Venkatesha Mangalasasanam In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

śriyaḥ kāntāya kalyāṇanidhayē nidhayē’rthinām ।
śrīvēṅkaṭa nivāsāya śrīnivāsāya maṅgaḻam ॥ 1 ॥

lakṣmī savibhramālōka subhrū vibhrama chakṣuṣē ।
chakṣuṣē sarvalōkānāṃ vēṅkaṭēśāya maṅgaḻam ॥ 2 ॥

śrīvēṅkaṭādri śṛṅgāgra maṅgaḻābharaṇāṅghrayē ।
maṅgaḻānāṃ nivāsāya śrīnivāsāya maṅgaḻam ॥ 3 ॥

sarvāvayava saundarya sampadā sarvachētasām ।
sadā sammōhanāyāstu vēṅkaṭēśāya maṅgaḻam ॥ 4 ॥

nityāya niravadyāya satyānanda chidātmanē ।
sarvāntarātmanē śīmad-vēṅkaṭēśāya maṅgaḻam ॥ 5 ॥

svata ssarvavidē sarva śaktayē sarvaśēṣiṇē ।
sulabhāya suśīlāya vēṅkaṭēśāya maṅgaḻam ॥ 6 ॥

parasmai brahmaṇē pūrṇakāmāya paramātmanē ।
prayuñjē paratattvāya vēṅkaṭēśāya maṅgaḻam ॥ 7 ॥

ākālatattva maśrānta mātmanā manupaśyatām ।
atṛptyamṛta rūpāya vēṅkaṭēśāya maṅgaḻam ॥ 8 ॥

prāyaḥ svacharaṇau puṃsāṃ śaraṇyatvēna pāṇinā ।
kṛpayā”diśatē śrīmad-vēṅkaṭēśāya maṅgaḻam ॥ 9 ॥

dayā’mṛta taraṅgiṇyā staraṅgairiva śītalaiḥ ।
apāṅgai ssiñchatē viśvaṃ vēṅkaṭēśāya maṅgaḻam ॥ 10 ॥

srag-bhūṣāmbara hētīnāṃ suṣamā”vahamūrtayē ।
sarvārti śamanāyāstu vēṅkaṭēśāya maṅgaḻam ॥ 11 ॥

śrīvaikuṇṭha viraktāya svāmi puṣkariṇītaṭē ।
ramayā ramamāṇāya vēṅkaṭēśāya maṅgaḻam ॥ 12 ॥

śrīmat-sundarajā mātṛmuni mānasavāsinē ।
sarvalōka nivāsāya śrīnivāsāya maṅgaḻam ॥ 13 ॥

maṅgaḻā śāsanaparair-madāchārya purōgamaiḥ ।
sarvaiścha pūrvairāchāryaiḥ satkṛtāyāstu maṅgaḻam ॥ 14 ॥

śrī padmāvatī samēta śrī śrīnivāsa parabrahmaṇē namaḥ

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *