Surya Sahasranama Stotram In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

asya śrī sūrya sahasranāma stōtrasya vēdavyāsa ṛṣiḥ anuṣṭupChandaḥ savitā dēvatā sarvābhīṣṭa siddhyarthē japē viniyōgaḥ ।

dhyānam ।
dhyēyaḥ sadā savitṛmaṇḍalamadhyavartī
nārāyaṇaḥ sarasijāsanasanniviṣṭaḥ ।
kēyūravān makarakuṇḍalavān kirīṭī
hārī hiraṇmayavapurdhṛtaśaṅkhachakraḥ ॥

stōtram ।
ōṃ viśvavidviśvajitkartā viśvātmā viśvatōmukhaḥ ।
viśvēśvarō viśvayōnirniyatātmā jitēndriyaḥ ॥ 1 ॥

kālāśrayaḥ kālakartā kālahā kālanāśanaḥ ।
mahāyōgī mahāsiddhirmahātmā sumahābalaḥ ॥ 2 ॥

prabhurvibhurbhūtanāthō bhūtātmā bhuvanēśvaraḥ ।
bhūtabhavyō bhāvitātmā bhūtāntaḥkaraṇaṃ śivaḥ ॥ 3 ॥

śaraṇyaḥ kamalānandō nandanō nandavardhanaḥ ।
varēṇyō varadō yōgī susaṃyuktaḥ prakāśakaḥ ॥ 4 ॥

prāptayānaḥ paraprāṇaḥ pūtātmā priyataḥ priyaḥ । [prayataḥ]
nayaḥ sahasrapāt sādhurdivyakuṇḍalamaṇḍitaḥ ॥ 5 ॥

avyaṅgadhārī dhīrātmā savitā vāyuvāhanaḥ ।
samāhitamatirdātā vidhātā kṛtamaṅgalaḥ ॥ 6 ॥

kapardī kalpapādrudraḥ sumanā dharmavatsalaḥ ।
samāyuktō vimuktātmā kṛtātmā kṛtināṃ varaḥ ॥ 7 ॥

avichintyavapuḥ śrēṣṭhō mahāyōgī mahēśvaraḥ ।
kāntaḥ kāmārirādityō niyatātmā nirākulaḥ ॥ 8 ॥

kāmaḥ kāruṇikaḥ kartā kamalākarabōdhanaḥ ।
saptasaptirachintyātmā mahākāruṇikōttamaḥ ॥ 9 ॥

sañjīvanō jīvanāthō jayō jīvō jagatpatiḥ ।
ayuktō viśvanilayaḥ saṃvibhāgī vṛṣadhvajaḥ ॥ 10 ॥

vṛṣākapiḥ kalpakartā kalpāntakaraṇō raviḥ ।
ēkachakrarathō maunī surathō rathināṃ varaḥ ॥ 11 ॥

sakrōdhanō raśmimālī tējōrāśirvibhāvasuḥ ।
divyakṛddinakṛddēvō dēvadēvō divaspatiḥ ॥ 12 ॥

dīnanāthō harō hōtā divyabāhurdivākaraḥ ।
yajñō yajñapatiḥ pūṣā svarṇarētāḥ parāvaraḥ ॥ 13 ॥

parāparajñastaraṇiraṃśumālī manōharaḥ ।
prājñaḥ prājñapatiḥ sūryaḥ savitā viṣṇuraṃśumān ॥ 14 ॥

sadāgatirgandhavahō vihitō vidhirāśugaḥ ।
pataṅgaḥ patagaḥ sthāṇurvihaṅgō vihagō varaḥ ॥ 15 ॥

haryaśvō haritāśvaścha haridaśvō jagatpriyaḥ ।
tryambakaḥ sarvadamanō bhāvitātmā bhiṣagvaraḥ ॥ 16 ॥

ālōkakṛllōkanāthō lōkālōkanamaskṛtaḥ ।
kālaḥ kalpāntakō vahnistapanaḥ sampratāpanaḥ ॥ 17 ॥

vilōchanō virūpākṣaḥ sahasrākṣaḥ purandaraḥ ।
sahasraraśmirmihirō vividhāmbarabhūṣaṇaḥ ॥ 18 ॥

khagaḥ pratardanō dhanyō hayagō vāgviśāradaḥ ।
śrīmānaśiśirō vāgmī śrīpatiḥ śrīnikētanaḥ ॥ 19 ॥

śrīkaṇṭhaḥ śrīdharaḥ śrīmān śrīnivāsō vasupradaḥ ।
kāmachārī mahāmāyō mahōgrō’viditāmayaḥ ॥ 20 ॥

tīrthakriyāvān sunayō vibhaktō bhaktavatsalaḥ ।
kīrtiḥ kīrtikarō nityaḥ kuṇḍalī kavachī rathī ॥ 21 ॥

hiraṇyarētāḥ saptāśvaḥ prayatātmā parantapaḥ ।
buddhimānamaraśrēṣṭhō rōchiṣṇuḥ pākaśāsanaḥ ॥ 22 ॥

samudrō dhanadō dhātā māndhātā kaśmalāpahaḥ ।
tamōghnō dhvāntahā vahnirhōtā’ntaḥkaraṇō guhaḥ ॥ 23 ॥

paśumān prayatānandō bhūtēśaḥ śrīmatāṃ varaḥ ।
nityō’ditō nityarathaḥ surēśaḥ surapūjitaḥ ॥ 24 ॥

ajitō vijitō jētā jaṅgamasthāvarātmakaḥ ।
jīvānandō nityagāmī vijētā vijayapradaḥ ॥ 25 ॥

parjanyō’gniḥ sthitiḥ sthēyaḥ sthavirō’tha nirañjanaḥ ।
pradyōtanō rathārūḍhaḥ sarvalōkaprakāśakaḥ ॥ 26 ॥

dhruvō mēṣī mahāvīryō haṃsaḥ saṃsāratārakaḥ ।
sṛṣṭikartā kriyāhēturmārtaṇḍō marutāṃ patiḥ ॥ 27 ॥

marutvān dahanastvaṣṭā bhagō bhargō’ryamā kapiḥ ।
varuṇēśō jagannāthaḥ kṛtakṛtyaḥ sulōchanaḥ ॥ 28 ॥

vivasvān bhānumān kāryaḥ kāraṇastējasāṃ nidhiḥ ।
asaṅgagāmī tigmāṃśurdharmāṃśurdīptadīdhitiḥ ॥ 29 ॥

sahasradīdhitirbradhnaḥ sahasrāṃśurdivākaraḥ ।
gabhastimān dīdhitimān sragvī maṇikuladyutiḥ ॥ 30 ॥

bhāskaraḥ surakāryajñaḥ sarvajñastīkṣṇadīdhitiḥ ।
surajyēṣṭhaḥ surapatirbahujñō vachasāṃ patiḥ ॥ 31 ॥

tējōnidhirbṛhattējā bṛhatkīrtirbṛhaspatiḥ ।
ahimānūrjitō dhīmānāmuktaḥ kīrtivardhanaḥ ॥ 32 ॥

mahāvaidyō gaṇapatirdhanēśō gaṇanāyakaḥ ।
tīvrapratāpanastāpī tāpanō viśvatāpanaḥ ॥ 33 ॥

kārtasvarō hṛṣīkēśaḥ padmānandō’tinanditaḥ ।
padmanābhō’mṛtāhāraḥ sthitimān kētumān nabhaḥ ॥ 34 ॥

anādyantō’chyutō viśvō viśvāmitrō ghṛṇirvirāṭ ।
āmuktakavachō vāgmī kañchukī viśvabhāvanaḥ ॥ 35 ॥

animittagatiḥ śrēṣṭhaḥ śaraṇyaḥ sarvatōmukhaḥ ।
vigāhī vēṇurasahaḥ samāyuktaḥ samākratuḥ ॥ 36 ॥

dharmakēturdharmaratiḥ saṃhartā saṃyamō yamaḥ ।
praṇatārtiharō vāyuḥ siddhakāryō janēśvaraḥ ॥ 37 ॥

nabhō vigāhanaḥ satyaḥ savitātmā manōharaḥ ।
hārī harirharō vāyurṛtuḥ kālānaladyutiḥ ॥ 38 ॥

sukhasēvyō mahātējā jagatāmēkakāraṇam ।
mahēndrō viṣṭutaḥ stōtraṃ stutihētuḥ prabhākaraḥ ॥ 39 ॥

sahasrakara āyuṣmān arōṣaḥ sukhadaḥ sukhī ।
vyādhihā sukhadaḥ saukhyaṃ kalyāṇaḥ kalatāṃ varaḥ ॥ 40 ॥

ārōgyakāraṇaṃ siddhirṛddhirvṛddhirbṛhaspatiḥ ।
hiraṇyarētā ārōgyaṃ vidvān bradhnō budhō mahān ॥ 41 ॥

prāṇavān dhṛtimān gharmō gharmakartā ruchipradaḥ ।
sarvapriyaḥ sarvasahaḥ sarvaśatruvināśanaḥ ॥ 42 ॥

prāṃśurvidyōtanō dyōtaḥ sahasrakiraṇaḥ kṛtī ।
kēyūrī bhūṣaṇōdbhāsī bhāsitō bhāsanō’nalaḥ ॥ 43 ॥

śaraṇyārtiharō hōtā khadyōtaḥ khagasattamaḥ ।
sarvadyōtō bhavadyōtaḥ sarvadyutikarō mataḥ ॥ 44 ॥

kalyāṇaḥ kalyāṇakaraḥ kalyaḥ kalyakaraḥ kaviḥ ।
kalyāṇakṛt kalyavapuḥ sarvakalyāṇabhājanam ॥ 45 ॥

śāntipriyaḥ prasannātmā praśāntaḥ praśamapriyaḥ ।
udārakarmā sunayaḥ suvarchā varchasōjjvalaḥ ॥ 46 ॥

varchasvī varchasāmīśastrailōkyēśō vaśānugaḥ ।
tējasvī suyaśā varṣmī varṇādhyakṣō balipriyaḥ ॥ 47 ॥

yaśasvī tējōnilayastējasvī prakṛtisthitaḥ ।
ākāśagaḥ śīghragatirāśugō gatimān khagaḥ ॥ 48 ॥

gōpatirgrahadēvēśō gōmānēkaḥ prabhañjanaḥ ।
janitā prajanō jīvō dīpaḥ sarvaprakāśakaḥ ॥ 49 ॥

sarvasākṣī yōganityō nabhasvānasurāntakaḥ ।
rakṣōghnō vighnaśamanaḥ kirīṭī sumanaḥpriyaḥ ॥ 50 ॥

marīchimālī sumatiḥ kṛtābhikhyaviśēṣakaḥ ।
śiṣṭāchāraḥ śubhāchāraḥ svachārāchāratatparaḥ ॥ 51 ॥

mandārō māṭharō vēṇuḥ kṣudhāpaḥ kṣmāpatirguruḥ ।
suviśiṣṭō viśiṣṭātmā vidhēyō jñānaśōbhanaḥ ॥ 52 ॥

mahāśvētaḥ priyō jñēyaḥ sāmagō mōkṣadāyakaḥ ।
sarvavēdapragītātmā sarvavēdalayō mahān ॥ 53 ॥

vēdamūrtiśchaturvēdō vēdabhṛdvēdapāragaḥ ।
kriyāvānasitō jiṣṇurvarīyāṃśurvarapradaḥ ॥ 54 ॥

vratachārī vratadharō lōkabandhuralaṅkṛtaḥ ।
alaṅkārākṣarō vēdyō vidyāvān viditāśayaḥ ॥ 55 ॥

ākārō bhūṣaṇō bhūṣyō bhūṣṇurbhuvanapūjitaḥ ।
chakrapāṇirdhvajadharaḥ surēśō lōkavatsalaḥ ॥ 56 ॥

vāgmipatirmahābāhuḥ prakṛtirvikṛtirguṇaḥ ।
andhakārāpahaḥ śrēṣṭhō yugāvartō yugādikṛt ॥ 57 ॥

apramēyaḥ sadāyōgī nirahaṅkāra īśvaraḥ ।
śubhapradaḥ śubhaḥ śāstā śubhakarmā śubhapradaḥ ॥ 58 ॥

satyavān śrutimānuchchairnakārō vṛddhidō’nalaḥ ।
balabhṛdbaladō bandhurmatimān balināṃ varaḥ ॥ 59 ॥

anaṅgō nāgarājēndraḥ padmayōnirgaṇēśvaraḥ ।
saṃvatsara ṛturnētā kālachakrapravartakaḥ ॥ 60 ॥

padmēkṣaṇaḥ padmayōniḥ prabhāvānamaraḥ prabhuḥ ।
sumūrtiḥ sumatiḥ sōmō gōvindō jagadādijaḥ ॥ 61 ॥

pītavāsāḥ kṛṣṇavāsā digvāsāstvindriyātigaḥ ।
atīndriyō’nēkarūpaḥ skandaḥ parapurañjayaḥ ॥ 62 ॥

śaktimān jaladhṛgbhāsvān mōkṣahēturayōnijaḥ ।
sarvadarśī jitādarśō duḥsvapnāśubhanāśanaḥ ॥ 63 ॥

māṅgalyakartā taraṇirvēgavān kaśmalāpahaḥ ।
spaṣṭākṣarō mahāmantrō viśākhō yajanapriyaḥ ॥ 64 ॥

viśvakarmā mahāśaktirdyutirīśō vihaṅgamaḥ ।
vichakṣaṇō dakṣa indraḥ pratyūṣaḥ priyadarśanaḥ ॥ 65 ॥

akhinnō vēdanilayō vēdavidviditāśayaḥ ।
prabhākarō jitaripuḥ sujanō’ruṇasārathiḥ ॥ 66 ॥

kunāśī surataḥ skandō mahitō’bhimatō guruḥ ।
graharājō grahapatirgrahanakṣatramaṇḍalaḥ ॥ 67 ॥

bhāskaraḥ satatānandō nandanō naravāhanaḥ ।
maṅgalō’tha maṅgalavān māṅgalyō maṅgalāvahaḥ ॥ 68 ॥

maṅgalyachārucharitaḥ śīrṇaḥ sarvavratō vratī ।
chaturmukhaḥ padmamālī pūtātmā praṇatārtihā ॥ 69 ॥

akiñchanaḥ satāmīśō nirguṇō guṇavāñChuchiḥ ।
sampūrṇaḥ puṇḍarīkākṣō vidhēyō yōgatatparaḥ ॥ 70 ॥

sahasrāṃśuḥ kratumatiḥ sarvajñaḥ sumatiḥ suvāk ।
suvāhanō mālyadāmā kṛtāhārō haripriyaḥ ॥ 71 ॥

brahmā prachētāḥ prathitaḥ prayatātmā sthirātmakaḥ ।
śatavinduḥ śatamukhō garīyānanalaprabhaḥ ॥ 72 ॥

dhīrō mahattarō vipraḥ purāṇapuruṣōttamaḥ ।
vidyārājādhirājō hi vidyāvān bhūtidaḥ sthitaḥ ॥ 73 ॥

anirdēśyavapuḥ śrīmān vipāpmā bahumaṅgalaḥ ।
svaḥsthitaḥ surathaḥ svarṇō mōkṣadō balikētanaḥ ॥ 74 ॥

nirdvandvō dvandvahā svargaḥ sarvagaḥ samprakāśakaḥ ।
dayāluḥ sūkṣmadhīḥ kṣāntiḥ kṣēmākṣēmasthitipriyaḥ ॥ 75 ॥

bhūdharō bhūpatirvaktā pavitrātmā trilōchanaḥ ।
mahāvarāhaḥ priyakṛddātā bhōktā’bhayapradaḥ ॥ 76 ॥

chakravartī dhṛtikaraḥ sampūrṇō’tha mahēśvaraḥ ।
chaturvēdadharō’chintyō vinindyō vividhāśanaḥ ॥ 77 ॥

vichitraratha ēkākī saptasaptiḥ parātparaḥ ।
sarvōdadhisthitikaraḥ sthitisthēyaḥ sthitipriyaḥ ॥ 78 ॥

niṣkalaḥ puṣkalō vibhurvasumān vāsavapriyaḥ ।
paśumān vāsavasvāmī vasudhāmā vasupradaḥ ॥ 79 ॥

balavān jñānavāṃstattvamōṅkārastriṣusaṃsthitaḥ ।
saṅkalpayōnirdinakṛdbhagavān kāraṇāpahaḥ ॥ 80 ॥

nīlakaṇṭhō dhanādhyakṣaśchaturvēdapriyaṃvadaḥ ।
vaṣaṭkārōdgātā hōtā svāhākārō hutāhutiḥ ॥ 81 ॥

janārdanō janānandō narō nārāyaṇō’mbudaḥ ।
sandēhanāśanō vāyurdhanvī suranamaskṛtaḥ ॥ 82 ॥

vigrahī vimalō vindurviśōkō vimaladyutiḥ ।
dyutimān dyōtanō vidyudvidyāvān viditō balī ॥ 83 ॥

gharmadō himadō hāsaḥ kṛṣṇavartmā sutājitaḥ ।
sāvitrībhāvitō rājā viśvāmitrō ghṛṇirvirāṭ ॥ 84 ॥

saptārchiḥ saptaturagaḥ saptalōkanamaskṛtaḥ ।
sampūrṇō’tha jagannāthaḥ sumanāḥ śōbhanapriyaḥ ॥ 85 ॥

sarvātmā sarvakṛt sṛṣṭiḥ saptimān saptamīpriyaḥ ।
sumēdhā mēdhikō mēdhyō mēdhāvī madhusūdanaḥ ॥ 86 ॥

aṅgiraḥpatiḥ kālajñō dhūmakētuḥ sukētanaḥ ।
sukhī sukhapradaḥ saukhyaḥ kāntiḥ kāntipriyō muniḥ ॥ 87 ॥

santāpanaḥ santapana ātapastapasāṃ patiḥ ।
umāpatiḥ sahasrāṃśuḥ priyakārī priyaṅkaraḥ ॥ 88 ॥

prītirvimanyurambhōtthaḥ khañjanō jagatāṃ patiḥ ।
jagatpitā prītamanāḥ sarvaḥ kharvō guhō’chalaḥ ॥ 89 ॥

sarvagō jagadānandō jagannētā surārihā ।
śrēyaḥ śrēyaskarō jyāyān mahānuttama udbhavaḥ ॥ 90 ॥

uttamō mērumēyō’tha dharaṇō dharaṇīdharaḥ ।
dharādhyakṣō dharmarājō dharmādharmapravartakaḥ ॥ 91 ॥

rathādhyakṣō rathagatistaruṇastanitō’nalaḥ ।
uttarō’nuttarastāpī avākpatirapāṃ patiḥ ॥ 92 ॥

puṇyasaṅkīrtanaḥ puṇyō hēturlōkatrayāśrayaḥ ।
svarbhānurvigatānandō viśiṣṭōtkṛṣṭakarmakṛt ॥ 93 ॥

vyādhipraṇāśanaḥ kṣēmaḥ śūraḥ sarvajitāṃ varaḥ ।
ēkarathō rathādhīśaḥ pitā śanaiścharasya hi ॥ 94 ॥

vaivasvatagururmṛtyurdharmanityō mahāvrataḥ ।
pralambahārasañchārī pradyōtō dyōtitānalaḥ ॥ 95 ॥

santāpahṛt parō mantrō mantramūrtirmahābalaḥ ।
śrēṣṭhātmā supriyaḥ śambhurmarutāmīśvarēśvaraḥ ॥ 96 ॥

saṃsāragativichchēttā saṃsārārṇavatārakaḥ ।
saptajihvaḥ sahasrārchī ratnagarbhō’parājitaḥ ॥ 97 ॥

dharmakēturamēyātmā dharmādharmavarapradaḥ ।
lōkasākṣī lōkagururlōkēśaśchaṇḍavāhanaḥ ॥ 98 ॥

dharmayūpō yūpavṛkṣō dhanuṣpāṇirdhanurdharaḥ ।
pinākadhṛṅmahōtsāhō mahāmāyō mahāśanaḥ ॥ 99 ॥

vīraḥ śaktimatāṃ śrēṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ ।
jñānagamyō durārādhyō lōhitāṅgō vivardhanaḥ ॥ 100 ॥

khagō’ndhō dharmadō nityō dharmakṛchchitravikramaḥ ।
bhagavānātmavān mantrastryakṣarō nīlalōhitaḥ ॥ 101 ॥

ēkō’nēkastrayī kālaḥ savitā samitiñjayaḥ ।
śārṅgadhanvā’nalō bhīmaḥ sarvapraharaṇāyudhaḥ ॥ 102 ॥

sukarmā paramēṣṭhī cha nākapālī divisthitaḥ ।
vadānyō vāsukirvaidya ātrēyō’tha parākramaḥ ॥ 103 ॥

dvāparaḥ paramōdāraḥ paramō brahmacharyavān ।
udīchyavēṣō mukuṭī padmahastō himāṃśubhṛt ॥ 104 ॥

sitaḥ prasannavadanaḥ padmōdaranibhānanaḥ ।
sāyaṃ divā divyavapuranirdēśyō mahālayaḥ ॥ 105 ॥

mahārathō mahānīśaḥ śēṣaḥ sattvarajastamaḥ ।
dhṛtātapatrapratimō vimarṣī nirṇayaḥ sthitaḥ ॥ 106 ॥

ahiṃsakaḥ śuddhamatiradvitīyō vivardhanaḥ ।
sarvadō dhanadō mōkṣō vihārī bahudāyakaḥ ॥ 107 ॥

chārurātriharō nāthō bhagavān sarvagō’vyayaḥ ।
manōharavapuḥ śubhraḥ śōbhanaḥ suprabhāvanaḥ ॥ 108 ॥

suprabhāvaḥ supratāpaḥ sunētrō digvidikpatiḥ ।
rājñīpriyaḥ śabdakarō grahēśastimirāpahaḥ ॥ 109 ॥

saiṃhikēyaripurdēvō varadō varanāyakaḥ ।
chaturbhujō mahāyōgī yōgīśvarapatistathā ॥ 110 ॥

anādirūpō’ditijō ratnakāntiḥ prabhāmayaḥ ।
jagatpradīpō vistīrṇō mahāvistīrṇamaṇḍalaḥ ॥ 111 ॥

ēkachakrarathaḥ svarṇarathaḥ svarṇaśarīradhṛk ।
nirālambō gaganagō dharmakarmaprabhāvakṛt ॥ 112 ॥

dharmātmā karmaṇāṃ sākṣī pratyakṣaḥ paramēśvaraḥ ।
mērusēvī sumēdhāvī mērurakṣākarō mahān ॥ 113 ॥

ādhārabhūtō ratimāṃstathā cha dhanadhānyakṛt ।
pāpasantāpahartā cha manōvāñChitadāyakaḥ ॥ 114 ॥

rōgahartā rājyadāyī ramaṇīyaguṇō’nṛṇī ।
kālatrayānantarūpō munivṛndanamaskṛtaḥ ॥ 115 ॥

sandhyārāgakaraḥ siddhaḥ sandhyāvandanavanditaḥ ।
sāmrājyadānanirataḥ samārādhanatōṣavān ॥ 116 ॥

bhaktaduḥkhakṣayakarō bhavasāgaratārakaḥ ।
bhayāpahartā bhagavānapramēyaparākramaḥ ।
manusvāmī manupatirmānyō manvantarādhipaḥ ॥ 117 ॥

phalaśrutiḥ ।
ētattē sarvamākhyātaṃ yanmāṃ tvaṃ paripṛchChasi ।
nāmnāṃ sahasraṃ savituḥ parāśaryō yadāha mē ॥ 1 ॥

dhanyaṃ yaśasyamāyuṣyaṃ duḥkhaduḥsvapnanāśanam ।
bandhamōkṣakaraṃ chaiva bhānōrnāmānukīrtanāt ॥ 2 ॥

yastvidaṃ śṛṇuyānnityaṃ paṭhēdvā prayatō naraḥ ।
akṣayaṃ sukhamannādyaṃ bhavēttasyōpasādhitam ॥ 3 ॥

nṛpāgnitaskarabhayaṃ vyādhitō na bhayaṃ bhavēt ।
vijayī cha bhavēnnityamāśrayaṃ paramāpnuyāt ॥ 4 ॥

kīrtimān subhagō vidvān sa sukhī priyadarśanaḥ ।
jīvēdvarṣaśatāyuścha sarvavyādhivivarjitaḥ ॥ 5 ॥

nāmnāṃ sahasramidamaṃśumataḥ paṭhēdyaḥ
prātaḥ śuchirniyamavān susamṛddhiyuktaḥ ।
dūrēṇa taṃ pariharanti sadaiva rōgāḥ
bhūtāḥ suparṇamiva sarvamahōragēndrāḥ ॥ 6 ॥

iti śrī bhaviṣyapurāṇē saptamakalpē śrībhagavatsūryasya sahasranāmastōtraṃ sampūrṇam ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *