अर्धनारीश्वर स्तोत्रम् | Ardhanarishwara Stotram In Hindi

Also Read This In:- English, Gujarati, Kannada, Malayalam, Tamil, Telugu.

चाम्पेयगौरार्धा शरीरकायै कर्पूरगौरार्धा शररकय |
धम्मिल्लकायै i च जटाधराय नमः शिवाय i च नमः शिवाय || 1 ||

कस्तूरिका कुंकुमचर्चितायै चितरजःपुंजा विचर्चिताया |
कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय || 2 ||

झणत्क्वणत्कंकणा नूपुरायै पादब्जराजत्फणिन उपरया |
हेमंगदायै भुजगन गदया नमः शिवायै च नमः शिवाय || 3 ||

विशालनीलोत्पललोचनायै विकसिपा नकेरुहलोचनाया |
समेसनयै विषमेक्षणाय नमः शिवायै च नमः शिवाय || 4 ||

मन्दरमलाकलितलकायै कपलमलाङ्कितकन्धराय |
दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय || 5 ||

अम्भोधरश्यामलकुन्तलायै ताती त्प्रभातंरजा तधरया |
निर्लश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय || 6 ||

प्रपञ्चसृष् ट्युन्मुखला सयकायी समस्तसा महारकताण्डवाया |
जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय || 7 ||

प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय || 8 ||

एतत्पठेदश तकमीश तडम यो भक्त्या सा मान्यो भुवि डलरघजलवी |
प्राप्नोति सौभाग्यमनन्तकालम भूयात सदा तस्य समस्तसिद्दिः ||

इत्ति श्री आदिशंकर भगवत्पदा विरचितम अर्धनारीश्वर स्तोत्रम सम्पूरणम् |

जो लोग भक्ति के साथ अर्धनारीश्वर स्तोत्रम का जप करते हैं, उन्हें लंबे समय तक सम्मानित जीवन प्राप्त होगा और वे सभी अपने जीवनकाल में होने की कामना करेंगे।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *