Goda Devi Ashtottara Satanama Stotram In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

dhyānam ।
śatamakhamaṇi nīlā chārukalhārahastā
stanabharanamitāṅgī sāndravātsalyasindhuḥ ।
alakavinihitābhiḥ sragbhirākṛṣṭanāthā
vilasatu hṛdi gōdā viṣṇuchittātmajā naḥ ॥

atha stōtram ।
śrīraṅganāyakī gōdā viṣṇuchittātmajā satī ।
gōpīvēṣadharā dēvī bhūsutā bhōgaśālinī ॥ 1 ॥

tulasīkānanōdbhūtā śrīdhanvipuravāsinī ।
bhaṭṭanāthapriyakarī śrīkṛṣṇahitabhōginī ॥ 2 ॥

āmuktamālyadā bālā raṅganāthapriyā parā ।
viśvambharā kalālāpā yatirājasahōdarī ॥ 3 ॥

kṛṣṇānuraktā subhagā sulabhaśrīḥ sulakṣaṇā ।
lakṣmīpriyasakhī śyāmā dayāñchitadṛgañchalā ॥ 4 ॥

phalgunyāvirbhavā ramyā dhanurmāsakṛtavratā ।
champakāśōkapunnāgamālatīvilasatkachā ॥ 5 ॥

ākāratrayasampannā nārāyaṇapadāśritā ।
śrīmadaṣṭākṣarīmantrarājasthitamanōrathā ॥ 6 ॥

mōkṣapradānanipuṇā manuratnādhidēvatā ।
brahmaṇyā lōkajananī līlāmānuṣarūpiṇī ॥ 7 ॥

brahmajñānapradā māyā sachchidānandavigrahā ।
mahāpativratā viṣṇuguṇakīrtanalōlupā ॥ 8 ॥

prapannārtiharā nityā vēdasaudhavihāriṇī ।
śrīraṅganāthamāṇikyamañjarī mañjubhāṣiṇī ॥ 9 ॥

padmapriyā padmahastā vēdāntadvayabōdhinī ।
suprasannā bhagavatī śrījanārdanadīpikā ॥ 10 ॥

sugandhāvayavā chāruraṅgamaṅgaladīpikā ।
dhvajavajrāṅkuśābjāṅkamṛdupādalatāñchitā ॥ 11 ॥

tārakākāranakharā pravālamṛdulāṅguḻī ।
kūrmōpamēyapādōrdhvabhāgā śōbhanapārṣṇikā ॥ 12 ॥

vēdārthabhāvatattvajñā lōkārādhyāṅghripaṅkajā ।
ānandabudbudākārasugulphā paramāṇukā ॥ 13 ॥

tējaḥśriyōjjvaladhṛtapādāṅguḻisubhūṣitā ।
mīnakētanatūṇīrachārujaṅghāvirājitā ॥ 14 ॥

kakudvajjānuyugmāḍhyā svarṇarambhābhasakthikā ।
viśālajaghanā pīnasuśrōṇī maṇimēkhalā ॥ 15 ॥

ānandasāgarāvartagambhīrāmbhōjanābhikā ।
bhāsvadvalitrikā chārujagatpūrṇamahōdarī ॥ 16 ॥

navavallīrōmarājī sudhākumbhāyitastanī ।
kalpamālānibhabhujā chandrakhaṇḍanakhāñchitā ॥ 17 ॥

supravāśāṅguḻīnyastamahāratnāṅgulīyakā ।
navāruṇapravālābhapāṇidēśasamañchitā ॥ 18 ॥

kambukaṇṭhī suchubukā bimbōṣṭhī kundadantayuk ।
kāruṇyarasaniṣyandanētradvayasuśōbhitā ॥ 19 ॥

muktāśuchismitā chāruchāmpēyanibhanāsikā ।
darpaṇākāravipulakapōladvitayāñchitā ॥ 20 ॥

anantārkaprakāśōdyanmaṇitāṭaṅkaśōbhitā ।
kōṭisūryāgnisaṅkāśanānābhūṣaṇabhūṣitā ॥ 21 ॥

sugandhavadanā subhrū ardhachandralalāṭikā ।
pūrṇachandrānanā nīlakuṭilālakaśōbhitā ॥ 22 ॥

saundaryasīmā vilasatkastūrītilakōjjvalā ।
dhagaddhagāyamānōdyanmaṇisīmantabhūṣaṇā ॥ 23 ॥

jājvalyamānasadratnadivyachūḍāvataṃsakā ।
sūryārdhachandravilasat bhūṣaṇāñchitavēṇikā ॥ 24 ॥

atyarkānalatējōdhimaṇikañchukadhāriṇī ।
sadratnāñchitavidyōtavidyutkuñjābhaśāṭikā ॥ 25 ॥

nānāmaṇigaṇākīrṇahēmāṅgadasubhūṣitā ।
kuṅkumāgarukastūrīdivyachandanacharchitā ॥ 26 ॥

svōchitaujjvalyavividhavichitramaṇihāriṇī ।
asaṅkhyēyasukhasparśasarvātiśayabhūṣaṇā ॥ 27 ॥

mallikāpārijātādidivyapuṣpasragañchitā ।
śrīraṅganilayā pūjyā divyadēśasuśōbhitā ॥ 28 ॥

iti śrīgōdāṣṭōttaraśatanāmastōtram ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *