Bhagya Suktam In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ō-mprā̠tara̠gni-mprā̠tarindrag̍ṃ havāmahē prā̠tarmi̠trā varu̍ṇā prā̠tara̠śvinā̎ ।
prā̠tarbhaga̍-mpū̠ṣaṇa̠-mbrahma̍ṇa̠spati̍-mprā̠ta-ssōma̍mu̠ta ru̠dragṃ hu̍vēma ॥ 1 ॥

prā̠ta̠rjita̠-mbha̍gamu̠gragṃ hu̍vēma va̠ya-mpu̠tramadi̍tē̠ryō vi̍dha̠rtā ।
ā̠ddhraśchi̠dya-mmanya̍mānastu̠raśchi̠drājā̍ chi̠dya-mbhaga̍-mbha̠kṣītyāha̍ ॥ 2 ॥

bhaga̠ praṇē̍ta̠rbhaga̠ satya̍rādhō̠ bhagē̠mā-ndhiya̠muda̍va̠dada̍nnaḥ ।
bhaga̠praṇō̍ janaya̠ gōbhi̠raśvai̠rbhaga̠pranṛbhi̍rnṛ̠vanta̍ssyāma ॥ 3 ॥

u̠tēdānī̠-mbhaga̍vantassyāmō̠ta prapi̠tva u̠ta madhyē̠ ahnā̎m ।
u̠tōdi̍tā maghava̠n​thsūrya̍sya va̠ya-ndē̠vānāg̍ṃ suma̠tau syā̍ma ॥ 4 ॥

bhaga̍ ē̠va bhaga̍vāgṃ astu dēvā̠stēna̍ va̠ya-mbhaga̍vantassyāma ।
ta-ntvā̍ bhaga̠ sarva̠ ijjō̍havīmi̠ sanō̍ bhaga pura ē̠tā bha̍vēha ॥ 5 ॥

sama̍dhva̠rāyō̠ṣasō̍-‘namanta dadhi̠krāvē̍va̠ śuchayē̍ pa̠dāya̍ ।
a̠rvā̠chī̠naṃ va̍su̠vida̠-mbhaga̍nnō̠ ratha̍mi̠vā-‘śvā̍vā̠jina̠ āva̍hantu ॥ 6 ॥

aśvā̍vatī̠rgōma̍tīrna u̠ṣāsō̍ vī̠rava̍tī̠ssada̍muchChantu bha̠drāḥ ।
ghṛ̠ta-nduhā̍nā vi̠śvata̠ḥ prapī̍nā yū̠ya-mpā̍ta sva̠stibhi̠ssadā̍ naḥ ॥ 7 ॥

yō mā̎-‘gnē bhā̠ginag̍ṃ sa̠ntamathā̍bhā̠ga̍-ñchikī̍ṛṣati ।
abhā̠gama̍gnē̠ ta-ṅku̍ru̠ māma̍gnē bhā̠gina̍-ṅkuru ॥ 8 ॥

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *