सुब्रह्मण्य सहस्र नामावलि | Subramanya Sahasranamavali In Marathi

Also Read This In:- Bengali, English, Gujarati, Hindi, Kannada, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ॐ अचिंत्यशक्तये नमः ।
ॐ अनघाय नमः ।
ॐ अक्षोभ्याय नमः ।
ॐ अपराजिताय नमः ।
ॐ अनाथवत्सलाय नमः ।
ॐ अमोघाय नमः ।
ॐ अशोकाय नमः ।
ॐ अजराय नमः ।
ॐ अभयाय नमः ।
ॐ अत्युदाराय नमः ।
ॐ अघहराय नमः ।
ॐ अग्रगण्याय नमः ।
ॐ अद्रिजासुताय नमः ।
ॐ अनंतमहिम्ने नमः ।
ॐ अपाराय नमः ।
ॐ अनंतसौख्यप्रदाय नमः ।
ॐ अव्ययाय नमः ।
ॐ अनंतमोक्षदाय नमः ।
ॐ अनादये नमः ।
ॐ अप्रमेयाय नमः । 20

ॐ अक्षराय नमः ।
ॐ अच्युताय नमः ।
ॐ अकल्मषाय नमः ।
ॐ अभिरामाय नमः ।
ॐ अग्रधुर्याय नमः ।
ॐ अमितविक्रमाय नमः ।
ॐ अनाथनाथाय नमः ।
ॐ अमलाय नमः ।
ॐ अप्रमत्ताय नमः ।
ॐ अमरप्रभवे नमः ।
ॐ अरिंदमाय नमः ।
ॐ अखिलाधाराय नमः ।
ॐ अणिमादिगुणाय नमः ।
ॐ अग्रण्ये नमः ।
ॐ अचंचलाय नमः ।
ॐ अमरस्तुत्याय नमः ।
ॐ अकलंकाय नमः ।
ॐ अमिताशनाय नमः ।
ॐ अग्निभुवे नमः ।
ॐ अनवद्यांगाय नमः । 40

ॐ अद्भुताय नमः ।
ॐ अभीष्टदायकाय नमः ।
ॐ अतींद्रियाय नमः ।
ॐ अप्रमेयात्मने नमः ।
ॐ अदृश्याय नमः ।
ॐ अव्यक्तलक्षणाय नमः ।
ॐ आपद्विनाशकाय नमः ।
ॐ आर्याय नमः ।
ॐ आढ्याय नमः ।
ॐ आगमसंस्तुताय नमः ।
ॐ आर्तसंरक्षणाय नमः ।
ॐ आद्याय नमः ।
ॐ आनंदाय नमः ।
ॐ आर्यसेविताय नमः ।
ॐ आश्रितेष्टार्थवरदाय नमः ।
ॐ आनंदिने नमः ।
ॐ आर्तफलप्रदाय नमः ।
ॐ आश्चर्यरूपाय नमः ।
ॐ आनंदाय नमः ।
ॐ आपन्नार्तिविनाशनाय नमः । 60

ॐ इभवक्त्रानुजाय नमः ।
ॐ इष्टाय नमः ।
ॐ इभासुरहरात्मजाय नमः ।
ॐ इतिहासश्रुतिस्तुत्याय नमः ।
ॐ इंद्रभोगफलप्रदाय नमः ।
ॐ इष्टापूर्तफलप्राप्तये नमः ।
ॐ इष्टेष्टवरदायकाय नमः ।
ॐ इहामुत्रेष्टफलदाय नमः ।
ॐ इष्टदाय नमः ।
ॐ इंद्रवंदिताय नमः ।
ॐ ईडनीयाय नमः ।
ॐ ईशपुत्राय नमः ।
ॐ ईप्सितार्थप्रदायकाय नमः ।
ॐ ईतिभीतिहराय नमः ।
ॐ ईड्याय नमः ।
ॐ ईषणात्रयवर्जिताय नमः ।
ॐ उदारकीर्तये नमः ।
ॐ उद्योगिने नमः ।
ॐ उत्कृष्टोरुपराक्रमाय नमः ।
ॐ उत्कृष्टशक्तये नमः । 80

ॐ उत्साहाय नमः ।
ॐ उदाराय नमः ।
ॐ उत्सवप्रियाय नमः ।
ॐ उज्जृंभाय नमः ।
ॐ उद्भवाय नमः ।
ॐ उग्राय नमः ।
ॐ उदग्राय नमः ।
ॐ उग्रलोचनाय नमः ।
ॐ उन्मत्ताय नमः ।
ॐ उग्रशमनाय नमः ।
ॐ उद्वेगघ्नोरगेश्वराय नमः ।
ॐ उरुप्रभावाय नमः ।
ॐ उदीर्णाय नमः ।
ॐ उमापुत्राय नमः ।
ॐ उदारधिये नमः ।
ॐ ऊर्ध्वरेतःसुताय नमः ।
ॐ ऊर्ध्वगतिदाय नमः ।
ॐ ऊर्जपालकाय नमः ।
ॐ ऊर्जिताय नमः ।
ॐ ऊर्ध्वगाय नमः । 100

ॐ ऊर्ध्वाय नमः ।
ॐ ऊर्ध्वलोकैकनायकाय नमः ।
ॐ ऊर्जावते नमः ।
ॐ ऊर्जितोदाराय नमः ।
ॐ ऊर्जितोर्जितशासनाय नमः ।
ॐ ऋषिदेवगणस्तुत्याय नमः ।
ॐ ऋणत्रयविमोचनाय नमः ।
ॐ ऋजुरूपाय नमः ।
ॐ ऋजुकराय नमः ।
ॐ ऋजुमार्गप्रदर्शनाय नमः ।
ॐ ऋतंभराय नमः ।
ॐ ऋजुप्रीताय नमः ।
ॐ ऋषभाय नमः ।
ॐ ऋद्धिदाय नमः ।
ॐ ऋताय नमः ।
ॐ लुलितोद्धारकाय नमः ।
ॐ लूतभवपाशप्रभंजनाय नमः ।
ॐ एणांकधरसत्पुत्राय नमः ।
ॐ एकस्मै नमः ।
ॐ एनोविनाशनाय नमः । 120

ॐ ऐश्वर्यदाय नमः ।
ॐ ऐंद्रभोगिने नमः ।
ॐ ऐतिह्याय नमः ।
ॐ ऐंद्रवंदिताय नमः ।
ॐ ओजस्विने नमः ।
ॐ ओषधिस्थानाय नमः ।
ॐ ओजोदाय नमः ।
ॐ ओदनप्रदाय नमः ।
ॐ औदार्यशीलाय नमः ।
ॐ औमेयाय नमः ।
ॐ औग्राय नमः ।
ॐ औन्नत्यदायकाय नमः ।
ॐ औदार्याय नमः ।
ॐ औषधकराय नमः ।
ॐ औषधाय नमः ।
ॐ औषधाकराय नमः ।
ॐ अंशुमते नमः ।
ॐ अंशुमालीड्याय नमः ।
ॐ अंबिकातनयाय नमः ।
ॐ अन्नदाय नमः । 140

ॐ अंधकारिसुताय नमः ।
ॐ अंधत्वहारिणे नमः ।
ॐ अंबुजलोचनाय नमः ।
ॐ अस्तमायाय नमः ।
ॐ अमराधीशाय नमः ।
ॐ अस्पष्टाय नमः ।
ॐ अस्तोकपुण्यदाय नमः ।
ॐ अस्तामित्राय नमः ।
ॐ अस्तरूपाय नमः ।
ॐ अस्खलत्सुगतिदायकाय नमः ।
ॐ कार्तिकेयाय नमः ।
ॐ कामरूपाय नमः ।
ॐ कुमाराय नमः ।
ॐ क्रौंचदारणाय नमः ।
ॐ कामदाय नमः ।
ॐ कारणाय नमः ।
ॐ काम्याय नमः ।
ॐ कमनीयाय नमः ।
ॐ कृपाकराय नमः ।
ॐ कांचनाभाय नमः । 160

ॐ कांतियुक्ताय नमः ।
ॐ कामिने नमः ।
ॐ कामप्रदाय नमः ।
ॐ कवये नमः ।
ॐ कीर्तिकृते नमः ।
ॐ कुक्कुटधराय नमः ।
ॐ कूटस्थाय नमः ।
ॐ कुवलेक्षणाय नमः ।
ॐ कुंकुमांगाय नमः ।
ॐ क्लमहराय नमः ।
ॐ कुशलाय नमः ।
ॐ कुक्कुटध्वजाय नमः ।
ॐ कुशानुसंभवाय नमः ।
ॐ क्रूराय नमः ।
ॐ क्रूरघ्नाय नमः ।
ॐ कलितापहृते नमः ।
ॐ कामरूपाय नमः ।
ॐ कल्पतरवे नमः ।
ॐ कांताय नमः ।
ॐ कामितदायकाय नमः । 180

ॐ कल्याणकृते नमः ।
ॐ क्लेशनाशाय नमः ।
ॐ कृपालवे नमः ।
ॐ करुणाकराय नमः ।
ॐ कलुषघ्नाय नमः ।
ॐ क्रियाशक्तये नमः ।
ॐ कठोराय नमः ।
ॐ कवचिने नमः ।
ॐ कृतिने नमः ।
ॐ कोमलांगाय नमः ।
ॐ कुशप्रीताय नमः ।
ॐ कुत्सितघ्नाय नमः ।
ॐ कलाधराय नमः ।
ॐ ख्याताय नमः ।
ॐ खेटधराय नमः ।
ॐ खड्गिने नमः ।
ॐ खट्वांगिने नमः ।
ॐ खलनिग्रहाय नमः ।
ॐ ख्यातिप्रदाय नमः ।
ॐ खेचरेशाय नमः । 200

ॐ ख्यातेहाय नमः ।
ॐ खेचरस्तुताय नमः ।
ॐ खरतापहराय नमः ।
ॐ खस्थाय नमः ।
ॐ खेचराय नमः ।
ॐ खेचराश्रयाय नमः ।
ॐ खंडेंदुमौलितनयाय नमः ।
ॐ खेलाय नमः ।
ॐ खेचरपालकाय नमः ।
ॐ खस्थलाय नमः ।
ॐ खंडितार्काय नमः ।
ॐ खेचरीजनपूजिताय नमः ।
ॐ गांगेयाय नमः ।
ॐ गिरिजापुत्राय नमः ।
ॐ गणनाथानुजाय नमः ।
ॐ गुहाय नमः ।
ॐ गोप्त्रे नमः ।
ॐ गीर्वाणसंसेव्याय नमः ।
ॐ गुणातीताय नमः ।
ॐ गुहाश्रयाय नमः । 220

ॐ गतिप्रदाय नमः ।
ॐ गुणनिधये नमः ।
ॐ गंभीराय नमः ।
ॐ गिरिजात्मजाय नमः ।
ॐ गूढरूपाय नमः ।
ॐ गदहराय नमः ।
ॐ गुणाधीशाय नमः ।
ॐ गुणाग्रण्ये नमः ।
ॐ गोधराय नमः ।
ॐ गहनाय नमः ।
ॐ गुप्ताय नमः ।
ॐ गर्वघ्नाय नमः ।
ॐ गुणवर्धनाय नमः ।
ॐ गुह्याय नमः ।
ॐ गुणज्ञाय नमः ।
ॐ गीतिज्ञाय नमः ।
ॐ गतातंकाय नमः ।
ॐ गुणाश्रयाय नमः ।
ॐ गद्यपद्यप्रियाय नमः ।
ॐ गुण्याय नमः । 240

ॐ गोस्तुताय नमः ।
ॐ गगनेचराय नमः ।
ॐ गणनीयचरित्राय नमः ।
ॐ गतक्लेशाय नमः ।
ॐ गुणार्णवाय नमः ।
ॐ घूर्णिताक्षाय नमः ।
ॐ घृणिनिधये नमः ।
ॐ घनगंभीरघोषणाय नमः ।
ॐ घंटानादप्रियाय नमः ।
ॐ घोषाय नमः ।
ॐ घोराघौघविनाशनाय नमः ।
ॐ घनानंदाय नमः ।
ॐ घर्महंत्रे नमः ।
ॐ घृणावते नमः ।
ॐ घृष्टिपातकाय नमः ।
ॐ घृणिने नमः ।
ॐ घृणाकराय नमः ।
ॐ घोराय नमः ।
ॐ घोरदैत्यप्रहारकाय नमः ।
ॐ घटितैश्वर्यसंदोहाय नमः । 260

ॐ घनार्थाय नमः ।
ॐ घनसंक्रमाय नमः ।
ॐ चित्रकृते नमः ।
ॐ चित्रवर्णाय नमः ।
ॐ चंचलाय नमः ।
ॐ चपलद्युतये नमः ।
ॐ चिन्मयाय नमः ।
ॐ चित्स्वरूपाय नमः ।
ॐ चिरानंदाय नमः ।
ॐ चिरंतनाय नमः ।
ॐ चित्रकेलये नमः ।
ॐ चित्रतराय नमः ।
ॐ चिंतनीयाय नमः ।
ॐ चमत्कृतये नमः ।
ॐ चोरघ्नाय नमः ।
ॐ चतुराय नमः ।
ॐ चारवे नमः ।
ॐ चामीकरविभूषणाय नमः ।
ॐ चंद्रार्ककोटिसदृशाय नमः ।
ॐ चंद्रमौलितनूभवाय नमः । 280

ॐ छादितांगाय नमः ।
ॐ छद्महंत्रे नमः ।
ॐ छेदिताखिलपातकाय नमः ।
ॐ छेदीकृततमःक्लेशाय नमः ।
ॐ छत्रीकृतमहायशसे नमः ।
ॐ छादिताशेषसंतापाय नमः ।
ॐ छरितामृतसागराय नमः ।
ॐ छन्नत्रैगुण्यरूपाय नमः ।
ॐ छातेहाय नमः ।
ॐ छिन्नसंशयाय नमः ।
ॐ छंदोमयाय नमः ।
ॐ छंदगामिने नमः ।
ॐ छिन्नपाशाय नमः ।
ॐ छविश्छदाय नमः ।
ॐ जगद्धिताय नमः ।
ॐ जगत्पूज्याय नमः ।
ॐ जगज्ज्येष्ठाय नमः ।
ॐ जगन्मयाय नमः ।
ॐ जनकाय नमः ।
ॐ जाह्नवीसूनवे नमः । 300

ॐ जितामित्राय नमः ।
ॐ जगद्गुरवे नमः ।
ॐ जयिने नमः ।
ॐ जितेंद्रियाय नमः ।
ॐ जैत्राय नमः ।
ॐ जरामरणवर्जिताय नमः ।
ॐ ज्योतिर्मयाय नमः ।
ॐ जगन्नाथाय नमः ।
ॐ जगज्जीवाय नमः ।
ॐ जनाश्रयाय नमः ।
ॐ जगत्सेव्याय नमः ।
ॐ जगत्कर्त्रे नमः ।
ॐ जगत्साक्षिणे नमः ।
ॐ जगत्प्रियाय नमः ।
ॐ जंभारिवंद्याय नमः ।
ॐ जयदाय नमः ।
ॐ जगज्जनमनोहराय नमः ।
ॐ जगदानंदजनकाय नमः ।
ॐ जनजाड्यापहारकाय नमः ।
ॐ जपाकुसुमसंकाशाय नमः । 320

ॐ जनलोचनशोभनाय नमः ।
ॐ जनेश्वराय नमः ।
ॐ जितक्रोधाय नमः ।
ॐ जनजन्मनिबर्हणाय नमः ।
ॐ जयदाय नमः ।
ॐ जंतुतापघ्नाय नमः ।
ॐ जितदैत्यमहाव्रजाय नमः ।
ॐ जितमायाय नमः ।
ॐ जितक्रोधाय नमः ।
ॐ जितसंगाय नमः ।
ॐ जनप्रियाय नमः ।
ॐ झंझानिलमहावेगाय नमः ।
ॐ झरिताशेषपातकाय नमः ।
ॐ झर्झरीकृतदैत्यौघाय नमः ।
ॐ झल्लरीवाद्यसंप्रियाय नमः ।
ॐ ज्ञानमूर्तये नमः ।
ॐ ज्ञानगम्याय नमः ।
ॐ ज्ञानिने नमः ।
ॐ ज्ञानमहानिधये नमः ।
ॐ टंकारनृत्तविभवाय नमः । 340

ॐ टंकवज्रध्वजांकिताय नमः ।
ॐ टंकिताखिललोकाय नमः ।
ॐ टंकितैनस्तमोरवये नमः ।
ॐ डंबरप्रभवाय नमः ।
ॐ डंभाय नमः ।
ॐ डंबाय नमः ।
ॐ डमरुकप्रियाय नमः ।
ॐ डमरोत्कटसन्नादाय नमः ।
ॐ डिंभरूपस्वरूपकाय नमः ।
ॐ ढक्कानादप्रीतिकराय नमः ।
ॐ ढालितासुरसंकुलाय नमः ।
ॐ ढौकितामरसंदोहाय नमः ।
ॐ ढुंढिविघ्नेश्वरानुजाय नमः ।
ॐ तत्त्वज्ञाय नमः ।
ॐ तत्त्वगाय नमः ।
ॐ तीव्राय नमः ।
ॐ तपोरूपाय नमः ।
ॐ तपोमयाय नमः ।
ॐ त्रयीमयाय नमः ।
ॐ त्रिकालज्ञाय नमः । 360

ॐ त्रिमूर्तये नमः ।
ॐ त्रिगुणात्मकाय नमः ।
ॐ त्रिदशेशाय नमः ।
ॐ तारकारये नमः ।
ॐ तापघ्नाय नमः ।
ॐ तापसप्रियाय नमः ।
ॐ तुष्टिदाय नमः ।
ॐ तुष्टिकृते नमः ।
ॐ तीक्ष्णाय नमः ।
ॐ तपोरूपाय नमः ।
ॐ त्रिकालविदे नमः ।
ॐ स्तोत्रे नमः ।
ॐ स्तव्याय नमः ।
ॐ स्तवप्रीताय नमः ।
ॐ स्तुतये नमः ।
ॐ स्तोत्राय नमः ।
ॐ स्तुतिप्रियाय नमः ।
ॐ स्थिताय नमः ।
ॐ स्थायिने नमः ।
ॐ स्थापकाय नमः । 380

ॐ स्थूलसूक्ष्मप्रदर्शकाय नमः ।
ॐ स्थविष्ठाय नमः ।
ॐ स्थविराय नमः ।
ॐ स्थूलाय नमः ।
ॐ स्थानदाय नमः ।
ॐ स्थैर्यदाय नमः ।
ॐ स्थिराय नमः ।
ॐ दांताय नमः ।
ॐ दयापराय नमः ।
ॐ दात्रे नमः ।
ॐ दुरितघ्नाय नमः ।
ॐ दुरासदाय नमः ।
ॐ दर्शनीयाय नमः ।
ॐ दयासाराय नमः ।
ॐ देवदेवाय नमः ।
ॐ दयानिधये नमः ।
ॐ दुराधर्षाय नमः ।
ॐ दुर्विगाह्याय नमः ।
ॐ दक्षाय नमः ।
ॐ दर्पणशोभिताय नमः । 400

ॐ दुर्धराय नमः ।
ॐ दानशीलाय नमः ।
ॐ द्वादशाक्षाय नमः ।
ॐ द्विषड्भुजाय नमः ।
ॐ द्विषट्कर्णाय नमः ।
ॐ द्विषड्बाहवे नमः ।
ॐ दीनसंतापनाशनाय नमः ।
ॐ दंदशूकेश्वराय नमः ।
ॐ देवाय नमः ।
ॐ दिव्याय नमः ।
ॐ दिव्याकृतये नमः ।
ॐ दमाय नमः ।
ॐ दीर्घवृत्ताय नमः ।
ॐ दीर्घबाहवे नमः ।
ॐ दीर्घदृष्टये नमः ।
ॐ दिवस्पतये नमः ।
ॐ दंडाय नमः ।
ॐ दमयित्रे नमः ।
ॐ दर्पाय नमः ।
ॐ देवसिंहाय नमः । 420

ॐ दृढव्रताय नमः ।
ॐ दुर्लभाय नमः ।
ॐ दुर्गमाय नमः ।
ॐ दीप्ताय नमः ।
ॐ दुष्प्रेक्ष्याय नमः ।
ॐ दिव्यमंडनाय नमः ।
ॐ दुरोदरघ्नाय नमः ।
ॐ दुःखघ्नाय नमः ।
ॐ दुरारिघ्नाय नमः ।
ॐ दिशां पतये नमः ।
ॐ दुर्जयाय नमः ।
ॐ देवसेनेशाय नमः ।
ॐ दुर्ज्ञेयाय नमः ।
ॐ दुरतिक्रमाय नमः ।
ॐ दंभाय नमः ।
ॐ दृप्ताय नमः ।
ॐ देवर्षये नमः ।
ॐ दैवज्ञाय नमः ।
ॐ दैवचिंतकाय नमः ।
ॐ धुरंधराय नमः । 440

ॐ धर्मपराय नमः ।
ॐ धनदाय नमः ।
ॐ धृतवर्धनाय नमः ।
ॐ धर्मेशाय नमः ।
ॐ धर्मशास्त्रज्ञाय नमः ।
ॐ धन्विने नमः ।
ॐ धर्मपरायणाय नमः ।
ॐ धनाध्यक्षाय नमः ।
ॐ धनपतये नमः ।
ॐ धृतिमते नमः ।
ॐ धूतकिल्बिषाय नमः ।
ॐ धर्महेतवे नमः ।
ॐ धर्मशूराय नमः ।
ॐ धर्मकृते नमः ।
ॐ धर्मविदे नमः ।
ॐ ध्रुवाय नमः ।
ॐ धात्रे नमः ।
ॐ धीमते नमः ।
ॐ धर्मचारिणे नमः ।
ॐ धन्याय नमः । 460

ॐ धुर्याय नमः ।
ॐ धृतव्रताय नमः ।
ॐ नित्योत्सवाय नमः ।
ॐ नित्यतृप्ताय नमः ।
ॐ निर्लेपाय नमः ।
ॐ निश्चलात्मकाय नमः ।
ॐ निरवद्याय नमः ।
ॐ निराधाराय नमः ।
ॐ निष्कलंकाय नमः ।
ॐ निरंजनाय नमः ।
ॐ निर्ममाय नमः ।
ॐ निरहंकाराय नमः ।
ॐ निर्मोहाय नमः ।
ॐ निरुपद्रवाय नमः ।
ॐ नित्यानंदाय नमः ।
ॐ निरातंकाय नमः ।
ॐ निष्प्रपंचाय नमः ।
ॐ निरामयाय नमः ।
ॐ निरवद्याय नमः ।
ॐ निरीहाय नमः । 480

ॐ निर्दर्शाय नमः ।
ॐ निर्मलात्मकाय नमः ।
ॐ नित्यानंदाय नमः ।
ॐ निर्जरेशाय नमः ।
ॐ निःसंगाय नमः ।
ॐ निगमस्तुताय नमः ।
ॐ निष्कंटकाय नमः ।
ॐ निरालंबाय नमः ।
ॐ निष्प्रत्यूहाय नमः ।
ॐ निरुद्भवाय नमः ।
ॐ नित्याय नमः ।
ॐ नियतकल्याणाय नमः ।
ॐ निर्विकल्पाय नमः ।
ॐ निराश्रयाय नमः ।
ॐ नेत्रे नमः ।
ॐ निधये नमः ।
ॐ नैकरूपाय नमः ।
ॐ निराकाराय नमः ।
ॐ नदीसुताय नमः ।
ॐ पुलिंदकन्यारमणाय नमः । 500

ॐ पुरुजिते नमः ।
ॐ परमप्रियाय नमः ।
ॐ प्रत्यक्षमूर्तये नमः ।
ॐ प्रत्यक्षाय नमः ।
ॐ परेशाय नमः ।
ॐ पूर्णपुण्यदाय नमः ।
ॐ पुण्याकराय नमः ।
ॐ पुण्यरूपाय नमः ।
ॐ पुण्याय नमः ।
ॐ पुण्यपरायणाय नमः ।
ॐ पुण्योदयाय नमः ।
ॐ परस्मै ज्योतिषे नमः ।
ॐ पुण्यकृते नमः ।
ॐ पुण्यवर्धनाय नमः ।
ॐ परानंदाय नमः ।
ॐ परतराय नमः ।
ॐ पुण्यकीर्तये नमः ।
ॐ पुरातनाय नमः ।
ॐ प्रसन्नरूपाय नमः ।
ॐ प्राणेशाय नमः । 520

ॐ पन्नगाय नमः ।
ॐ पापनाशनाय नमः ।
ॐ प्रणतार्तिहराय नमः ।
ॐ पूर्णाय नमः ।
ॐ पार्वतीनंदनाय नमः ।
ॐ प्रभवे नमः ।
ॐ पूतात्मने नमः ।
ॐ पुरुषाय नमः ।
ॐ प्राणाय नमः ।
ॐ प्रभवाय नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ प्रसन्नाय नमः ।
ॐ परमस्पष्टाय नमः ।
ॐ पराय नमः ।
ॐ परिबृढाय नमः ।
ॐ पराय नमः ।
ॐ परमात्मने नमः ।
ॐ परब्रह्मणे नमः ।
ॐ परार्थाय नमः ।
ॐ प्रियदर्शनाय नमः । 540

ॐ पवित्राय नमः ।
ॐ पुष्टिदाय नमः ।
ॐ पूर्तये नमः ।
ॐ पिंगलाय नमः ।
ॐ पुष्टिवर्धनाय नमः ।
ॐ पापहारिणे नमः ।
ॐ पाशधराय नमः ।
ॐ प्रमत्तासुरशिक्षकाय नमः ।
ॐ पावनाय नमः ।
ॐ पावकाय नमः ।
ॐ पूज्याय नमः ।
ॐ पूर्णानंदाय नमः ।
ॐ परात्पराय नमः ।
ॐ पुष्कलाय नमः ।
ॐ प्रवराय नमः ।
ॐ पूर्वस्मै नमः ।
ॐ पितृभक्ताय नमः ।
ॐ पुरोगमाय नमः ।
ॐ प्राणदाय नमः ।
ॐ प्राणिजनकाय नमः । 560

ॐ प्रदिष्टाय नमः ।
ॐ पावकोद्भवाय नमः ।
ॐ परब्रह्मस्वरूपाय नमः ।
ॐ परमैश्वर्यकारणाय नमः ।
ॐ परर्धिदाय नमः ।
ॐ पुष्टिकराय नमः ।
ॐ प्रकाशात्मने नमः ।
ॐ प्रतापवते नमः ।
ॐ प्रज्ञापराय नमः ।
ॐ प्रकृष्टार्थाय नमः ।
ॐ पृथुवे नमः ।
ॐ पृथुपराक्रमाय नमः ।
ॐ फणीश्वराय नमः ।
ॐ फणिवाराय नमः ।
ॐ फणामणिविभुषणाय नमः ।
ॐ फलदाय नमः ।
ॐ फलहस्ताय नमः ।
ॐ फुल्लांबुजविलोचनाय नमः ।
ॐ फडुच्चाटितपापौघाय नमः ।
ॐ फणिलोकविभूषणाय नमः । 580

ॐ बाहुलेयाय नमः ।
ॐ बृहद्रूपाय नमः ।
ॐ बलिष्ठाय नमः ।
ॐ बलवते नमः ।
ॐ बलिने नमः ।
ॐ ब्रह्मेशविष्णुरूपाय नमः ।
ॐ बुद्धाय नमः ।
ॐ बुद्धिमतां वराय नमः ।
ॐ बालरूपाय नमः ।
ॐ ब्रह्मगर्भाय नमः ।
ॐ ब्रह्मचारिणे नमः ।
ॐ बुधप्रियाय नमः ।
ॐ बहुश्रुताय नमः ।
ॐ बहुमताय नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ ब्राह्मणप्रियाय नमः ।
ॐ बलप्रमथनाय नमः ।
ॐ ब्रह्मणे नमः ।
ॐ बहुरूपाय नमः ।
ॐ बहुप्रदाय नमः । 600

ॐ बृहद्भानुतनूद्भूताय नमः ।
ॐ बृहत्सेनाय नमः ।
ॐ बिलेशयाय नमः ।
ॐ बहुबाहवे नमः ।
ॐ बलश्रीमते नमः ।
ॐ बहुदैत्यविनाशकाय नमः ।
ॐ बिलद्वारांतरालस्थाय नमः ।
ॐ बृहच्छक्तिधनुर्धराय नमः ।
ॐ बालार्कद्युतिमते नमः ।
ॐ बालाय नमः ।
ॐ बृहद्वक्षसे नमः ।
ॐ बृहद्धनुषे नमः ।
ॐ भव्याय नमः ।
ॐ भोगीश्वराय नमः ।
ॐ भाव्याय नमः ।
ॐ भवनाशाय नमः ।
ॐ भवप्रियाय नमः ।
ॐ भक्तिगम्याय नमः ।
ॐ भयहराय नमः ।
ॐ भावज्ञाय नमः । 620

ॐ भक्तसुप्रियाय नमः ।
ॐ भुक्तिमुक्तिप्रदाय नमः ।
ॐ भोगिने नमः ।
ॐ भगवते नमः ।
ॐ भाग्यवर्धनाय नमः ।
ॐ भ्राजिष्णवे नमः ।
ॐ भावनाय नमः ।
ॐ भर्त्रे नमः ।
ॐ भीमाय नमः ।
ॐ भीमपराक्रमाय नमः ।
ॐ भूतिदाय नमः ।
ॐ भूतिकृते नमः ।
ॐ भोक्त्रे नमः ।
ॐ भूतात्मने नमः ।
ॐ भुवनेश्वराय नमः ।
ॐ भावकाय नमः ।
ॐ भीकराय नमः ।
ॐ भीष्माय नमः ।
ॐ भावकेष्टाय नमः ।
ॐ भवोद्भवाय नमः । 640

ॐ भवतापप्रशमनाय नमः ।
ॐ भोगवते नमः ।
ॐ भूतभावनाय नमः ।
ॐ भोज्यप्रदाय नमः ।
ॐ भ्रांतिनाशाय नमः ।
ॐ भानुमते नमः ।
ॐ भुवनाश्रयाय नमः ।
ॐ भूरिभोगप्रदाय नमः ।
ॐ भद्राय नमः ।
ॐ भजनीयाय नमः ।
ॐ भिषग्वराय नमः ।
ॐ महासेनाय नमः ।
ॐ महोदराय नमः ।
ॐ महाशक्तये नमः ।
ॐ महाद्युतये नमः ।
ॐ महाबुद्धये नमः ।
ॐ महावीर्याय नमः ।
ॐ महोत्साहाय नमः ।
ॐ महाबलाय नमः ।
ॐ महाभोगिने नमः । 660

ॐ महामायिने नमः ।
ॐ मेधाविने नमः ।
ॐ मेखलिने नमः ।
ॐ महते नमः ।
ॐ मुनिस्तुताय नमः ।
ॐ महामान्याय नमः ।
ॐ महानंदाय नमः ।
ॐ महायशसे नमः ।
ॐ महोर्जिताय नमः ।
ॐ माननिधये नमः ।
ॐ मनोरथफलप्रदाय नमः ।
ॐ महोदयाय नमः ।
ॐ महापुण्याय नमः ।
ॐ महाबलपराक्रमाय नमः ।
ॐ मानदाय नमः ।
ॐ मतिदाय नमः ।
ॐ मालिने नमः ।
ॐ मुक्तामालाविभूषणाय नमः ।
ॐ मनोहराय नमः ।
ॐ महामुख्याय नमः । 680

ॐ महर्धये नमः ।
ॐ मूर्तिमते नमः ।
ॐ मुनये नमः ।
ॐ महोत्तमाय नमः ।
ॐ महोपायाय नमः ।
ॐ मोक्षदाय नमः ।
ॐ मंगलप्रदाय नमः ।
ॐ मुदाकराय नमः ।
ॐ मुक्तिदात्रे नमः ।
ॐ महाभोगाय नमः ।
ॐ महोरगाय नमः ।
ॐ यशस्कराय नमः ।
ॐ योगयोनये नमः ।
ॐ योगिष्ठाय नमः ।
ॐ यमिनां वराय नमः ।
ॐ यशस्विने नमः ।
ॐ योगपुरुषाय नमः ।
ॐ योग्याय नमः ।
ॐ योगनिधये नमः ।
ॐ यमिने नमः । 700

ॐ यतिसेव्याय नमः ।
ॐ योगयुक्ताय नमः ।
ॐ योगविदे नमः ।
ॐ योगसिद्धिदाय नमः ।
ॐ यंत्राय नमः ।
ॐ यंत्रिणे नमः ।
ॐ यंत्रज्ञाय नमः ।
ॐ यंत्रवते नमः ।
ॐ यंत्रवाहकाय नमः ।
ॐ यातनारहिताय नमः ।
ॐ योगिने नमः ।
ॐ योगीशाय नमः ।
ॐ योगिनां वराय नमः ।
ॐ रमणीयाय नमः ।
ॐ रम्यरूपाय नमः ।
ॐ रसज्ञाय नमः ।
ॐ रसभावनाय नमः ।
ॐ रंजनाय नमः ।
ॐ रंजिताय नमः ।
ॐ रागिणे नमः । 720

ॐ रुचिराय नमः ।
ॐ रुद्रसंभवाय नमः ।
ॐ रणप्रियाय नमः ।
ॐ रणोदाराय नमः ।
ॐ रागद्वेषविनाशनाय नमः ।
ॐ रत्नार्चिषे नमः ।
ॐ रुचिराय नमः ।
ॐ रम्याय नमः ।
ॐ रूपलावण्यविग्रहाय नमः ।
ॐ रत्नांगदधराय नमः ।
ॐ रत्नभूषणाय नमः ।
ॐ रमणीयकाय नमः ।
ॐ रुचिकृते नमः ।
ॐ रोचमानाय नमः ।
ॐ रंजिताय नमः ।
ॐ रोगनाशनाय नमः ।
ॐ राजीवाक्षाय नमः ।
ॐ राजराजाय नमः ।
ॐ रक्तमाल्यानुलेपनाय नमः ।
ॐ राजद्वेदागमस्तुत्याय नमः । 740

ॐ रजःसत्त्वगुणान्विताय नमः ।
ॐ रजनीशकलारम्याय नमः ।
ॐ रत्नकुंडलमंडिताय नमः ।
ॐ रत्नसन्मौलिशोभाढ्याय नमः ।
ॐ रणन्मंजीरभूषणाय नमः ।
ॐ लोकैकनाथाय नमः ।
ॐ लोकेशाय नमः ।
ॐ ललिताय नमः ।
ॐ लोकनायकाय नमः ।
ॐ लोकरक्षाय नमः ।
ॐ लोकशिक्षाय नमः ।
ॐ लोकलोचनरंजिताय नमः ।
ॐ लोकबंधवे नमः ।
ॐ लोकधात्रे नमः ।
ॐ लोकत्रयमहाहिताय नमः ।
ॐ लोकचूडामणये नमः ।
ॐ लोकवंद्याय नमः ।
ॐ लावण्यविग्रहाय नमः ।
ॐ लोकाध्यक्षाय नमः ।
ॐ लीलावते नमः । 760

ॐ लोकोत्तरगुणान्विताय नमः ।
ॐ वरिष्ठाय नमः ।
ॐ वरदाय नमः ।
ॐ वैद्याय नमः ।
ॐ विशिष्टाय नमः ।
ॐ विक्रमाय नमः ।
ॐ विभवे नमः ।
ॐ विबुधाग्रचराय नमः ।
ॐ वश्याय नमः ।
ॐ विकल्पपरिवर्जिताय नमः ।
ॐ विपाशाय नमः ।
ॐ विगतातंकाय नमः ।
ॐ विचित्रांगाय नमः ।
ॐ विरोचनाय नमः ।
ॐ विद्याधराय नमः ।
ॐ विशुद्धात्मने नमः ।
ॐ वेदांगाय नमः ।
ॐ विबुधप्रियाय नमः ।
ॐ वचस्कराय नमः ।
ॐ व्यापकाय नमः । 780

ॐ विज्ञानिने नमः ।
ॐ विनयान्विताय नमः ।
ॐ विद्वत्तमाय नमः ।
ॐ विरोधिघ्नाय नमः ।
ॐ वीराय नमः ।
ॐ विगतरागवते नमः ।
ॐ वीतभावाय नमः ।
ॐ विनीतात्मने नमः ।
ॐ वेदगर्भाय नमः ।
ॐ वसुप्रदाय नमः ।
ॐ विश्वदीप्तये नमः ।
ॐ विशालाक्षाय नमः ।
ॐ विजितात्मने नमः ।
ॐ विभावनाय नमः ।
ॐ वेदवेद्याय नमः ।
ॐ विधेयात्मने नमः ।
ॐ वीतदोषाय नमः ।
ॐ वेदविदे नमः ।
ॐ विश्वकर्मणे नमः ।
ॐ वीतभयाय नमः । 800

ॐ वागीशाय नमः ।
ॐ वासवार्चिताय नमः ।
ॐ वीरध्वंसाय नमः ।
ॐ विश्वमूर्तये नमः ।
ॐ विश्वरूपाय नमः ।
ॐ वरासनाय नमः ।
ॐ विशाखाय नमः ।
ॐ विमलाय नमः ।
ॐ वाग्मिने नमः ।
ॐ विदुषे नमः ।
ॐ वेदधराय नमः ।
ॐ वटवे नमः ।
ॐ वीरचूडामणये नमः ।
ॐ वीराय नमः ।
ॐ विद्येशाय नमः ।
ॐ विबुधाश्रयाय नमः ।
ॐ विजयिने नमः ।
ॐ विनयिने नमः ।
ॐ वेत्रे नमः ।
ॐ वरीयसे नमः । 820

ॐ विरजसे नमः ।
ॐ वसवे नमः ।
ॐ वीरघ्नाय नमः ।
ॐ विज्वराय नमः ।
ॐ वेद्याय नमः ।
ॐ वेगवते नमः ।
ॐ वीर्यवते नमः ।
ॐ वशिने नमः ।
ॐ वरशीलाय नमः ।
ॐ वरगुणाय नमः ।
ॐ विशोकाय नमः ।
ॐ वज्रधारकाय नमः ।
ॐ शरजन्मने नमः ।
ॐ शक्तिधराय नमः ।
ॐ शत्रुघ्नाय नमः ।
ॐ शिखिवाहनाय नमः ।
ॐ श्रीमते नमः ।
ॐ शिष्टाय नमः ।
ॐ शुचये नमः ।
ॐ शुद्धाय नमः । 840

ॐ शाश्वताय नमः ।
ॐ श्रुतिसागराय नमः ।
ॐ शरण्याय नमः ।
ॐ शुभदाय नमः ।
ॐ शर्मणे नमः ।
ॐ शिष्टेष्टाय नमः ।
ॐ शुभलक्षणाय नमः ।
ॐ शांताय नमः ।
ॐ शूलधराय नमः ।
ॐ श्रेष्ठाय नमः ।
ॐ शुद्धात्मने नमः ।
ॐ शंकराय नमः ।
ॐ शिवाय नमः ।
ॐ शितिकंठात्मजाय नमः ।
ॐ शूराय नमः ।
ॐ शांतिदाय नमः ।
ॐ शोकनाशनाय नमः ।
ॐ षाण्मातुराय नमः ।
ॐ षण्मुखाय नमः ।
ॐ षड्गुणैश्वर्यसंयुताय नमः । 860

ॐ षट्चक्रस्थाय नमः ।
ॐ षडूर्मिघ्नाय नमः ।
ॐ षडंगश्रुतिपारगाय नमः ।
ॐ षड्भावरहिताय नमः ।
ॐ षट्काय नमः ।
ॐ षट्छास्त्रस्मृतिपारगाय नमः ।
ॐ षड्वर्गदात्रे नमः ।
ॐ षड्ग्रीवाय नमः ।
ॐ षडरिघ्नाय नमः ।
ॐ षडाश्रयाय नमः ।
ॐ षट्किरीटधराय श्रीमते नमः ।
ॐ षडाधाराय नमः ।
ॐ षट्क्रमाय नमः ।
ॐ षट्कोणमध्यनिलयाय नमः ।
ॐ षंडत्वपरिहारकाय नमः ।
ॐ सेनान्ये नमः ।
ॐ सुभगाय नमः ।
ॐ स्कंदाय नमः ।
ॐ सुरानंदाय नमः ।
ॐ सतां गतये नमः । 880

ॐ सुब्रह्मण्याय नमः ।
ॐ सुराध्यक्षाय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वदाय नमः ।
ॐ सुखिने नमः ।
ॐ सुलभाय नमः ।
ॐ सिद्धिदाय नमः ।
ॐ सौम्याय नमः ।
ॐ सिद्धेशाय नमः ।
ॐ सिद्धिसाधनाय नमः ।
ॐ सिद्धार्थाय नमः ।
ॐ सिद्धसंकल्पाय नमः ।
ॐ सिद्धसाधवे नमः ।
ॐ सुरेश्वराय नमः ।
ॐ सुभुजाय नमः ।
ॐ सर्वदृशे नमः ।
ॐ साक्षिणे नमः ।
ॐ सुप्रसादाय नमः ।
ॐ सनातनाय नमः ।
ॐ सुधापतये नमः । 900

ॐ स्वयं‍ज्योतिषे नमः ।
ॐ स्वयं‍भुवे नमः ।
ॐ सर्वतोमुखाय नमः ।
ॐ समर्थाय नमः ।
ॐ सत्कृतये नमः ।
ॐ सूक्ष्माय नमः ।
ॐ सुघोषाय नमः ।
ॐ सुखदाय नमः ।
ॐ सुहृदे नमः ।
ॐ सुप्रसन्नाय नमः ।
ॐ सुरश्रेष्ठाय नमः ।
ॐ सुशीलाय नमः ।
ॐ सत्यसाधकाय नमः ।
ॐ संभाव्याय नमः ।
ॐ सुमनसे नमः ।
ॐ सेव्याय नमः ।
ॐ सकलागमपारगाय नमः ।
ॐ सुव्यक्ताय नमः ।
ॐ सच्चिदानंदाय नमः ।
ॐ सुवीराय नमः । 920

ॐ सुजनाश्रयाय नमः ।
ॐ सर्वलक्षणसंपन्नाय नमः ।
ॐ सत्यधर्मपरायणाय नमः ।
ॐ सर्वदेवमयाय नमः ।
ॐ सत्याय नमः ।
ॐ सदामृष्टान्नदायकाय नमः ।
ॐ सुधापिने नमः ।
ॐ सुमतये नमः ।
ॐ सत्याय नमः ।
ॐ सर्वविघ्नविनाशनाय नमः ।
ॐ सर्वदुःखप्रशमनाय नमः ।
ॐ सुकुमाराय नमः ।
ॐ सुलोचनाय नमः ।
ॐ सुग्रीवाय नमः ।
ॐ सुधृतये नमः ।
ॐ साराय नमः ।
ॐ सुराराध्याय नमः ।
ॐ सुविक्रमाय नमः ।
ॐ सुरारिघ्नाय नमः ।
ॐ स्वर्णवर्णाय नमः । 940

ॐ सर्पराजाय नमः ।
ॐ सदाशुचये नमः ।
ॐ सप्तार्चिर्भुवे नमः ।
ॐ सुरवराय नमः ।
ॐ सर्वायुधविशारदाय नमः ।
ॐ हस्तिचर्मांबरसुताय नमः ।
ॐ हस्तिवाहनसेविताय नमः ।
ॐ हस्तचित्रायुधधराय नमः ।
ॐ हृताघाय नमः ।
ॐ हसिताननाय नमः ।
ॐ हेमभूषाय नमः ।
ॐ हरिद्वर्णाय नमः ।
ॐ हृष्टिदाय नमः ।
ॐ हृष्टिवर्धनाय नमः ।
ॐ हेमाद्रिभिदे नमः ।
ॐ हंसरूपाय नमः ।
ॐ हुंकारहतकिल्बिषाय नमः ।
ॐ हिमाद्रिजातातनुजाय नमः ।
ॐ हरिकेशाय नमः ।
ॐ हिरण्मयाय नमः । 960

ॐ हृद्याय नमः ।
ॐ हृष्टाय नमः ।
ॐ हरिसखाय नमः ।
ॐ हंसाय नमः ।
ॐ हंसगतये नमः ।
ॐ हविषे नमः ।
ॐ हिरण्यवर्णाय नमः ।
ॐ हितकृते नमः ।
ॐ हर्षदाय नमः ।
ॐ हेमभूषणाय नमः ।
ॐ हरप्रियाय नमः ।
ॐ हितकराय नमः ।
ॐ हतपापाय नमः ।
ॐ हरोद्भवाय नमः ।
ॐ क्षेमदाय नमः ।
ॐ क्षेमकृते नमः ।
ॐ क्षेम्याय नमः ।
ॐ क्षेत्रज्ञाय नमः ।
ॐ क्षामवर्जिताय नमः ।
ॐ क्षेत्रपालाय नमः । 980

ॐ क्षमाधाराय नमः ।
ॐ क्षेमक्षेत्राय नमः ।
ॐ क्षमाकराय नमः ।
ॐ क्षुद्रघ्नाय नमः ।
ॐ क्षांतिदाय नमः ।
ॐ क्षेमाय नमः ।
ॐ क्षितिभूषाय नमः ।
ॐ क्षमाश्रयाय नमः ।
ॐ क्षालिताघाय नमः ।
ॐ क्षितिधराय नमः ।
ॐ क्षीणसंरक्षणक्षमाय नमः ।
ॐ क्षणभंगुरसन्नद्धघनशोभिकपर्दकाय नमः ।
ॐ क्षितिभृन्नाथतनयामुखपंकजभास्कराय नमः ।
ॐ क्षताहिताय नमः ।
ॐ क्षराय नमः ।
ॐ क्षंत्रे नमः ।
ॐ क्षतदोषाय नमः ।
ॐ क्षमानिधये नमः ।
ॐ क्षपिताखिलसंतापाय नमः ।
ॐ क्षपानाथसमाननाय नमः । 1000

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *