Arjuna Kruta Durga Stotram In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

arjuna uvācha ।
namastē siddhasēnāni āryē mandaravāsini ।
kumāri kāḻi kāpāli kapilē kṛṣṇapiṅgaḻē ॥ 1 ॥

bhadrakāḻi namastubhyaṃ mahākāḻi namō’stu tē ।
chaṇḍi chaṇḍē namastubhyaṃ tāriṇi varavarṇini ॥ 2 ॥

kātyāyani mahābhāgē karāḻi vijayē jayē ।
śikhipiñChadhvajadharē nānābharaṇabhūṣitē ॥ 3 ॥

aṭṭaśūlapraharaṇē khaḍgakhēṭakadhāriṇi ।
gōpēndrasyānujē jyēṣṭhē nandagōpakulōdbhavē ॥ 4 ॥

mahiṣāsṛkpriyē nityaṃ kauśiki pītavāsini ।
aṭṭahāsē kōkamukhē namastē’stu raṇapriyē ॥ 5 ॥

umē śākambhari śvētē kṛṣṇē kaiṭabhanāśini ।
hiraṇyākṣi virūpākṣi sudhūmrākṣi namō’stu tē ॥ 6 ॥

vēdaśrutimahāpuṇyē brahmaṇyē jātavēdasi ।
jambūkaṭakachaityēṣu nityaṃ sannihitālayē ॥ 7 ॥

tvaṃ brahmavidyā vidyānāṃ mahānidrā cha dēhinām ।
skandamātarbhagavati durgē kāntāravāsini ॥ 8 ॥

svāhākāraḥ svadhā chaiva kalā kāṣṭhā sarasvatī ।
sāvitrī vēdamātā cha tathā vēdānta uchyatē ॥ 9 ॥

stutāsi tvaṃ mahādēvi viśuddhēnāntarātmanā ।
jayō bhavatu mē nityaṃ tvatprasādādraṇājirē ॥ 10 ॥

kāntārabhayadurgēṣu bhaktānāṃ chālayēṣu cha ।
nityaṃ vasasi pātāḻē yuddhē jayasi dānavān ॥ 11 ॥

tvaṃ jambhanī mōhinī cha māyā hrīḥ śrīstathaiva cha ।
sandhyā prabhāvatī chaiva sāvitrī jananī tathā ॥ 12 ॥

tuṣṭiḥ puṣṭirdhṛtirdīptiśchandrādityavivardhinī ।
bhūtirbhūtimatāṃ saṅkhyē vīkṣyasē siddhachāraṇaiḥ ॥ 13 ॥

iti śrīmanmahābhāratē bhīṣmaparvaṇi trayōviṃśō’dhyāyē arjuna kṛta śrī durgā stōtram ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *