भू सूक्तम् | Bhu Suktam In Marathi

Also Read This In:- Bengali, English, Gujarati, Hindi, Kannada, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

तैत्तिरीय संहिता – 1.5.3
तैत्तिरीय ब्राह्मणम् – 3.1.2

ओम् ॥ ॐ भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽंतरि॑क्षं महि॒त्वा ।
उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒द-म॒न्नाद्या॒याद॑धे ॥

आऽयंगौः पृश्ञि॑रक्रमी॒-दस॑नन्मा॒तरं॒ पुनः॑ ।
पि॒तरं॑ च प्र॒यंथ्​सुवः॑ ॥

त्रि॒ग्ं॒शद्धाम॒ विरा॑जति॒ वाक्प॑तं॒गाय॑ शिश्रिये ।
प्रत्य॑स्य वह॒द्युभिः॑ ॥

अ॒स्य प्रा॒णाद॑पान॒त्यं॑तश्च॑रति रोच॒ना ।
व्य॑ख्यन्-महि॒षः सुवः॑ ॥

यत्त्वा᳚ क्रु॒द्धः प॑रो॒वप॑म॒न्युना॒ यदव॑र्त्या ।
सु॒कल्प॑मग्ने॒ तत्तव॒ पुन॒स्त्वोद्दी॑पयामसि ॥

यत्ते॑ म॒न्युप॑रोप्तस्य पृथि॒वी-मनु॑दध्व॒से ।
आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन्न् ॥

मे॒दिनी॑ दे॒वी व॒सुंध॑रा स्या॒द्वसु॑धा दे॒वी वा॒सवी᳚ ।
ब्र॒ह्म॒व॒र्च॒सः पि॑तृ॒णां श्रोत्रं॒ चक्षु॒र्मनः॑ ॥

दे॒वी हि॑रण्यग॒र्भिणी॑ दे॒वी प्र॑सो॒दरी᳚ ।
सद॑ने स॒त्याय॑ने सीद ।

स॒मु॒द्रव॑ती सावि॒त्री आह॒नो दे॒वी म॒ह्यं॑गी᳚ ।
म॒हो धर॑णी म॒होऽत्य॑तिष्ठत् ॥

शृं॒गे शृं॑गे य॒ज्ञे य॑ज्ञे विभी॒षणी᳚ इंद्र॑पत्नी व्या॒पिनी॒ सर॑सिज इ॒ह ।
वा॒यु॒मती॑ ज॒लशय॑नी स्व॒यं धा॒राजा॑ स॒त्यंतो॒ परि॑मेदिनी
सो॒परि॑धत्तंगाय ॥

वि॒ष्णु॒प॒त्नीं म॑हीं दे॒वीं᳚ मा॒ध॒वीं मा॑धव॒प्रियाम् ।
लक्ष्मीं᳚ प्रियस॑खीं दे॒वीं॒ न॒मा॒म्यच्यु॑तव॒ल्लभाम् ॥

ॐ ध॒नु॒र्ध॒रायै॑ वि॒द्महे॑ सर्वसि॒द्ध्यै च॑ धीमहि ।
तन्नो॑ धरा प्रचो॒दया᳚त् ।

शृ॒ण्वंति॑ श्रो॒णाममृत॑स्य गो॒पां पुण्या॑मस्या॒ उप॑शृणोमि॒ वाच᳚म् ।
म॒हींदे॒वीं-विँष्णु॑पत्नी मजू॒र्यां प्रती॒ची॑मेनाग्ं ह॒विषा॑ यजामः ॥

त्रे॒धा विष्णु॑ रुरुगा॒यो विच॑क्रमे म॒हीं दिवं॑ पृथि॒वी-मं॒तरि॑क्षम् ।
तच्छ्रो॒णैत्रिशव॑ इ॒च्छमा॑ना पुण्य॒ग्ग्॒ श्लोकं॒-यँज॑मानाय कृण्व॒ती ॥

स्यो॒नापृ॑थिवि॒भवा॑नृक्ष॒रानि॒वेश॑नी यच्छा॑न॒श्शर्म॑ स॒प्रथाः᳚ ॥

अदि॑तिर्दे॒वा गं॑ध॒र्वा म॑नु॒ष्याः᳚ पि॒तरो सु॑रास्तेषाग्ं स॒र्व भू॒ता॒नां᳚ मा॒ता मे॒दिनी॑ महता म॒ही ।
सावि॒त्री गा॑य॒त्री जग॑त्यु॒र्वी पृ॒थ्वी ब॑हुला॒ विश्वा॑ भू॒ताक॒तमाकायासा स॒त्येत्य॒मृते॑ति वसि॒ष्ठः ॥

इक्षुशालियवसस्यफलाढ्ये पारिजात तरुशोभितमूले ।
स्वर्ण रत्न मणि मंटप मध्ये चिंतयेत् सकल लोकधरित्रीम् ॥

श्यामां-विँचित्रां नवरत्न भूषितां चतुर्भुजां तुंगपयोधरान्विताम् ।
इंदीवराक्षीं नवशालि मंजरीं शुकं दधानां शरणं भजामहे ॥

सक्तु॑मिव॒ तित॑उना पुनंतो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒ मक्र॑त ।
अत्रा॒ सखा᳚स्स॒ख्यानि॑ जानते भ॒द्रैषां᳚-लँ॒क्ष्मीर्नि॑हि॒ताधि॑वा॒चि ॥

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *