तिरुप्पावै | Tiruppavai In Sanskrit

Also Read This In:- Bengali, English, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Tamil, Telugu.

ध्यानम्
नीला तुङ्ग स्तनगिरितटी सुप्तमुद्बोध्य कृष्णं
पारार्थ्यं स्वं श्रुतिशतशिरः सिद्धमध्यापयन्ती ।
स्वोच्छिष्टायां स्रजि निगलितं या बलात्कृत्य भुङ्क्ते
गोदा तस्यै नम इदमिदं भूय एवास्तु भूयः ॥

अन्न वयल् पुदुवै याण्डाल् अरङ्गर्कु
पन्नु तिरुप्पावै प्पल् पदियम्, इन्निशैयाल्
पाडिक्कॊडुत्ताल् नऱ्पामालै,
पूमालै शूडिक्कॊडुत्तालै च्चॊल्लु,
शूडिक्कॊडुत्त शुडर्कॊडिये तॊल्पावै,
पाडियरुलवल्ल पल्वलैयाय्, नाडि नी
वेङ्गडवऱ्कॆन्नै विदि यॆन्ऱ इम्माट्रम्,
नान् कडवा वण्णमे नल्‍कु.

1. पाशुरम्
मार्गलि’त् तिङ्गल् मदिनिऱैन्द नन्नालाल् ,
नीराड प्पोदुवीर् पोदुमिनो नेरिलै’यीर् ,
शीर् मल्‍गुमाय्‍पाडि शॆल्वच्चिऋमीर्गाल् ,
कूर् वेल् कॊडुन्दॊलि’लन् नन्दगोपन् कुमरन् ,
एरार्‍न्द कण्णि यशोदै यिलं शिङ्गं ,
कार्‍मेनि च्चॆङ्गण् कदिर् मतियम्बोल् मुगत्तान्,
नारायणने नमक्के पऱै तरुवान् ,
पारोर् पुगल’ प्पडिन्देलोरॆम्बावाय् ॥ 1 ॥

2. पाशुरम्
वैयत्तु वाल्’वीर्‍गाल् नामुं नं पावैक्कु,
शॆय्युं किरिशैगल् केलीरो, पाऱ्कडलुल्
पैय त्तुयिन्ऱ परम नडिपाडि,
नॆय्युण्णों पालुण्णों नाट्काले नीराडि,
मैयिट्टॆलु’तों मलरिट्टु नां मुडियोम्,
शॆय्यादन शॆय्यों तीक्कुऱलै चॆन्ऱोदोम्,
ऐयमुं पिच्चैयुमान्दनैयुं कैकाट्टि,
उय्युमाऱॆण्णि उगन्देलोरॆम्बावाय् ॥ 2 ॥

3. पाशुरम्
ओङ्गि युलगलन्द उत्तमन् पेर् पाडि,
नाङ्गल् नं पावैक्कुच्चाट्रि नीराडिनाल्,
तीङ्गिन्ऱि नाडॆल्लां तिङ्गल् मुम्मारि पॆय्‍दु,
ओङ्गु पॆरुं शॆन्नॆलूडु कयलुगल,
पूङ्गुवलैप्पोदिल् प्पॊऱिवण्डु कण्पडुप्प,
तेङ्गादे पुक्किरुन्दु शीर्त मुलैपट्रि वाङ्ग,
क्कुडं निऱैक्कुं वल्लल् पॆरुं पशुक्कल्,
नीङ्गाद शॆल्वं निऱैन्देलोरॆम्बावाय् ॥ 3 ॥

4. पाशुरम्
आलि’मलै’ क्कण्णा ऒनृ नी कैकरवेल्,
आलि’युल् पुक्कु मुगन्दु कॊडार्तेऱि,
ऊलि’ मुदल्वनुरुवम्बोल् मॆय् कऋत्तु,
पालि’यन्दोलुडै प्पऱ्बनाबन् कैयिल्,
आलि’पोल् मिन्नि वलम्बुरिपोल् निन्ऱतिर्‍न्दु,
ताला’दे शार्‍ङ्गमुदैत्त शरमलै’ पोल्,
वाल’ वुलकिनिल् पॆय्‍दिडाय्, नाङ्गलुं
मार्कलि’ नीराड मगिल्’न्देलोरॆम्बावाय् ॥ 4 ॥

5. पाशुरम्
मायनै मन्नु वडमदुरै मैन्दनै,
तूय पॆरुनीर् यमुनै त्तुऱैवनै,
आयर् कुलत्तिनिल् तोनृं अणि विलक्कै,
तायै क्कुडल् विलक्कं शॆय्‍द दामोदरनै,
तूयोमाय् वन्दु नां तूमलर् तूवित्तॊलु’दु,
वायिनाल् पाडि मनत्तिनाल् शिन्दिक्क,
पोय पिलै’युं पुगुदरुवा निन्ऱनवुम्,
तीयिनिल् तूशागुं शॆप्पेलोरॆम्बावाय् ॥ 5 ॥

6. पाशुरम्
पुल्लुं शिलम्बिन काण् पुल्लरैयन् कोयिलिल्,
वॆल्लै विलिशङ्गिन् पेररवं केट्टिलैयो ?
पिल्लाय् ऎलु’न्दिराय् पेय् मुलै नञ्जुण्डु,
कल्लच्चगडं कलक्कलि’य क्कालोच्चि,
वॆल्लत्तरविल् तुयिलमर्‍न्द वित्तिनै,
उल्लत्तुक्कॊण्डु मुनिवर्‍गलुं योगिगलुम्,
मॆल्लवॆलु’न्दु अरियॆन्ऱ पेररवम्,
उल्लं पुगुन्दु कुलिर्‍न्देलोरॆम्बावाय् ॥ 6 ॥

7. पाशुरम्
कीशु कीशॆन्ऱॆङ्गुं आनैच्चात्तन्,
कलन्दु पेशिन पेच्चरवं केट्टिलैयो पेय् प्पॆण्णे,
काशुं पिऱप्पुं कलकलप्प कैपेर्तु,
वाश नऋङ्कुल’लायिच्चियर्, मत्तिनाल्
ओशै प्पडुत्त त्तयिररवं केट्टिलैयो,
नायग प्पॆण्पिल्लाय् नारायणन् मूर्ति,
केशवनै प्पाडवुं नी केट्टे किडत्तियो,
देशमुडैयाय् तिऱवेलोरॆम्बावाय् ॥ 7 ॥

8. पाशुरम्
कील्’वानं वॆल्लॆनृ ऎरुमै शिऋवीडु,
मेय्‍वान् परन्दन काण् मिक्कुल्ल पिल्लैगलुम्,
पोवान् पोगिन्ऱारै प्पोगामल् कात्तु,
उन्नैक्कूवुवान् वन्दु निन्ऱोम्, कोदुगलमुडैय
पावाय् ऎलु’न्दिराय् पाडिप्पऱै कॊण्डु,
मावाय् पिलन्दानै मल्लरै माट्टिय,
देवादिदेवनै शॆनृ नां शेवित्ताल्,
आवावॆन्ऱाराय्‍न्दरुलेलोरॆम्बावाय् ॥ 8 ॥

9. पाशुरम्
तूमणिमाडत्तु च्चुट्रुं विलक्कॆरिय,
तूपं कमल’ त्तुयिलणै मेल् कण्वलरुम्,
मामान् मगले मणिक्कदवं ताल् तिऱवाय्,
मामीर् अवलै ऎलुप्पीरो, उन् मगल् तान्
ऊमैयो ? अन्ऱि च्चॆविडो, अनन्दलो ?,
एम प्पॆरुन्दुयिल् मन्दिरप्पट्टालो ?,
मामायन् मादवन् वैकुन्दन् ऎन्ऱॆनृ,
नामं पलवुं नविन्ऱेलोरॆम्बावाय् ॥ 9 ॥

10. पाशुरम्
नोट्रु च्चुवर्‍क्कं पुगुगिन्ऱ अम्मनाय्,
माट्रमुं तारारो वाशल् तिऱवादार्,
नाट्र त्तुला’य् मुडि नारायणन्, नम्माल्
पोट्र प्पऱै तरुं पुण्णियनाल्,
पण्डॊरुनाल् कूट्रत्तिन् वाय् वील्’न्द कुम्बकरणनुम्,
तोट्रुमुनक्के पॆरुन्दुयिल् तान् तन्दानो ?,
आट्र वनन्दलुडैयाय् अरुङ्गलमे,
तेट्रमाय् वन्दु तिऱवेलोरॆम्बावाय् ॥ 10 ॥

11. पाशुरम्
कट्रुक्कऱवै क्कणङ्गल् पलकऱन्दु,
शॆट्रार् तिऱललि’य च्चॆनृ शॆरुच्चॆय्युम्,
कुट्रमॊन्ऱिल्लाद कोवलर् तं पॊऱ्कॊडिये,
पुट्ररवल्‍गुल् पुनमयिले पोदराय्,
शुट्रत्तु तोलि’मारॆल्लारुं वन्दु, निन्
मुट्रं पुगुन्दु मुगिल् वण्णन् पेर् पाड,
शिट्रादे पेशादे शॆल्व प्पॆण्डाट्टि,
नी ऎट्रुक्कुऱङ्गुं पॊरुलेलोरॆम्बावाय् ॥ 11 ॥

12. पाशुरम्
कनैत्तिलं कट्रॆरुमै कनृक्किऱङ्गि,
निनैत्तु मुलै वलि’ये निनृ पाल् शोर,
ननैत्तिल्लं शेऱाक्कुं नऱ्चॆल्वन् तङ्गाय्,
पनित्तलै वील’ निन् वाशऱ् कडै पट्रि,
शिनत्तिनाल् तॆन्निलङ्गै क्कोमानै च्चॆट्र,
मनत्तुक्किनियानै प्पाडवुं नी वाय् तिऱवाय्,
इनित्तानॆलु’न्दिराय् ईदॆन्न पेरुऱक्कम्,
अनैत्तिल्लत्तारु मऱिन्देलोरॆम्बावाय् ॥ 12 ॥

13. पाशुरम्
पुल्लिन् वाय् कीण्डानै प्पॊल्ला वरक्कनै
क्किल्लि क्कलैन्दानै क्कीर्तिमै पाडिप्पोय्,
पिल्लैगलॆल्लारुं पावैक्कलम्बुक्कार्,
वॆल्लि यॆलु’न्दु वियाल’मुऱङ्गिट्रु,
पुल्लुं शिलम्बिन काण्! पोदरिक्कण्णिनाय्,
कुल्लक्कुलिर क्कुडैन्दु नीराडादे,
पल्लिक्किडत्तियो पावाय्! नी नन्नालाल्,
कल्लं तविर्‍न्दु कलन्देलोरॆम्बावाय् ॥ 13 ॥

14. पाशुरम्
उङ्गल् पुलै’क्कडै त्तोट्टत्तु वावियुल्,
शॆङ्गलु’ नीर् वाय् नॆगिल्’न्दु अम्बल् वाय् कूम्बिन काण्,
शॆङ्गल् पॊडि क्कूऱै वॆण्बल् तवत्तवर्,
तङ्गल् तिरुक्कोयिल् शङ्गिडुवान् पोगिन्ऱार्,
ऎङ्गलै मुन्नं ऎलु’प्पुवान् वाय् पेशुम्,
नङ्गाय् ऎलु’न्दिराय् नाणादाय् नावुडैयाय्,
शङ्गॊडु शक्करमेन्दुं तडक्कैयन्,
पङ्गयक्कण्णानै प्पाडेलोरॆम्बावाय् ॥ 14 ॥

15. पाशुरम्
ऎल्ले! इलङ्किलिये इन्नमुऱङ्गुदियो,
शिल्लॆन्ऱलै’येन्मिन् नङ्गैमीर् पोदरुगिन्ऱेन्,
वल्लै उन् कट्टुरैगल् पण्डे युन् वायऱिदुम्,
वल्लीर्‍गल् नीङ्गले नानेदानायिडुग,
ऒल्लै नी पोदाय् उनक्कॆन्न वेऋडैयै,
ऎल्लारुं पोन्दारो? पोन्दार् पोन्दॆण्णिक्कॊल्,
वल्लानै कॊन्ऱानै माट्रारै माट्रलि’क्क
वल्लानै, मायानै पाडेलोरॆम्बावाय् ॥ 15 ॥

16. पाशुरम्
नायगनाय् निन्ऱ नन्दगोपनुडैय
कोयिल् काप्पाने, कॊडित्तोनृं तोरण
वायिल् काप्पाने, मणिक्कदवं ताल् तिऱवाय्,
आयर् शिऋमियरोमुक्कु, अऱैपऱै
मायन् मणिवण्णन् नॆन्नले वाय् नेर्‍न्दान्,
तूयोमाय् वन्दों तुयिलॆल’प्पाडुवान्,
वायाल् मुन्नमुन्नं माट्रादे अम्मा, नी
नेय निलैक्कदवं नीक्केलोरॆम्बावाय् ॥ 16 ॥

17. पाशुरम्
अम्बरमे तण्णीरे शोऱे अऱं शॆय्युम्,
ऎम्बॆरुमान् नन्दगोपाला ऎलु’न्दिराय्,
कॊम्बनार्‍क्कॆल्लां कॊलुन्दे कुल विलक्के,
ऎम्बॆरुमाट्टि यशोदाय् अऱिवुऱाय्,
अम्बरमूडऋत्तु ओङ्गि उलगलन्द,
उम्बर् कोमाने! उऱङ्गादॆलु’न्दिराय्,
शॆं पॊऱ्कल’लडि च्चॆल्वा बलदेवा,
उम्बियुं नीयुमुऱङ्गेलोरॆम्बावाय् ॥ 17 ॥

18. पाशुरम्
उन्दु मद गलिट्रनोडाद तोल्वलियन्,
नन्दगोपालन् मरुमगले! नप्पिन्नाय्!,
गन्दं कमलु’ं कुल’ली कडैतिऱवाय्,
वन्दु ऎङ्गुं कोलि’ यलै’त्तन काण्, मादवि
पन्दल् मेल् पल्‍काल् कुयिलिनङ्गल् कूविन काण्,
पन्दार् विरलि उन् मैत्तुनन् पेर् पाड,
शॆन्दामरै क्कैयाल् शीरार् वलैयॊलिप्प,
वन्दु तिऱवाय् मगिल्’न्देलोरॆम्बावाय् ॥ 18 ॥

19. पाशुरम्
कुत्तु विलक्कॆरिय क्कोट्टुक्काल् कट्टिल् मेल्,
मॆत्तॆन्ऱ पञ्चशयनत्तिन् मेलेऱि,
कॊत्तलर् पूङ्गुल’ल् नप्पिन्नै कॊङ्गैमेल्,
वैत्तु क्किडन्द मलर् मार् पा वाय् तिऱवाय्,
मैत्तडं कण्णिनाय् नीयुन् मणालनै,
ऎत्तनै पोदुं तुयिलॆल’वॊट्टाय् काण्,
ऎत्तनैयेलुं पिरिवाट्र गिल्लैयाल्,
तत्तुवमनृ तगवेलोरॆम्बावाय् ॥ 19 ॥

20. पाशुरम्
मुप्पत्तु मूवरमरर्कु मुन् शॆनृ,
कप्पं तविर्कुं कलिये तुयिलॆला’य्,
शॆप्पमुडैयाय् तिऱलुडैयाय्, शॆट्रार्कु
वॆप्पं कॊडुक्कुं विमला तुयिलॆला’य्,
शॆप्पन्न मॆन्मुलै शॆव्वायि शिऋमरुङ्गुल्,
नप्पिन्नै नङ्गाय् तिरुवे तुयिलॆला’य्,
उक्कमुं तट्टॊलियुं तन्दुन् मणालनै,
इप्पोदे यॆम्मै नीराट्टेलोरॆम्बावाय् ॥ 20 ॥

21. पाशुरम्
एट्र कलङ्गल् ऎदिर्‍पॊङ्गि मीदलिप्प,
माट्रादे पाल् शॊरियुं वल्लल् पॆरुं पशुक्कल्,
आट्रप्पडैत्तान् मगने अऱिवुऱाय्,
ऊट्रमुडैयाय् पॆरियाय्, उलगिनिल्
तोट्रमाय् निन्ऱ शुडरे तुयिलॆला’य्,
माट्रारुनक्कु वलितॊलैन्दु उन् वाशऱ्कण्,
आट्रादु वन्दु उन्नडि पणियुमापोले,
पोट्रियां वन्दों पुगल्’न्देलोरॆम्बावाय् ॥ 21 ॥

22. पाशुरम्
अङ्गण् मा ञालत्तरशर्, अभिमान
बङ्गमाय् वन्दु निन् पल्लिक्कट्टिऱ्कीले’,
शङ्गमिरुप्पार् पोल् वन्दु तलैप्पॆय्‍दोम्,
किङ्किणि वाय्‍च्चॆय्‍द तामरै प्पूप्पोले,
शॆङ्गण् शिऋच्चिऱिदे यॆम्मेल् विलि’यावो,
तिङ्गलुमादित्तियनु मॆलु’न्दाऱ्पोल्,
अङ्गणिरण्डुङ्कॊण्डु ऎङ्गल् मेल् नोक्कुदियेल्,
ऎङ्गल् मेल् शापमिलि’न्देलोरॆम्बावाय् ॥ 22 ॥

23. पाशुरम्
मारिमलै मुलै’ञ्जिल् मन्नि क्किडन्दुऱङ्गुम्,
शीरिय शिङ्गमऱिवुट्रु त्तीविलि’त्तु,
वेरि मयिर्‍प्पॊङ्ग वॆप्पाडुं पेर्‍न्दूदऱि,
मूरि निमिर्‍न्दु मुल’ङ्गि प्पुऱप्पट्टु,
पोदरुमा पोले नी पूवैप्पूवण्णा, उन्
कोयिल् निनृ इङ्गने पोन्दरुलि, कोप्पुडैय
शीरिय शिङ्गाशनत्तिरुन्दु, यां वन्द
कारियमाराय्‍न्दरुलेलोरॆम्बावाय् ॥ 23 ॥

24. पाशुरम्
अनृ इव्वुलगमलन्दाय् अडिपोट्रि,
शॆन्ऱङ्गुत् तॆन्निलङ्गै शॆट्राय् तिऱल् पोट्रि,
पॊन्ऱ च्चगडमुदैत्ताय् पुगल्’ पोट्रि,
कनृ कुणिला वॆऱिन्दाय् कल’ल् पोट्रि,
कुनृ कुडैयाय् ऎडुत्ताय् गुणं पोट्रि,
वॆनृ पगै कॆडुक्कुं निन्‍कैयिल् वेल् पोट्रि,
ऎन्ऱॆनृन् शेवगमे येत्ति प्पऱै कॊल्वान्,
इनृ यां वन्दों इरन्देलोरॆम्बावाय् ॥ 24 ॥

25. पाशुरम्
ऒरुत्ति मगनाय् प्पिऱन्दु, ओरिरविल्
ऒरुत्ति मगनाय् ऒलित्तु वलर,
तरिक्किलानागित्तान् तीङ्गु निनैन्द,
करुत्तै प्पिलै’प्पित्तु क्कञ्जन् वयिट्रिल्,
नॆरुप्पॆन्न निन्ऱ नॆडुमाले, उन्नै
अरुत्तित्तु वन्दों पऱै तरुदियागिल्,
तिरुत्तक्क शॆल्वमुं शेवगमुं याम्पाडि,
वरुत्तमुं तीर्‍न्दु मगिल्’न्देलोरॆम्बावाय् ॥ 25 ॥

26. पाशुरम्
माले ! मणिवण्णा ! मार्गलि’ नीराडुवान्,
मेलैयार् शॆय्‍वनगल् वेण्डुवन केट्टियेल्,
ञालत्तैयॆल्लां नडुङ्ग मुरल्वन,
पालन्न वण्णत्तु उन् पाञ्चजन्नियमे,
पोल्वन शङ्गङ्गल् पोय्‍प्पाडुडैयनवे,
शालप्पॆरुं पऱैये पल्लाण्डिशैप्पारे,
कोल विलक्के कॊडिये वितानमे,
आलिनिलैयाय् अरुलेलोरॆम्बावाय् ॥ 26 ॥

27. पाशुरम्
कूडारै वॆल्लुं शीर् गोविन्दा, उन् तन्नै
पाडि पऱै कॊण्डु यां पॆऋ शम्मानम्,
नाडु पुगलुं परिशिनाल् नन्ऱाग,
शूडगमे तोल् वलैये तोडे शॆविप्पूवे,
पाडगमे ऎन्ऱनैय पल्‍गलनुं यामणिवोम्,
आडै युडुप्पों अदन् पिन्ने पाऱ्‍शोऋ,
मूड नॆय् पॆय्‍दु मुल’ङ्गै वलि’वार,
कूडियिरुन्दु कुलिर्‍न्देलोरॆम्बावाय् ॥ 27 ॥

28. पाशुरम्
कऱवैगल् पिन् शॆनृ कानं शेर्‍न्दुण्बोम्,
अऱिवॊनृ मिल्लाद वाय्‍क्कुलत्तु, उन्तन्नै
पिऱवि पॆरुन्दनै प्पुण्णियुं यामुडैयोम्,
कुऱै ऒनृमिल्लाद गोविन्दा, उन् तन्नोडु
उऱवेल् नमक्कु इङ्गॊलि’क्क ऒलि’यादु,
अऱियाद पिल्लैगलों अन्बिनाल्, उन् तन्नै
शिऋपेरलै’त्तनवुं शीऱि यरुलादे,
इऱैवा! नी ताराय् पऱै येलोरॆम्बावाय् ॥ 28 ॥

29.पाशुरं
शिट्रं शिऋ काले वन्दुन्नै शेवित्तु, उन्
पोट्रामरै अडिये पोट्रुं पॊरुल् केलाय्,
पॆट्रं मेय्‍त्तुण्णुं कुलत्तिल् पिऱन्दु, नी
कुट्रेवल् ऎङ्गलै कॊल्लामल् पोगादु,
इट्रै पऱै कॊल्वाननृ काण् गोविन्दा,
ऎट्रैक्कुं एल्’ एल्’ पिऱविक्कुम्, उन् तन्नोडु
उट्रोमे यावों उनक्के नां आट्चॆय्‍वोम्,
मट्रै नं कामङ्गल् माट्रेलोरॆम्बावाय् ॥ 29 ॥

30. पाशुरम्
वङ्गक्कडल् कडैन्द मादवनै केशवनै,
तिङ्गल् तिरुमुगत्तु च्चॆयिलै’यार् शॆन्ऱिऱैञ्जि,
अङ्गप्पऱै कॊण्डवाट्रै, अणिपुदुवै
पैङ्गमलत् तण्‍तॆरियल् पट्टर् पिरान् कोदै शॊन्न,
शङ्ग त्तमिल्’ मालै मुप्पदुं तप्पामे,
इङ्गु इप्परिशुऱैप्पार् ईरिरण्डु माल्वरैत्तोल्,
शॆङ्गन् तिरुमुगत्तु च्चॆल्व त्तिरुमालाल्,
ऎङ्गुं तिरुवरुल् पॆट्रु इन्बुऋवरॆम्बावाय् ॥ 30 ॥

श्री आण्डाल् तिरुवडिगले शरणम् ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *