नारसिंह शतकम् | Narasimha Satakam In Hindi

Also Read This In:- Bengali, Gujarati, English, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

001
सी. श्रीमनोहर । सुरा – र्चित सिंधुगंभीर ।
भक्तवत्सल । कोटि – भानुतेज ।
कंजनेत्र । हिरण्य – कश्यपांतक । शूर ।
साधुरक्षण । शंख – चक्रहस्त ।
प्रह्लाद वरद । पा – पध्वंस । सर्वेश ।
क्षीरसागरशायि । – कृष्णवर्ण ।
पक्षिवाहन । नील – भ्रमरकुंतलजाल ।
पल्लवारुणपाद – पद्मयुगल ।

ते. चारुश्रीचंदनागरु – चर्चितांग ।
कुंदकुट्मलदंत । वै – कुंठधाम ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

002
सी. पद्मलोचन । सीस – पद्यमुल् नी मीद
जॆप्पबूनितिनय्य । – चित्तगिंपु
गण यति प्रास ल – क्षणमु जूडगलेदु
पंचकाव्य श्लोक – पठन लेदु
अमरकांडत्रयं – बरसि चूडगलेदु
शास्त्रीय ग्रंधमुल् – चदुवलेदु
नी कटाक्षंबुन – ने रचिंचॆद गानि
प्रज्ञ नायदि गादु – प्रस्तुतिंप

ते. दप्पुगलिगिन सद्भक्ति – तक्कुवौनॆ
चॆऱकुनकु वंकपोयिन – चॆडुनॆ तीपु?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

003
सी. नरसिंह । नी दिव्य – नाममंत्रमुचेत
दुरितजालमु लन्नि – दोलवच्चु
नरसिंह । नी दिव्य – नाममंत्रमुचेत
बलुवैन रोगमुल् – पापवच्चु
नरसिंह । नी दिव्य – नाममंत्रमुचेत
रिपुसंघमुल संह – रिंपवच्चु
नरसिंह । नी दिव्य – नाममंत्रमुचेत
दंडहस्तुनि बंट्ल – दरमवच्चु

ते. भलिर । ने नी महामंत्र – बलमुचेत
दिव्य वैकुंठ पदवि सा – धिंपवच्चु
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

004
सी. आदिनारायणा । – यनुचु नालुकतोड
बलुक नेर्चिनवारि – पादमुलकु
साष्टांगमुग नम – स्कार मर्पण जेसि
प्रस्तुतिंचॆदनय्य – बहुविधमुल
धरणिलो नरुलॆंत – दंडिवारैननु
निन्नु गाननिवारि – ने स्मरिंप
मेमु श्रेष्ठुल मंचु – मिदुकुचुंचॆडिवारि
चॆंत जेरगनोनु – शेषशयन

ते. परम सात्विकुलैन नी – भक्तवरुल
दासुलकु दासुडनु जुमी – धात्रिलोन
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

005
सी. ऐश्वर्यमुलकु नि – न्ननुसरिंपगलेदु
द्रव्य मिम्मनि वॆंट – दगुललेदु
कनक मिम्मनि चाल – गष्टपॆट्टगलेदु
पल्ल किम्मनि नोट – बलकलेदु
सॊम्मु लिम्मनि निन्नु – नम्मि कॊल्वगलेदु
भूमु लिम्मनि पेरु – पॊगडलेदु
बलमु लिम्मनि निन्नु – ब्रतिमालगालेदु
पसुल निम्मनि पट्टु – पट्टलेदु

ते. नेनु गोरिन दॊक्कटे – नीलवर्ण
चय्यननु मोक्षमिच्चिन – जालु नाकु
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

006
सी. मंदुंडननि नन्नु – निंद चेसिननेमि?
ना दीनतनु जूचि – नव्व नेमि?
दूरभावमुलेक – तूलनाडिन नेमि?
प्रीतिसेयक वंक – बॆट्ट नेमि?
कक्कसंबुलु पल्कि – वॆक्किरिंचिन नेमि?
तीव्रकोपमुचेत – दिट्ट नेमि?
हॆच्चुमाटलचेत – नॆम्मॆ लाडिन नेमि?
चेरि दापट गेलि – चेयनेमि?

ते. कल्पवृक्षंबुवलॆ नीवु – गल्ग निंक
ब्रजल लक्ष्यंबु नाकेल? – पद्मनाभ ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

007
सी. चित्तशुद्धिग नीकु – सेवजेसॆदगानि
पुडमिलो जनुल मॆ – प्पुलकु गादु
जन्मपावनतकै – स्मरणजेसॆद गानि
सरिवारिलो ब्रति – ष्थलकु गादु
मुक्तिकोसमु नेनु – म्रॊक्कि वेडॆदगानि
दंडिभाग्यमु निमि – त्तंबु गादु
निन्नु बॊगडग विद्य – नेर्चितिनेकानि
कुक्षिनिंडॆडु कूटि – कॊऱकु गादु

ते. पारमार्थिकमुनकु ने बाटुपडिति
गीर्तिकि नपेक्षपडलेदु – कृष्णवर्ण ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

008
सी. श्रवण रंध्रमुल नी – सत्कथल् पॊगडंग
लेश मानंदंबु – लेनिवाडु
पुण्यवंतुलु निन्नु – बूजसेयग जूचि
भावमंदुत्साह – पडनिवाडु
भक्तवर्युलु नी प्र – भावमुल् पॊगडंग
दत्परत्वमुलेक – तलगुवाडु
तनचित्तमंदु नी – ध्यान मॆन्नडु लेक
कालमंतयु वृधा – गडपुवाडु

ते. वसुधलोनॆल्ल व्यर्धुंडु – वाडॆ यगुनु
मऱियु जॆडुगाक यॆप्पुडु – ममतनॊंदि.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

009
सी. गौतमीस्नानान – गडतेऱुद मटन्न
मॊनसि चन्नील्ललो – मुनुगलेनु
तीर्थयात्रलचे गृ – तार्थु डौदमटन्न
बडलि नेमंबु ले – नडपलेनु
दानधर्ममुल स – द्गतिनि जॆंदुदमन्न
घनमुगा नायॊद्द – धनमुलेदु
तपमाचरिंचि सा – र्धकमु नॊंदुदमन्न
निमिषमैन मनस्सु – निलुपलेनु

ते. कष्टमुलकोर्व नाचेत – गादु निन्नु
स्मरणचेसॆद ना यधा – शक्ति कॊलदि.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

010
सी. अर्थिवांड्रकु नीक – हानि जेयुट कंटॆ
दॆंपुतो वसनाभि – दिनुट मेलु
आडुबिड्डलसॊम्मु – लपहरिंचुट कंटॆ
बंड गट्टुक नूत – बडुट मेलु
परुलकांतल बट्टि – बल्मि गूडुट कंटॆ
बडबाग्नि कीलल – बडुट मेलु
ब्रतुकजालक दॊंग – पनुलु चेयुट कंटॆ
गॊंगुतो मुष्टॆत्तु – कॊनुट मेलु

ते. जलजदलनेत्र नी भक्त – जनुलतोडि
जगडमाडॆडु पनिकंटॆ – जावु मेलु
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

011
सी. गार्दभंबुन केल – कस्तूरि तिलकंबु?
मर्कटंबुन केल – मलयजंबु?
शार्धूलमुनक केल – शर्करापूपंबु?
सूकरंबुन केल – चूतफलमु?
मार्जालमुन केल – मल्लॆपुव्वुलबंति?
गुड्लगूबल केल – कुंडलमुलु?
महिषानि केल नि – र्मलमैन वस्त्रमुल्?
बकसंततिकि नेल – पंजरंबु?

ते. द्रोहचिंतन जेसॆडि – दुर्जनुलकु
मधुरमैनट्टि नीनाम – मंत्रमेल?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

012
सी. पसरंबु वंजैन – बसुलकापरि तप्पु
प्रजलु दुर्जनुलैन – प्रभुनि तप्पु
भार्य गय्यालैन – ब्राणनाधुनि तप्पु
तनयुडु दुष्टयिन – तंड्रि तप्पु
सैन्यंबु चॆदिरिन – सैन्यनाधुनि तप्पु
कूतुरु चॆडुगैन – मात तप्पु
अश्वंबु चॆडुगैन – नारोहकुनि तप्पु
दंति दुष्टयिन मा – वंतु तप्पु

ते. इट्टि तप्पुलॆऱुंगक – यिच्चवच्चि
नटुल मॆलगुदु रिप्पु डी – यवनि जनुलु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

013
सी. कोतिकि जलतारु – कुल्लायि येटिकि?
विरजाजि पूदंड – विधव केल?
मुक्किडितॊत्तुकु – मुत्तॆंपु नत्तेल?
नद्द मेमिटिकि जा – त्यंधुनकुनु?
माचकम्मकु नेल – मौक्तिकहारमुल्?
क्रूरचित्तुनकु स – द्गोष्ठु लेल?
ऱंकुबोतुकु नेल – बिंकंपु निष्ठलु?
वावि येटिकि दुष्ट – वर्तनुनकु?

ते. माट निलुकड कुंकरि – मोटु केल?
चॆविटिवानिकि सत्कथ – श्रवण मेल?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

014
सी. मान्यंबुलीय स – मर्धुडॊक्कडु लेडु
मान्यमुल् चॆऱुप स – मर्धु लंत
यॆंडिन यूल्लगो – डॆऱिगिंप डॆव्वडु
बंडिन यूल्लमु – ब्रभुवु लंत
यितडु पेद यटंचु – नॆऱिगिंप डॆव्वंडु
कलवारि सिरु लॆन्न – गलरु चाल
दनयालि चेष्टल – तप्पॆन्न डॆव्वडु
बॆऱकांत ऱंकॆन्न – बॆद्द लंत

ते. यिट्टि दुष्टुल कधिकार – मिच्चिनट्टि
प्रभुवु तप्पु लटंचुनु – बलुकवलॆनु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

015
सी. तल्लिगर्भमुनुंडि – धनमु ते डॆव्वडु
वॆल्लिपोयॆडिनाडु – वॆंटरादु
लक्षाधिकारैन – लवण मन्नमॆ कानि
मॆऱुगु बंगारंबु – म्रिंगबोडु
वित्त मार्जनजेसि – विर्रवीगुटॆ कानि
कूडबॆट्टिन सॊम्मु – तोडरादु
पॊंदुगा मऱुगैन – भूमिलोपल बॆट्टि
दानधर्ममु लेक – दाचि दाचि

ते. तुदकु दॊंगल कित्तुरो – दॊरल कवुनॊ
तेनॆ जुंटीग लिय्यवा – तॆरुवरुलकु?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

016
सी. लोकमं दॆवडैन – लोभिमानवु डुन्न
भिक्ष मर्थिमि जेत – बॆट्टलेडु
तानु बॆट्टकयुन्न – तगवु पुट्टदुगानि
यॊरुलु पॆट्टग जूचि – योर्वलेडु
दातदग्गऱ जेरि – तन मुल्लॆ चॆडिनट्लु
जिह्वतो जाडीलु – चॆप्पुचुंडु
फलमु विघ्नंबैन – बलु संतसमुनंदु
मेलु कल्गिन जाल – मिणुकुचुंडु

ते. श्रीरमानाथ । यिटुवंटि – क्रूरुनकुनु
भिक्षुकुल शत्रुवनि – पेरु पॆट्टवच्चु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

017
सी. तनुवुलो ब्राणमुल् = तरलिपॊय्यॆडिवेल
नी स्वरूपमुनु ध्या – निंचुनतडु
निमिषमात्रमुलोन – निन्नु जेरुनु गानि
यमुनि चेतिकि जिक्कि – श्रमलबडडु
परमसंतोषान – भजन जेसॆडिवारि
पुण्य मेमनवच्चु – भोगिशयन
मोक्षमु नी दास – मुख्युल कगु गानि
नरक मॆक्कडिदय्य – नलिननेत्र

ते. कमलनाभ नी महिमलु – गानलेनि
तुच्छुलकु मुक्तिदॊरकुट – दुर्लभंबु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

018
सी. नीलमेघश्याम । – नीवॆ तंड्रिवि माकु
कमलवासिनि मम्मु – गन्नतल्लि
नी भक्तवरुलंत – निजमैन बांधवुल्
नी कटाक्षमु मा क – नेकधनमु
नी कीर्तनलु माकु – लोक प्रपंचंबु
नी सहायमु माकु – नित्यसुखमु
नी मंत्रमे माकु – निष्कलंकपु विद्य
नी पद ध्यानंबु – नित्यजपमु

ते. तोयजाताक्ष नी पाद – तुलसिदलमु
रोगमुल कौषधमु ब्रह्म – रुद्रविनुत.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

019
सी. ब्रतिकिनन्नाल्लु नी – भजन तप्पनु गानि
मरणकालमुनंदु – मऱतुनेमॊ
यावेल यमदूत – लाग्रहंबुन वच्चि
प्राणमुल् पॆकलिंचि – पट्टुनपुडु
कफ वात पैत्यमुल् – गप्पगा भ्रमचेत
गंप मुद्भवमंदि – कष्टपडुचु
ना जिह्वतो निन्नु – नारायणा यंचु
बिलुतुनो श्रमचेत – बिलुवनॊ

ते. नाटि किप्पुडॆ चेतु नी – नामभजन
तलचॆदनु, जॆवि निडवय्य । – धैर्यमुगनु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

020
सी. पांचभौतिकमु दु – र्बलमैन कायं बि
दॆप्पुडो विडुचुट – यॆऱुकलेदु
शतवर्षमुलदाक – मितमु जॆप्पिरि गानि
नम्मरा दामाट – नॆम्मनमुन
बाल्यमंदो मंचि – प्रायमंदो लेक
मुदिमियंदो लेक – मुसलियंदॊ
यूरनो यडविनो – युदकमध्यमुननो
यॆप्पुडो विडुचुट – येक्षणंबॊ

ते. मरणमे निश्चयमु बुद्धि – मंतुडैन
देहमुन्नंतलो मिम्मु – दॆलियवलयु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

021
सी. तल्लिदंड्रुलु भार्य – तनयु लाप्तुलु बाव
मऱदु लन्नलु मेन – मामगारु
घनमुगा बंधुवुल् – गल्गिनप्पटिकैन
दानु दर्लग वॆंट – दगिलि रारु
यमुनि दूतलु प्राण – मपगरिंचुक पोग
ममततो बोराडि – मान्पलेरु
बलग मंदऱु दुःख – पडुट मात्रमॆ कानि
यिंचुक यायुष्य – मिय्यलेरु

ते. चुट्टमुलमीदि भ्रमदीसि – चूर जॆक्कि
संततमु मिम्मु नम्मुट – सार्थकंबु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

022
सी. इभराजवरद । नि – न्नॆंत बिल्चिनगानि
माऱु पल्क वदेमि – मौनितनमॊ?
मुनिजनार्चित । निन्नु – म्रॊक्कि वेडिनगानि
कनुल जूड वदेमि – गडुसुदनमॊ?
चाल दैन्यमुनॊंदि – चाटु चॊच्चिनगानि
भाग्य मिय्य वदेमि – प्रौढतनमॊ?
स्थिरमुगा नीपाद – सेव जेसॆद नन्न
दॊरकजाल वदेमि – धूर्ततनमॊ?

ते. मोक्षदायक । यिटुवंटि – मूर्खजनुनि
कष्टपॆट्टिन नीकेमि – कडुपुनिंडु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

023
सी. नीमीद कीर्तनल् – नित्यगानमु जेसि
रम्यमॊंदिंप ना – रदुडगानु
सावधानमुग नी – चरण पंकज सेव
सलिपि मॆप्पंपंग – शबरिगानु
बाल्यमप्पटिनुंडि – भक्ति नीयंदुन
गलुगनु ब्रह्लाद – घनुडगानु
घनमुगा नीमीदि – ग्रंथमुल् गल्पिंचि
विनुतिसेयनु व्यास – मुनिनिगानु

ते. साधुडनु मूर्खमति मनु – ष्याधमुडनु
हीनुडनु जुम्मि नीवु – न न्नेलुकॊनुमु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

024
सी. अतिशयंबुग गल्ल – लाडनेर्चितिगानि
पाटिगा सत्यमुल् – पलुकनेर
सत्कार्य विघ्नमुल् – सलुप नेर्चितिगानि
यिष्ट मॊंदग निर्व – हिंपनेर
नॊकरि सॊम्मुकु दोसि – लॊग्ग नेर्चितिगानि
चॆलुवुगा धर्मंबु – सेयनेर
धनमु लिय्यंग व – द्दनग नेर्चितिगानि
शीघ्र मिच्चॆडुनट्लु – चॆप्पनेर

ते. बंकजाताक्ष । ने नति – पातकुडनु
दप्पुलन्नियु क्षमियिंप – दंड्रि वीवॆ ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

025
सी. उर्विलो नायुष्य – मुन्न पर्यंतंबु
माय संसारंबु – मरगि नरुडु
सकल पापमुलैन – संग्रहिंचुनु गानि
निन्नु जेरॆडि युक्ति – नेर्वलेडु
तुदकु गालुनियॊद्दि – दूत लिद्दऱु वच्चि
गुंजुक चनि वारु – ग्रुद्दुचुंड
हिंस कोर्वग लेक – येड्चि गंतुलुवेसि
दिक्कु लेदनि नाल्गु – दिशलु चूड

ते. दन्नु विडिपिंप वच्चॆडि – धन्यु डेडि
मुंदु नीदासुडै युन्न – मुक्ति गलुगु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

026
सी. अधिक विद्यावंतु – लप्रयोजकुलैरि
पूर्णशुंठलु सभा – पूज्युलैरि
सत्यवंतुलमाट – जन विरोधंबायॆ
वदरुबोतुलमाट – वासिकॆक्कॆ
धर्मवादनपरुल् – दारिद्र्यमॊंदिरि
परमलोभुलु धन – प्राप्तुलैरि
पुण्यवंतुलु रोग – भूत पीडितुलैरि
दुष्टमानवुलु व – र्धिष्णुलैरि

ते. पक्षिवाहन । मावंटि – भिक्षुकुलकु
शक्तिलेदायॆ निक नीवॆ – चाटु माकु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

027
सी. भुजबलंबुन बॆद्द – पुलुल जंपगवच्चु
पामुकंठमु जेत – बट्टवच्चु
ब्रह्म राक्षसकोट्ल – बाऱद्रोलगवच्चु
मनुजुल रोगमुल् – मान्पवच्चु
जिह्व किष्टमुगानि – चेदु म्रिंगगवच्चु
बदनु खड्गमु चेत – नदमवच्चु
गष्टमॊंदुचु मुंड्ल – कंपलो जॊरवच्चु
दिट्टुबोतुल नोल्लु – कट्टवच्चु

ते. बुडमिलो दुष्टुलकु ज्ञान – बोध तॆलिपि
सज्जनुल जेयले डॆंत – चतुरुदैन.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

028
सी. अवनिलोगल यात्र – लन्नि चेयगवच्चु
मुख्युडै नदुलंदु – मुनुगवच्चु
मुक्कुपट्टुक संध्य – मॊनसि वार्वगवच्चु
दिन्नगा जपमाल – द्रिप्पवच्चु
वेदाल कर्थंबु – विऱिचि चॆप्पगवच्चु
श्रेष्ठ् क्रतुवु लॆल्ल – जेयवच्चु
धनमु लक्षलु कोट्लु – दानमिय्यगवच्चु
नैष्ठिकाचारमुल् – नडुपवच्चु

ते. जित्त मन्यस्थलंबुन – जेरकुंड
नी पदांभोजमुलयंदु – निलपरादु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

029
सी. कर्णयुग्ममुन नी – कथलु सोकिनजालु
पॆद्द पोगुल जोल्लु – पॆट्टिनट्लु
चेतु लॆत्तुचु बूज – सेयगल्गिनजालु
तोरंपु कडियालु – दॊडिगिनट्लु
मॊनसि मस्तकमुतो – म्रॊक्क गल्गिनजालु
चॆलुवमैन तुरायि – चॆक्किनट्लु
गलमु नॊव्वग निन्नु – बलुक गल्गिनजालु
विंतगा गंठीलु – वेसिनट्लु

ते. पूनि निनु गॊल्चुटे सर्व – भूषणंबु
लितर भूषणमुल निच्च – गिंपनेल.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

030
सी. भुवनरक्षक । निन्नु – बॊगडनेरनि नोरु
व्रज कगोचरमैन – पाडुबॊंद
सुरवरार्चित । निन्नु – जूडगोरनि कनुल्
जलमुलोपल नॆल्लि – सरपुगुंड्लु
श्रीरमाधिम । नीकु – सेवजेयनि मेनु
कूलि कम्मुडुवोनि – कॊलिमितित्ति
वेड्कतो नीकथल् – विननि कर्णमुलैन
गठिनशिलादुल – गलुगु तॊललु

ते. पद्मलोचन नीमीद – भक्तिलेनि
मानवुडु रॆंडुपादाल – महिषमय्य.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

031
सी. अतिविद्यनेर्चुट – अन्नवस्त्रमुलके
पसुल नार्जिंचुट – पालकॊऱकॆ
सतिनि बॆंड्लाडुट – संसार सुखमुके
सुतुल बोषिंचुट – गतुलकॊऱकॆ
सैन्यमुल् गूर्चुट – शत्रुजयमुनके
सामु नेर्चुटलॆल्ल – चावुकॊऱकॆ
दानमिच्चुटयु मुं – दटि संचितमुनके
घनमुगा जदुवुट – कडुपु कॊऱकॆ

ते. यितर कामंबु गोरक – सततमुगनु
भक्ति नीयंदु निलुपुट – मुक्ति कॊऱकॆ
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

032
सी. धरणिलो वेयेंड्लु – तनुवु निल्वगबोदु
धन मॆप्पटिकि शाश्व – तंबु गादु
दारसुतादुलु – तनवॆंट रालेरु
भ्रुत्युलु मृतिनि द – प्पिंपलेरु
बंधुजालमु तन्नु – ब्रतिकिंचुकोलेरु
बलपराक्रम मेमि – पनिकि रादु
घनमैन सकल भा – ग्यं बॆंत गल्गिन
गोचिमात्रंबैन – गॊनुचुबोडु

ते. वॆर्रि कुक्कल भ्रमलन्नि – विडिचि निन्नु
भजन जेसॆडिवारिकि – बरमसुखमु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

033
सी. नरसिंह । नाकु दु – र्णयमुले मॆंडायॆ
सुगुण मॊक्कटिलेदु – चूड जनिन
नन्यकांतल मीद – नाश मानगलेनु
नॊरुल क्षेममु चूचि – योर्वलेनु
इटुवंटि दुर्बुद्धु – लिन्नि ना कुन्नवि
नेनु जेसॆडिवन्नि – नीचकृतुलु
नावंटि पापिष्ठि – नरुनि भूलोकान
बुट्टजेसिति वेल – भोगिशयन ।

ते. अब्जदलनेत्र । नातंड्रि – वैन फलमु
नेरमुलु गाचि रक्षिंपु – नीवॆ दिक्कु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

034
सी. धीरत बरुल निं – दिंप नेर्चिति गानि
तिन्नगा निनु ब्रस्तु – तिंपनैति
बॊरुगु कामिनुलंदु – बुद्धि निल्पिति गानि
निन्नु संततमु ध्या – निंपनैति
बॆरिकिमुच्चट लैन – मुरिसि विंटिनिगानि
यॆंचि नीकथ लाल – किंचनैति
गौतुकंबुन बात – कमु गडिंचितिगानि
हॆच्चु पुण्यमु संग्र – हिंपनैति

ते. नवनिलो नेनु जन्मिंचि – नंदु केमि
सार्थकमु गानरादायॆ – स्वल्पमैन.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

035
सी. अंत्यकालमुनंदु – नायासमुन निन्नु
दलतुनो तलपनो – तलतु निपुडॆ
नरसिंह । नरसिंह । – नरसिंह । लक्ष्मीश ।
दानवांतक । कोटि – भानुतेज ।
गोविंद । गोविंद । – गोविंद । सर्वेश ।
पन्नगाधिपशायि । – पद्मनाभ ।
मधुवैरि । मधुवैरि । – मधुवैरि । लोकेश ।
नीलमेघशरीर । निगमविनुत ।

ते. ई विधंबुन नीनाम – मिष्टमुगनु
भजनसेयुचु नुंदु ना – भावमंदु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

036
सी. आयुरारोग्य पु – त्रार्थ संपदलन्नि
कलुगजेसॆडि भार – कर्त वीवॆ
चदुवु लॆस्सग नेर्पि – सभलो गरिष्ठाधि
कार मॊंदिंचॆडि – घनुड वीवॆ
नडक मंचिदि पॆट्टि – नरुलु मॆच्चेडुनट्टि
पेरु रप्पिंचॆडि – पॆद्द वीवॆ
बलुवैन वैराग्य – भक्तिज्ञानमुलिच्चि
मुक्ति बॊंदिंचॆडु – मूर्ति वीवॆ

ते. अवनिलो मानवुल कन्नि – यासलिच्चि
व्यर्थुलनु जेसि तॆलिपॆडि – वाड वीवॆ.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

037
सी. काय मॆंत भयान – गापाडिननुगानि
धात्रिलो नदि चूड – दक्क बोदु
एवेल नेरोग – मेमरिंचुनॊ? सत्त्व
मॊंदंग जेयु ने – चंदमुननु
औषधंबुलु मंचि – वनुभविंचिन गानि
कर्म क्षीणंबैन गानि – विडदु;
कोटिवैद्युलु गुंपु – गूडिवच्चिन गानि
मरण मय्यॆडु व्याधि – मान्पलेरु

ते. जीवुनि प्रयाणकालंबु – सिद्धमैन
निलुचुना देह मिंदॊक्क – निमिषमैन?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

038
सी. जंदॆ मिंपुग वेसि – संध्य वार्चिन नेमि
ब्रह्म मंदक काडु – ब्राह्मणुंडु
तिरुमणि श्रीचूर्ण – गुरुरेख लिडिननु
विष्णु नॊंदक काडु – वैष्णवुंडु
बूदिनि नुदुटनु – बूसिकॊनिन नेमि
शंभु नॊंदक काडु – शैवजनुडु
काषाय वस्त्रालु – गट्टि कप्पिन नेमि
याश पोवक काडु – यतिवरुंडु

ते. ऎन्नि लौकिकवेषालु – गट्टुकॊनिन
गुरुनि जॆंदक सन्मुक्ति – दॊरकबोदु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

039
सी. नरसिंह । ने निन्नु – नम्मिनंदुकु जाल
नॆनरु नायंदुंचु – नॆम्मनमुन
नन्नि वस्तुवुलु नि – न्नडिगि वेसटपुट्टॆ
निंकनैन गटाक्ष – मिय्यवय्य
संतसंबुन नन्नु – स्वर्गमंदे युंचु
भूमियंदे युंचु – भोगशयन ।
नयमुगा वैकुंठ – नगरमंदे युंचु
नरकमंदे युंचु – नलिननाभ ।

ते. ऎचट नन्नुंचिननुगानि – यॆपुडु निन्नु
मऱचि पोकुंड नीनाम – स्मरणनॊसगु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

040
सी. देह मुन्नवऱकु – मोहसागरमंदु
मुनुगुचुंदुरु शुद्ध – मूढजनुलु
सललितैश्वर्यमुल् – शाश्वतं बनुकॊनि
षड्भ्रमलनु मान – जाल रॆवरु
सर्वकालमु माय – संसार बद्धुलै
गुरुनि कारुण्यंबु गोरुकॊनरु
ज्ञान भक्ति विरक्तु – लैन पॆद्दल जूचि
निंद जेयक – तामु निलुवलेरु

ते. मत्तुलैनट्टि दुर्जाति – मनुजुलॆल्ल
निन्नु गनलेरु मॊदटिके – नीरजाक्ष.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

041
सी. इललोन ने जन्म – मॆत्तिनप्पटिनुंडि
बहु गडिंचितिनय्य – पातकमुलु
तॆलिसि चेसिति गॊन्नि – तॆलियजालक चेसि
बाध नॊंदिति नय्य – पद्मनाभ
अनुभविंचॆडु नप्पु – दति प्रयासंबंचु
ब्रजलु चॆप्पग जाल – भयमु गलिगॆ
नॆगिरि पोवुटकुनै – ये युपायंबैन
जेसि चूतमटन्न – जेतगादु

ते. सूर्यशशिनेत्र । नीचाटु – जॊच्चि नानु
कलुषमुलु द्रुंचि नन्नेलु – कष्टमनक.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

042
सी. तापसार्चित । नेनु – पापकर्मुडनंचु
नाकु वंकलबॆट्ट – बोकुचुम्मि
नाटिकि शिक्षलु – नन्नु चेयुटकंटॆ
नेडु सेयुमु नीवु – नेस्तमनक
अतिभयंकरुलैन – यमदूतलकु नन्नु
नॊप्पगिंपकु मय्य – युरगशयन ।
नी दासुलनु बट्टि – नीवु दंडिंपंग
वद्दु वद्दन रॆंत – पॆद्दलैन

ते. दंड्रिवै नीवु परपीड – दगुलजेय
वासिगल पेरु कपकीर्ति – वच्चुनय्य.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

043
सी. धरणिलोपल नेनु – तल्लिगर्भमुनंदु
बुट्टिनप्पटिनुंडि – पुण्यमॆऱुग
नेकादशीव्रतं – बॆन्न डुंडुग लेदु
तीर्थयात्रलकैन – दिरुगलेदु
पारमार्थिकमैन – पनुलु चेयगलेदु
भिक्ष मॊक्कनिकैन – बॆट्टलेदु
ज्ञानवंतुलकैन – बूनि म्रॊक्कगलेदु
इतर दानमुलैन – निय्यलेदु

ते. नलिनदलनेत्र । निन्नु ने – नम्मिनानु
जेरि रक्षिंपवे नन्नु – शीघ्रमुगनु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

044
सी. अडविपक्षुल कॆव्व – डाहार मिच्चॆनु
मृगजाति कॆव्वडु – मेतबॆट्टॆ
वनचरादुलकु भो – जन मॆव्व डिप्पिंचॆ
जॆट्ल कॆव्वडु नील्लु – चेदिपोसॆ
स्त्रीलगर्भंबुन – शिशुवु नॆव्वडु पॆंचॆ
फणुल कॆव्वडु पोसॆ – बरग बालु
मधुपालि कॆव्वडु – मकरंद मॊनरिंचॆ
बसुल मॆव्व डॊसंगॆ – बच्चिपूरि

ते. जीवकोट्लनु बोषिंप – नीवॆकानि
वेऱॆ यॊक दात लेडय्य – वॆदकिचूड.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

045
सी. दनुजारि । नावंटि – दासजालमु नीकु
कोटि संख्य गलारु – कॊदुव लेदु
बंट्लसंदडिवल्ल – बहुपराकै नन्नु
मऱचि पोकुमु भाग्य – महिमचेत
दंडिगा भ्रुत्युलु – दगिलि नीकुंडंग
बक्कबं टेपाटि – पनिकि नगुनु?
नीवु मॆच्चॆडि पनुल् – नेनु जेयगलेक
यिंत वृथाजन्म – मॆत्तिनानु

ते. भूजनुललोन ने नप्र – योजकुडनु
गनुक नी सत्कटाक्षंबु – गलुगजेयु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

046
सी. कमललोचन । नन्नु – गन्नतंड्रिविगान
निन्नु नेमऱकुंटि – नेनु विडक
युदरपोषणकुनै – यॊकरि ने नाशिंप
नेर ना कन्नंबु – नीवु नडपु
पॆट्टले नंटिवा – पिन्न पॆद्दललोन
दगवु किप्पुडु दीय – दलचिनानु
धनमु भारंबैन – दलकिरीटमु नम्मु
कुंडलंबुलु पैडि – गॊलुसु लम्मु

ते. कॊसकु नी शंख चक्रमुल् – कुदुवबॆट्टि
ग्रासमु नॊसंगि पोषिंचु – कपटमुडिगि.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

047
सी. कुवलयश्याम । नी – कॊलुवु चेसिन नाकु
जीत मॆंदुकु मुट्ट – जॆप्पवैति
मंचिमाटलचेत – गॊंचॆमिय्यगलेवु
कलहमौ निक जुम्मि – खंडितमुग
नीवु साधुवु गान – निंत पर्यंतंबु
चनवुचे निन्नाल्लु – जरुपवलसॆ
निक ने सहिंप नी – विपुडु नन्नेमैन
शिक्ष चेसिन जेयु – सिद्धमयिति

ते. नेडु करुणिंपकुंटिवा – निश्चयमुग
दॆगबडिति चूडु नीतोड – जगडमुनकु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

048
सी. हरि । नीकु बर्यंक – मैन शेषुडु चाल
बवनमु भक्षिंचि – ब्रतुकुचुंडु
ननुवुगा नीकु वा – हनमैन खगराजु
गॊप्पपामुनु नोट – गॊऱुकुचुंडु
अदिगाक नी भार्य – यैन लक्ष्मीदेवि
दिनमु पेरंटंबु – दिरुगुचुंडु
निन्नु भक्तुलु पिल्चि – नित्यपूजलु चेसि
प्रेम बक्वान्नमुल् – पॆट्टुचुंड्रु

ते. स्वस्थमुग नीकु ग्रासमु – जरुगुचुंडु
गासु नी चेति दॊकटैन – गादु व्ययमु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

049
सी. पुंडरीकाक्ष । ना – रॆंडु कन्नुल निंड
निन्नु जूचॆडि भाग्य – मॆन्नडय्य
वासिगा ना मनो – वांछ दीरॆडुनट्लु
सॊगसुगा नीरूपु – चूपवय्य
पापकर्मुनि कंट – बडकपोवुदमंचु
बरुषमैन प्रतिज्ञ – बट्टिनावॆ?
वसुधलो बतित पा – वनुड वी वंचु ने
बुण्यवंतुलनोट – बॊगड विंटि

ते. नेमिटिकि विस्तरिंचॆ नी – किंत कीर्ति
द्रोहिनैननु ना कीवु – दॊरकरादॆ?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

050
सी. पच्चि चर्मपु दित्ति – पसलेदु देहंबु
लोपल नंतट – रोय रोत
नरमुलु शल्यमुल् – नवरंध्रमुलु रक्त
मांसंबु कंडलु – मैल तित्ति
बलुवैन यॆंड वा – नल कोर्व दिंतैन
दालले दाकलि – दाहमुलकु
सकल रोगमुलकु – संस्थानमॆ युंडु
निलुव दस्थिरमैन – नीटिबुग्ग

ते. बॊंदिलो नुंडु प्राणमुल् – पोयिनंत
गाटिके गानि कॊऱगादु – गव्वकैन.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

051
सी. पलुरोगमुलकु नी – पादतीरमॆ कानि
वलपु मंदुलु नाकु – वलदु वलदु
चॆलिमि सेयुचु नीकु – सेव जेसॆद गान
नी दासकोटिलो – निलुपवय्य
ग्रहभयंबुनकु ज – क्रमु दलचॆदगानि
घोररक्षलु गट्ट – गोरनय्य
पामुकाटुकु निन्नु – भजन जेसॆदगानि
दानि मंत्रमु नेनु – तलपनय्य

ते. दॊरिकितिवि नाकु दंडि वै – द्युडवु नीवु
वेयिकष्टालु वच्चिनन् – वॆऱवनय्य.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

052
सी. कूटिकोसरमु ने – गॊऱगानि जनुलचे
बलुगद्दरिंपुलु – पडगवलसॆ?
दार सुत भ्रम – दगिलियुंडगगदा
देशदेशमुलॆल्ल – दिरुगवलसॆ?
बॆनु दरिद्रत पैनि – बॆनगियुंडगगदा
चेरि नीचुलसेव – चेयवलसॆ?
नभिमानमुलु मदि – नंटियुंडगगदा
परुल जूचिन भीति – पडगवलसॆ?

ते. निटुल संसारवारिधि – नीदलेक
वेयिविधमुल निन्नु ने – वेडुकॊंटि.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

053
सी. साधु सज्जनुलतो – जगडमाडिन गीडु
कवुलतो वैरंबु – गांच गीडु
परम दीनुल जिक्क – बट्टि कॊट्टिन गीडु
भिक्षगांड्रनु दुःख – पॆट्ट गीडु
निरुपेदलनु जूचि – निंदजेसिन गीडु
पुण्यवंतुल दिट्ट – बॊसगु गीडु
सद्भक्तुलनु दिर – स्कारमाडिन गीडु
गुरुनि द्रव्यमु दोचु – कॊनिन गीडु

ते. दुष्टकार्यमु लॊनरिंचु – दुर्जनुलकु
घनतरंबैन नरकंबु – गट्टिमुल्लॆ.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

054
सी. परुलद्रव्यमुमीद – भ्रांति नॊंदिनवाडु
परकांतल नपेक्ष – पडॆडुवाडु
अर्थुल वित्तंबु – लपहरिंचॆडुवाडु
दानमिय्यंग व – द्दनॆडिवाडु
सभललोपल निल्चि – चाडिचॆप्पॆडिवाडु
पक्षपु साक्ष्यंबु – पलुकुवाडु
विष्णुदासुल जूचि – वॆक्किरिंचॆडिवाडु
धर्मसाधुल दिट्ट – दलचुवाडु

ते. प्रजल जंतुल हिंसिंचु – पातकुंडु
कालकिंकर गदलचे – गष्टमॊंदु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

055
सी. नरसिंह । ना तंड्रि – नन्नेलु नन्नेलु
कामितार्थमु लिच्चि – कावु कावु
दैत्यसंहार । चाल – दययुंचु दययुंचु
दीनपोषक । नीवॆ – दिक्कु दिक्कु
रत्नभूषितवक्ष । – रक्षिंचु रक्षिंचु
भुवनरक्षक । नन्नु – ब्रोवु ब्रोवु
मारकोटिसुरूप । – मन्निंचु मन्निंचु
पद्मलोचन । चेयि – पट्टु पट्टु

ते. सुरविनुत । नेनु नीचाटु – जॊच्चिनानु
ना मॊऱालिंचि कडतेर्चु – नागशयन ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

056
सी. नी भक्तुलनु गनुल् – निंड जूचियु रॆंडु
चेतुल जोहारु – सेयुवाडु
नेर्पुतो नॆवरैन – नी कथल् चॆप्पंग
विनयमंदुचु जाल – विनॆडुवाडु
तन गृहंबुनकु नी – दासुलु रा जूचि
पीटपै गूर्चुंड – बॆट्टुवाडु
नीसेवकुल जाति – नीतु लॆन्नक चाल
दासोह मनि चेर – दलचुवाडु

ते. परमभक्तुंडु धन्युंडु – भानुतेज ।
वानि गनुगॊन्न बुण्यंबु – वसुधलोन.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

057
सी. पक्षिवाहन । नेनु – ब्रतिकिनन्निदिनालु
कॊंडॆगांड्रनु गूडि – कुमतिनैति
नन्नवस्त्रमु लिच्चि – यादरिंपुमु नन्नु
गन्नतंड्रिवि नीवॆ – कमलनाभ ।
मरण मय्यॆडिनाडु – ममततो नीयॊद्दि
बंट्ल दोलुमु मुंदु – ब्रह्मजनक ।
इनजभटावलि – यीडिचिकॊनिपोक
करुणतो नायॊद्द – गाव लुंचु

ते. कॊसकु नी सन्निधिकि बिल्चु – कॊनियु नीकु
सेवकुनि जेसिकॊनवय्य – शेषशयन ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

058
सी. निगमादिशास्त्रमुल् – नेर्चिन द्विजुडैन
यज्ञकर्तगु सोम – याजियैन
धरणिलोपल ब्रभा – त स्नानपरुडैन
नित्यसत्कर्मादि – निरतुडैन
नुपवास नियमंबु – लॊंदु सज्जनुडैन
गाविवस्त्रमुगट्टु – घनुडुनैन
दंडिषोडशमहा – दानपरुंडैन
सकल यात्रलु सल्पु – सरसुडैन

ते. गर्वमुन गष्टपडि निन्नु – गानकुन्न
मोक्षसाम्राज्य मॊंदडु – मोहनांग ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

059
सी. पंजरंबुन गाकि – बट्टि युंचिन लॆस्स
पलुकुने विंतैन – चिलुकवलॆनु?
गार्दभंबुनु दॆच्चि – कल्लॆमिंपुगवेय
दिरुगुने गुर्रंबु – तीरुगानु?
ऎनुपपोतुनु माव – टी डु शिक्षिंचिन
नडचुने मदवार – णंबुवलॆनु?
पॆद्दपिट्टनु मेत – बॆट्टि पॆंचिन ग्रॊव्वि
सागुने वेटाडु – डेगवलॆनु?

ते. कुजनुलनु दॆच्चि नी सेव – कॊऱकु बॆट्ट
वांछतो जेतुरे भक्त – वरुलवलॆनु?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

060
सी. नीकु दासुड नंटि – निन्नु नम्मुकयुंटि
गान नापै नेडु – करुणजूडु
दोसिलॊग्गिति नीकु – द्रोह मॆन्नगबोकु
पद्मलोचन । नेनु – परुडगानु
भक्ति नीपै नुंचि – भजन जेसॆद गानि
परुल वेडनु जुम्मि – वरमु लिम्मु
दंडिदातवु नीवु – तडवुसेयक कावु
घोरपातकराशि – गॊट्टिवैचि

ते. शीघ्रमुग गोर्कु लीडेर्चु – चिंत दीर्चु
निरतमुग नन्नु बोषिंचु – नॆनरु नुंचु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

061
सी. विद्य नेर्चिति नंचु – विर्रवीगगलेदु
भाग्यवंतुड नंचु – बलुकलेदु
द्रव्यवंतुड नंचु – दऱचु निक्कगलेदु
निरतदानमुलैन – नॆऱपलेदु
पुत्रवंतुड नंचु – बॊगडुचुंडगलेदु
भ्रुत्यवंतुड नंचु – बॊगडलेदु
शौर्यवंतुड नंचु – संतसिंपगलेदु
कार्यवंतुड नंचु – गडपलेदु

ते. नलुगुरिकि मॆप्पुगानैन – नडुवलेदु
नलिनदलनेत्र । निन्नु ने – नम्मिनानु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

062
सी. अतिलोभुलनु भिक्ष – मडुगबोवुट रोत
तनद्रव्य मॊकरिंट – दाच रोत
गुणहीनु डगुवानि – कॊलुवु गॊल्चुट रोत
यॊरुल पंचलक्रिंद – नुंड रोत
भाग्यवंतुनितोड – बंतमाडुट रोत
गुऱिलेनि बंधुल – गूड रोत
आदायमुलु लेक – यप्पुदीयुट रोत
जार चोरुल गूडि – चनुट रोत

ते. यादिलक्ष्मीश । नीबंट – नैतिनय्य ।
यिंक नॆडबासि जन्मंबु – लॆत्त रोत.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

063
सी. वॆर्रिवानिकि नेल – वेदाक्षरंबुलु?
मोटुवानिकि मंचि – पाट लेल?
पसुलकापरि केल – परतत्त्वबोधलु?
विटकानि केटिको – विष्णुकथलु?
वदरु शुंठल केल – व्रात पुस्तकमुलु?
तिरुगु द्रिम्मरि केल – देवपूज?
द्रव्यलोभिकि नेल – धातृत्व गुणमुलु?
दॊंगबंटुकु मंचि – संग तेल?

ते. क्रूरजनुलकु नीमीद – गोरि केल?
द्रोहि पापात्मुनकु दया – दुःख मेल?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

064
सी. ना तंड्रि नादात – नायिष्टदैवमा
नन्नु मन्ननसेयु – नारसिंह ।
दययुंचु नामीद – दप्पुलन्नि क्षमिंचु
निगमगोचर । नाकु – नीवॆ दिक्कु
ने दुरात्मुड नंचु – नीमनंबुन गोप
गिंपबोकुमु स्वामि । – केवलमुग
मुक्तिदायक नीकु – म्रॊक्किनंदुकु नन्नु
गरुणिंचि रक्षिंचु – कमलनाभ ।

ते. दंडिदॊर वंचु नीवॆंट – दगिलिनानु
नेडु प्रत्यक्षमै नन्नु – निर्वहिंपु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

065
सी. वेमाऱु नीकथल् – विनुचु नुंडॆडिवाडु
परुल मुच्चटमीद – भ्रांति पडडु
अगणितंबुग निन्नु – बॊगड नेर्चिनवाडु
चॆड्डमाटलु नोट – जॆप्पबोडु
आसक्तिचेत नि – न्ननुसरिंचॆडिवाडु
धनमदांधुलवॆंट – दगुल बोडु
संतसंबुन निन्नु – स्मरणजेसॆडिवाडु
चॆलगि नीचुलपेरु – दलपबोडु

ते. निन्नु नम्मिन भक्तुंडु – निश्चयमुग
गोरि चिल्लर वेल्पुल – गॊल्वबोडु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

066
सी. ने नॆंत वेडिन – नी केल दयरादु?
पलुमाऱु पिलिचिन – बलुक वेमि?
पलिकिन नी कुन्न – पद वेमिबोवु? नी
मोमैन बॊडचूप – वेमि नाकु?
शरणु जॊच्चिनवानि – सवरिंपवलॆ गाक
परिहरिंचुट नीकु – बिरुदु गादु
नीदासुलनु नीवु – निर्वहिंपक युन्न
बरु लॆव्व रगुदुरु – पंकजाक्ष ।

ते. दात दैवंबु तल्लियु – दंड्रि वीवॆ
नम्मियुन्नानु नीपाद – नलिनमुलनु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

067
सी. वेदमुल् चदिवॆडु – विप्रवर्युंडैन
रणमु साधिंचॆडु – राजॆयैन
वर्तककृषिकुडौ – वैश्यमुख्युंडैन
बरिचगिंचॆडु शूद्र – वर्युडयिन
मॆच्चुखड्गमु बट्टि – मॆऱयु म्लेच्छुंडैन
ब्रजल कक्कऱपडु – रजकुडैन
चर्म मम्मॆडि हीन – चंडालनरुडैन
नी महीतलमंदु – नॆव्वडैन

ते. निन्नु गॊनियाडुचुंडॆना – निश्चयमुग
वाडु मोक्षाधिकारि यी – वसुधलोन.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

068
सी. सकलविद्यलु नेर्चि – सभ जयिंपगवच्चु
शूरुडै रणमंदु – बोरवच्चु
राजराजै पुट्टि – राज्य मेलगवच्चु
हेम गोदानंबु – लिय्यवच्चु
गगनमं दुन्न चु – क्कल नॆंचगावच्चु
जीवरासुल पेल्लु – चॆप्पवच्चु
नष्टांगयोगमु – लभ्यसिंपगवच्चु
मेक रीतिग नाकु – मॆसववच्चु

ते. तामरसगर्भ हर पुरं – दरुलकैन
निन्नु वर्णिंप दरमौनॆ – नीरजाक्ष ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

069
सी. नरसिंह । नीवंटि – दॊरनु संपादिंचि
कुमति मानवुल ने – गॊल्वजाल
नॆक्कु वैश्वर्यंबु – लिय्यलेकुन्ननु
बॊट्टकुमात्रमु – पोयरादॆ?
घनमुगा दिदि नीकु – करवुन बोषिंप
गष्ट मॆंतटि स्वल्प – कार्यमय्य?
पॆट्टजालक येल – भिक्षमॆत्तिंचॆदु
नन्नु बीदनु जेसि – ना वदेमि?

ते. अमल । कमलाक्ष । ने निट्लु – श्रमपडंग
गन्नुलकु बंडुवै नीकु – गानबडुनॆ?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

070
सी. वनरुहनाभ । नी – वंक जेरिति नेनु
गट्टिगा ननु गावु – कावु मनुचु
वच्चिनंदुकु वेग – वरमु लिय्यककानि
लेवबोयिन निन्नु – लेवनिय्य
गूर्चुंडबॆट्टि नी – कॊंगु गट्टिग बट्टि
पुच्चुकॊंदुनु जूडु – भोगिशयन ।
यीवेल नी कड्ड – मॆवरु वच्चिनगानि
वारिकैननु लॊंगि – वडकबोनु

ते. गोपगाडनु नीवु ना – गुणमु तॆलिसि
यिप्पुडे नन्नु रक्षिंचि – येलुकॊम्मु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

071
सी. प्रह्लादु डेपाटि – पैडि कानुक लिच्चॆ?
मदगजं बॆन्निच्चॆ – मौक्तिकमुलु?
नारदुं डॆन्निच्चॆ – नगलु रत्नंबु? ल
हल्य नी के यग्र – हार मिच्चॆ?
उडुत नी केपाटि – यूडिगंबुलु चेसॆ?
घनविभीषणु डेमि – कट्न मिच्चॆ?
पंचपांडवु लेमि – लंच मिच्चिरि नीकु?
द्रौपदि नी कॆंत – द्रव्य मिच्चॆ?

ते. नीकु वीरंद ऱयिनट्लु – नेनु गान?
यॆंदु कनि नन्नु रक्षिंप – विंदुवदन ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

072
सी. वांछतो बलिचक्र – वर्तिदग्गर जेरि
भिक्षमॆत्तिति वेल – बिडियपडक?
यडविलो शबरि दि – य्यनि फला लंदिय्य
जेतुलॊग्गिति वेल – सिग्गुपडक?
वेड्कतो वेवेग – विदुरुनिंटिकि नेगि
विंदुगॊंटि वदेमि – वॆलितिपडक?
अडुकु लल्पमु कुचे – लुडु गडिंचुक तेर
बॊक्कसागिति वेल – लॆक्कगॊनक?

ते. भक्तुलकु नीवु पॆट्टुट – भाग्यमौनु
वारि काशिंचितिवि तिंडि – वाड वगुचु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

073
सी. स्तंभमं दुदयिंचि – दानवेंद्रुनि द्रुंचि
करुणतो ब्रह्लादु – गाचिनावु
मकरिचे जिक्कि सा – मजमु दुःखिंचंग
गृपयुंचि वेग र – क्षिंचिनावु
शरणंचु ना विभी – षणुडु नी चाटुन
वच्चिनप्पुडॆ लंक – निच्चिनावु
आ कुचेलुडु चेरॆ – डटुकु लर्पिंचिन
बहुसंपदल निच्चि – पंपिनावु

ते. वारिवलॆ नन्नु बोषिंप – वशमुगादॆ?
यंत वलपक्ष मेल श्री – कांत । नीकु?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

074
सी. व्यासु डे कुलमंदु – वासिगा जन्मिंचॆ?
विदुरु डे कुलमंदु – वृद्धि बॊंदॆ?
गर्णु डेकुलमंदु – घनमुगा वर्धिल्लॆ?
ना वसिष्ठुं डॆंदु – नवतरिंचॆ?
निंपुगा वाल्मीकि – ये कुलंबुन बुट्टॆ?
गुहु डनु पुण्यु डे – कुलमुवाडु?
श्रीशुकु डॆक्कट – जॆलगि जन्मिंचॆनु?
शबरि येकुलमंदु – जन्ममॊंदॆ?

ते. ने कुलंबुन वी रिंद – ऱॆच्चिनारु?
नीकृपापात्रुलकु जाति – नीतु लेल?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

075
सी. वसुधास्थलंबुन – वर्णहीनुडु गानि
बहुल दुराचार – परुडु गानि
तडसि कासिय्यनि – धर्मशून्युडु गानि
चदुवनेरनि मूढ – जनुडु गानि
सकलमानवुलु मॆ – च्चनि कृतघ्नुडु गानि
चूड सॊंपुनु लेनि – शुंठ गानि
अप्रतिष्ठलकु लो – नैन दीनुडु गानि
मॊदटि के मॆऱुगनि – मोटु गानि

ते. प्रतिदिनमु नीदु भजनचे – बरगुनट्टि
वानि के वंक लेदय्य – वच्चु मुक्ति.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

076
सी. इभकुंभमुलमीदि – कॆगिरॆडि सिंगंबु
मुट्टुने कुऱुचैन – मूषकमुनु?
नवचूतपत्रमुल् – नमलुचुन्न पिकंबु
गॊऱुकुने जिल्लेडु – कॊनलु नोट?
अरविंदमकरंद – मनुभविंचॆडि तेटि
पोवुने पल्लेरु – पूलकडकु?
ललित मैन रसाल – फलमु गोरॆडि चिल्क
मॆसवुने भमत नु – म्मॆत्तकाय?

ते. निलनु नीकीर्तनलु पाड – नेर्चिनतडु
परुलकीर्तन बाडुने – यरसि चूड?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

077
सी. सर्वेश । नीपाद – सरसिजद्वयमंदु
जित्त मुंपगलेनु – जॆदरकुंड
नीवैन दययुंचि – निलिचि युंडॆडुनट्लु
चेरि नन्निपु डेलु – सेवकुडनु
वनजलोचन । नेनु – वट्टि मूर्खुड जुम्मि
नीस्वरूपमु जूड – नेर्पु वेग
तन कुमारुन कुग्गु – तल्लि वोसिनयट्लु
भक्तिमार्गं बनु – पालु पोसि

ते. प्रेमतो नन्नु बोषिंचि – पॆंचुकॊनुमु
घनत कॆक्किंचु नीदास – गणमुलोन.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

078
सी. जीमूतवर्ण । नी – मोमुतो सरिराक
कमलारि यतिकलं – कमुनु बडसॆ
सॊगसैन नी नेत्र – युगमुतो सरिराक
नलिनबृंदमु नील्ल – नडुम जेरॆ
गरिराजवरद । नी – गलमुतो सरिराक
पॆद्दशंखमु बॊब्ब – पॆट्ट बॊडगॆ
श्रीपति । नीदिव्य – रूपुतो सरि राक
पुष्पबाणुडु नीकु – बुत्रु डय्यॆ

ते. निंदिरादेवि निन्नु मो – हिंचि विडक
नीकु बट्टमहिषि यय्यॆ – निश्चयमुग.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

079
सी. हरिदासुलनु निंद – लाडकुंडिन जालु
सकल ग्रंथम्मुलु – चदिविनट्लु
भिक्ष मिय्यंग द – प्पिंपकुंडिन जालु
जेमुट्टि दानंबु – चेसिनट्लु
मिंचि सज्जनुल वं – चिंचकुंडिन जालु
निंपुगा बहुमान – मिच्चिनट्लु
देवाग्रहारमुल् – दीयकुंडिन जालु
गनककंबपु गुल्लु – गट्टिनट्लु

ते. ऒकरि वर्शाशनमु मुंच – कुन्न जालु
बेरुकीर्तिग सत्रमुल् – पॆट्टिनट्लु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

080
सी. इहलोकसौख्यमु – लिच्चगिंचॆद मन्न
देह मॆप्पटिकि दा – स्थिरत नॊंद
दायुष्य मुन्न प – र्यंतंबु पटुतयु
नॊक्कतीरुन नुंड – दुर्विलोन
बाल्ययुवत्वदु – र्बलवार्धकमु लनु
मूटिलो मुनिगॆडि – मुऱिकिकॊंप
भ्रांतितो दीनि गा – पाडुद मनुमॊन्न
गालमृत्युवुचेत – गोलुपोवु

ते. नम्मरा दय्य । यिदि माय – नाटकंबु
जन्म मिक नॊल्ल न न्नेलु – जलजनाभ ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

081
सी. वदनंबु नीनाम – भजन गोरुचुनुंडु
जिह्व नीकीर्तनल् – सेय गोरु
हस्तयुग्मंबु नि – न्नर्चिंप गोरुनु
गर्णमुल् नी मीदि – कथलु गोरु
तनुवु नीसेवये – घनमुगा गोरुनु
नयनमुल् नीदर्श – नंबु गोरु
मूर्धम्मु नीपद – म्मुल म्रॊक्कगा गोरु
नात्म नीदै युंडु – नरसि चूड

ते. स्वप्नमुन नैन नेवेल – संततमुनु
बुद्धि नी पादमुलयंदु – बूनियुंडु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

082
सी. पद्माक्ष । ममतचे – बरमु नंदॆद मंचु
विर्रवीगुदुमय्य – वॆर्रिपट्टि
मास्वतंत्रंबैन – मदमु गंड्लकु गप्पि
मॊगमु पट्टदु काम – मोहमुननु
ब्रह्मदेवुंडैन – बैडिदेहमु गल्ग
जेसिवेयक मम्मु – जॆऱिचॆ नतडु
तुच्छमैनटुवंटि – तो लॆम्मुकलतोडि
मुऱिकि चॆत्तलु चेर्चि – मूट कट्टॆ

ते. नी शरीरालु पडिपोवु – टॆऱुग केमु
कामुकुल मैति मिक मिम्मु – गानलेमु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

083
सी. गरुडवाहन । दिव्य – कौस्तुभालंकार ।
रविकोटितेज । सा – रंगवदन ।
मणिगणान्वित । हेम – मकुटाभरण । चारु
मकरकुंडल । लस – न्मंदहास ।
कांचनांबर । रत्न – कांचिविभूषित ।
सुरवरार्चित । चंद्र – सूर्यनयन ।
कमलनाभ । मुकुंद । – गंगाधरस्तुत ।
राक्षसांतक । नाग – राजशयन ।

ते. पतितपावन । लक्षीश । – ब्रह्मजनक ।
भक्तवत्सल । सर्वेश । – परमपुरुष ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

084
सी. पलुमाऱु दशरूप – मुलु दरिंचिति वेल?
येकरूपमु बॊंद – वेल नीवु?
नयमुन क्षीराब्धि – नडुम जेरिति वेल?
रत्नकांचन मंदि – रमुलु लेवॆ?
पन्नगेंद्रुनिमीद – बव्वलिंचिति वेल?
जलतारुपट्टॆमं – चमुलु लेवॆ?
ऱॆक्कलु गलपक्षि – नॆक्कसागिति वेल?
गजतुरंगांदोलि – कमुलु लेवॆ?

ते. वनजलोचन । यिटुवंटि – वैभवमुलु
सॊगसुगा नीकु दोचॆनो – सुंदरांग?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

085
सी. तिरुपति स्थलमंदु – दिन्नगा ने नुन्न
वेंकटेशुडु मेत – वेयलेडॊ?
पुरुषोत्तममुन के – बोयनजालु ज
गन्नाथु डन्नंबु – गडपलेडॊ?
श्रीरंगमुनकु ने – जेर बोयिन जालु
स्वामि ग्रासमु बॆट्टि – साकलेडॊ?
कांचीपुरमुलोन – गदिसि ने गॊलुवुन्न
गरिवरदुडु पॊट्ट – गडपलेडॊ?

ते. यॆंदु बोवक नेनु नी – मंदिरमुन
निलिचितिनि नीकु नामीद – नॆनरु लेदु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

086
सी. तार्क्ष्यवाहन । नीवु – दंडिदात वटंचु
गोरि वेडुक निन्नु – गॊल्ववच्चि
यर्थिमार्गमुनु ने – ननुसरिंचितिनय्य
लावैन बदुनाल्गु – लक्ष लैन
वेषमुल् वेसि ना – विद्याप्रगल्भत
जूपसागिति नीकु – सुंदरांग ।
यानंद मैन ने – नडुग वच्चिन दिच्चि
वांछ दीर्पुमु – नीलवर्ण । वेग

ते. नीकु नाविद्य हर्षंबु – गाक युन्न
तेपतेपकु वेषमुल् – देनु सुम्मि.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

087
सी. अमरेंद्रविनुत । ने – नतिदुरात्मुड नंचु
गललोन नैननु – गनुल बडवु
नीवु प्रत्यक्षमै – नुलुवकुंडिन मानॆ
दॊड्डगा नॊक युक्ति – दॊरकॆनय्य ।
गट्टिकॊय्यनु दॆच्चि – घनमुगा खंडिंचि
नीस्वरूपमु चेसि – निलुपुकॊंचु
धूप दीपमु लिच्चि – तुलसितो बूजिंचि
नित्यनैवेद्यमुल् – नेममुगनु

ते. नडुपुचुनु निन्नु गॊलिचॆद – नम्मि बुद्धि
नी प्रपंचंबु गलुगु ना – किंतॆ चालु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

088
सी. भुवनेश । गोविंद । – रविकोटिसंकाश ।
पक्षिवाहन । भक्त – पारिजात ।
यंभोजभव रुद्र – जंभारिसन्नुत ।
सामगानविलोल । – सारसाक्ष ।
वनधिगंभीर । श्री – वत्सकौस्तुभवक्ष ।
शंखचक्रगदासि – शार्ज्ञहस्त ।
दीनरक्षक । वासु – देव । दैत्यविनाश ।
नारदार्चित । दिव्य – नागशयन ।

ते. चारु नवरत्नकुंडल – श्रवणयुगल ।
विबुधवंदित पादब्ज । – विश्वरूप ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

089
सी. नागेंद्रशयन । नी – नाममाधुर्यंबु
मूडुकन्नुल सांब – मूर्ति कॆऱुक
पंकजाताक्ष । नी – बलपराक्रम मॆल्ल
भारतीपति यैन – ब्रह्म कॆऱुक
मधुकैटभारि । नी – मायासमर्थत
वसुधलो बलिचक्र – वर्ति कॆऱुक
परमात्म । नी दगु – पक्षपातित्वंबु
दशशताक्षुल पुरं – दरुनि कॆऱुक

ते. वीरि कॆऱुकगु नीकथल् – विंत लॆल्ल
नरुल कॆऱु कन्न नॆवरैन – नव्विपोरॆ?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

090
सी. अर्थु लेमैन नि – न्नडुगवच्चॆद रंचु
क्षीरसागरमंदु – जेरिनावु
नीचुट्टु सेवकुल् – निलुवकुंडुटकुनै
भयदसर्पमुमीद – बंडिनावु
भक्तबृंदमु वॆंट – बडि चरिंचॆद रंचु
नॆगसि पोयॆडिपक्षि – नॆक्किनावु
दासुलु नीद्वार – मासिंपकुंटकु
मंचि योधुल काव – लुंचिनावु

ते. लावु गलवाड वैति वे – लागु नेनु
निन्नु जूतुनु नातंड्रि । – नीरजाक्ष ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

091
सी. नीकथल् चॆवुललो – सोकुट मॊदलुगा
बुलकांकुरमु मॆन – बुट्टुवाडु
नयमैन नी दिव्य – नामकीर्तनलोन
मग्नुडै देहंबु – मऱचुवाडु
फालंबुतो नीदु – पादयुग्ममुनकु
ब्रेमतो दंड म – र्पिंचुवाडु
हा पुंडरीकाक्ष । – हा राम । हरि । यंचु
वेड्कतो गेकलु – वेयुवाडु

ते. चित्तकमलंबुननु निन्नु – जेर्चुवाडु
नीदुलोकंबुनं दुंडु – नीरजाक्ष ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

092
सी. निगमगोचर । नेनु – नीकु मॆप्पगुनट्लु
लॆस्सगा बूजिंप – लेनु सुम्मि
नाकु दोचिन भूष – णमुलु पॆट्टॆद नन्न
गौस्तुभमणि नीकु – गलदु मुंदॆ
भक्ष्यभोज्यमुल न – र्पणमु जेसॆद नन्न
नीवु पॆट्टिति सुध – निर्जरुलकु
गलिमिकॊद्दिग गानु – कल नॊसंगॆद नन्न
भार्गवीदेवि नी – भार्य यय्यॆ

ते. नन्नि गलवाड वखिल लो – काधिपतिवि ।
नीकु सॊम्मुलु पॆट्ट ने – नॆंतवाड ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

093
सी. नवसरोजदलाक्ष । – नन्नु बोषिंचॆडु
दातवु नी वंचु – धैर्यपडिति
ना मनंबुन निन्नु – नम्मिनंदुकु दंड्रि ।
मेलु ना कॊनरिंपु – नीलदेह ।
भलिभली । नी यंत – प्रभुवु नॆक्कड जूड
बुडमिलो नी पेरु – पॊगडवच्चु
मुंदु जेसिन पाप – मुनु नशिंपग जेसि
निर्वहिंपुमु नन्नु – नेर्पुतोड

ते. बरमसंतोष मायॆ ना – प्राणमुलकु
नी​ऋणमु दीर्चुकॊन नेर – नीरजाक्ष ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

094
सी. फणुलपुट्टलमीद – बव्वलिंचिनयट्लु
पुलुल गुंपुन जेर – बोयिनट्लु
मकरिवर्गं बुन्न – मडुगु जॊच्चिनयट्लु
गंगदापुन निंड्लु – गट्टिनट्लु
चॆदलभूमिनि जाप – चेर बऱचिनयट्लु
ओटिबिंदॆल बाल – नुनिचिनट्लु
वॆर्रिवानिकि बहु – वित्त मिच्चिनयट्लु
कम्मगुडिसॆ मंदु – गाल्चिनट्लु

ते. स्वामि नी भक्तवरुलु दु – र्जनुलतोड
जॆलिमि जेसिनय ट्लैन – जेटु वच्चु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

095
सी. दनुजसंहार । चक्र – धर । नीकु दंडंबु
लिंदिराधिप । नीकु – वंदनंबु
पतितपावन । नीकु – बहुनमस्कारमुल्
नीरजातदलाक्ष । – नीकु शरणु
वासवार्चित । मेघ – वर्ण । नीकु शुभंबु
मंदरधर । नीकु – मंगलंबु
कंबुकंधर । शार्ज्ग – कर । नीकु भद्रंबु
दीनरक्षक । नीकु – दिग्विजयमु

ते. सकलवैभवमुलु नीकु – सार्वभौम ।
नित्यकल्याणमुलु नगु – नीकु नॆपुडु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

096
सी. मत्स्यावतार मै – मडुगुलोपल जॊच्चि
सोमकासुरु द्रुंचि – चोद्यमुगनु
दॆच्चि वेदमु लॆल्ल – मॆच्च देवतलॆल्ल
ब्रह्म किच्चिति वीवु – भलि । यनंग
ना वेदमुल निय्य – नाचारनिष्ठल
ननुभविंचुचु नुंदु – रवनिसुरुलु
सकलपापंबुलु – समसिपोवु नटंचु
मनुजु लंदऱु नीदु – महिम दॆलिसि

ते. युंदु ररविंदनयन । नी – युनिकि दॆलियु
वारलकु वेग मोक्षंबु – वच्चु ननघ ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

097
सी. कूर्मावतारमै – कुधरंबुक्रिंदनु
गोर्कितो नुंडवा – कॊमरु मिगुल?
वरहावतारमै – वनभूमुलनु जॊच्चि
शिक्षिंपवा हिर – ण्याक्षु नपुडु?
नरसिंहमूर्तिवै – नरभोजनु हिरण्य
कशिपुनि द्रुंपवा – कांति मीऱ?
वामनरूपमै – वसुधलो बलिचक्र
वर्ति नऱंपवा – वैर मुडिगि?

ते. यिट्टि पनु लॆल्ल जेयगा – नॆवरिकेनि
तगुनॆ नरसिंह । नीकिदि – दगुनु गाक ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

098
सी. लक्ष्मीश । नीदिव्य – लक्षणगुणमुल
विनजाल कॆप्पुडु – वॆर्रिनैति
ना वॆर्रिगुणमुलु – नयमुगा खंडिंचि
नन्नु रक्षिंपु मो – नलिननेत्र ।
निन्नु ने नम्मिति – नितरदैवमुल ने
नम्मले दॆप्पुडु – नागशयन ।
कापाडिननु नीवॆ – कष्टपॆट्टिन नीवॆ
नीपादकमलमुल् – निरत मेनु

ते. नम्मियुन्नानु नीपाद – नलिनभक्ति
वेग दयचेसि रक्षिंपु – वेदविद्य ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

099
सी. अमरेंद्रविनुत । नि – न्ननुसरिंचिनवारु
मुक्ति बॊंदिरि वेग – मुदमुतोनु
नीपादपद्ममुल् – नॆऱ नम्मियुन्नानु
नाकु मोक्षं बिम्मु – नलिननेत्र ।
काचि रक्षिंचु नन् – गडतेर्चु वेगमे
नी सेवकुनि जेयु – निश्चलमुग
गापाडिननु नीकु – गैंकर्यपरुड नै
चॆलगि नीपनुलनु – जेयुवाड

ते. ननुचु बलुमाऱु वेडॆद – नब्जनाभ ।
नाकु ब्रत्यक्ष मगुमु निन् – नम्मिनानु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

100
सी. शेषप्प यनु कवि – चॆप्पिन पद्यमुल्
चॆवुल कानंदमै – चॆलगुचुंडु
ने मनुजुंडैन – नॆलमि नी शतकंबु
भक्तितो विन्न स – त्फलमु गलुगु
जॆलगि यी पद्यमुल् – चेर्चि व्रासिनवारु
कमलाक्षुकरुणनु – गांतु रॆपुडु
निंपुगा बुस्तकं – बॆपुडु बूजिंचिन
दुरितजालंबुलु – दॊलगिपोवु

ते. निद्दि पुण्याकरं बनि – यॆपुडु जनुलु
गषट मॆन्नक पठियिंप – गलुगु मुक्ति.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *