murārēḥ ।
kāruṇyataḥ kalpaya padmavāsē
līlāgṛhaṃ mē hṛdayāravindam ॥ 23 ॥
stuvanti yē stutibhiramūbhiranvahaṃ
trayīmayīṃ tribhuvanamātaraṃ ramām ।
guṇādhikā gurutarabhāgyabhājinō
bhavanti tē bhuvi budhabhāvitāśayāḥ ॥ 24 ॥
suvarṇadhārāstōtraṃ yachChaṅkarāchārya nirmitam ।
trisandhyaṃ yaḥ paṭhēnnityaṃ sa kubērasamō bhavēt ॥
iti śrīmatparamahaṃsaparivrājakāchāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmachChaṅkarabhagavataḥ kṛtau kanakadhārāstōtraṃ sampūrṇam ।