श्री सूर्य नमस्कार मंत्र | Surya Namaskar Mantra In Hindi 

Also Read This In:- Bengali, English, Gujarati, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ॐ ध्यायेस्सदा सवितृमण्डलमध्यवर्ती
नारायणस्सरसिजासन सन्निविष्टः |
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुः धृतशङ्खचक्रः ‖

ॐ मित्राय नमः | 1
ॐ रवये नमः | 2
ॐ सूर्याय नमः | 3
ॐ भानवे नमः | 4
ॐ खगाय नमः | 5
ॐ पूष्णे नमः | 6
ॐ हिरण्यगर्भाय नमः | 7
ॐ मरीचये नमः | 8
ॐ आदित्याय नमः | 9
ॐ सवित्रे नमः | 10
ॐ अर्काय नमः | 11
ॐ भास्कराय नमः | 12

आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने |
आयुः प्रज्ञां बलं वीर्यं तेजस्तेषां च जायते ||

इति श्री सूर्य नमस्कार मंत्र पूर्ण ||

और पढ़ें

सूर्य अष्टोत्तर शतनामावली

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *