Dashavatara Stuti In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

nāmasmaraṇādanyōpāyaṃ na hi paśyāmō bhavataraṇē ।
rāma harē kṛṣṇa harē tava nāma vadāmi sadā nṛharē ॥

vēdōddhāravichāramatē sōmakadānavasaṃharaṇē ।
mīnākāraśarīra namō bhaktaṃ tē paripālaya mām ॥ 1 ॥

manthānāchaladhāraṇahētō dēvāsura paripāla vibhō ।
kūrmākāraśarīra namō bhaktaṃ tē paripālaya mām ॥ 2 ॥

bhūchōrakahara puṇyamatē krīḍōddhṛtabhūdēvaharē ।
krōḍākāraśarīra namō bhaktaṃ tē paripālaya mām ॥ 3 ॥

hiraṇyakaśipuchChēdanahētō prahlādā’bhayadhāraṇahētō ।
narasiṃhāchyutarūpa namō bhaktaṃ tē paripālaya mām ॥ 4 ॥

bhavabandhanahara vitatamatē pādōdakavihatāghatatē ।
vaṭupaṭuvēṣamanōjña namō bhaktaṃ tē paripālaya mām ॥ 5 ॥

kṣitipativaṃśakṣayakaramūrtē kṣitipatikartāharamūrtē ।
bhṛgukularāma parēśa namō bhaktaṃ tē paripālaya mām ॥ 6 ॥

sītāvallabha dāśarathē daśarathanandana lōkagurō ।
rāvaṇamardana rāma namō bhaktaṃ tē paripālaya mām ॥ 7 ॥

kṛṣṇānanta kṛpājaladhē kaṃsārē kamalēśa harē ।
kāḻiyamardana lōkagurō bhaktaṃ tē paripālaya mām ॥ 8 ॥

dānavasatimānāpahara tripuravijayamardanarūpa ।
buddhajñāya cha bauddha namō bhaktaṃ tē paripālaya mām ॥ 9 ॥

śiṣṭajanāvana duṣṭahara khagaturagōttamavāhana tē ।
kalkirūpaparipāla namō bhaktaṃ tē paripālaya mām ॥ 10 ॥

nāmasmaraṇādanyōpāyaṃ na hi paśyāmō bhavataraṇē ।
rāma harē kṛṣṇa harē tava nāma vadāmi sadā nṛharē ॥

iti daśāvatāra stutiḥ ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *