Surya Ashtottara Shatanamavali Lyrics in English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ōṃ aruṇāya namaḥ ।
ōṃ śaraṇyāya namaḥ ।
ōṃ karuṇārasasindhavē namaḥ ।
ōṃ asamānabalāya namaḥ ।
ōṃ ārtarakṣakāya namaḥ ।
ōṃ ādityāya namaḥ ।
ōṃ ādibhūtāya namaḥ ।
ōṃ akhilāgamavēdinē namaḥ ।
ōṃ achyutāya namaḥ ।
ōṃ akhilajñāya namaḥ ॥ 10 ॥

ōṃ anantāya namaḥ ।
ōṃ ināya namaḥ ।
ōṃ viśvarūpāya namaḥ ।
ōṃ ijyāya namaḥ ।
ōṃ indrāya namaḥ ।
ōṃ bhānavē namaḥ ।
ōṃ indirāmandirāptāya namaḥ ।
ōṃ vandanīyāya namaḥ ।
ōṃ īśāya namaḥ ।
ōṃ suprasannāya namaḥ ॥ 20 ॥

ōṃ suśīlāya namaḥ ।
ōṃ suvarchasē namaḥ ।
ōṃ vasupradāya namaḥ ।
ōṃ vasavē namaḥ ।
ōṃ vāsudēvāya namaḥ ।
ōṃ ujjvalāya namaḥ ।
ōṃ ugrarūpāya namaḥ ।
ōṃ ūrdhvagāya namaḥ ।
ōṃ vivasvatē namaḥ ।
ōṃ udyatkiraṇajālāya namaḥ ॥ 30 ॥

ōṃ hṛṣīkēśāya namaḥ ।
ōṃ ūrjasvalāya namaḥ ।
ōṃ vīrāya namaḥ ।
ōṃ nirjarāya namaḥ ।
ōṃ jayāya namaḥ ।
ōṃ ūrudvayābhāvarūpayuktasārathayē namaḥ ।
ōṃ ṛṣivandyāya namaḥ ।
ōṃ rugghantrē namaḥ ।
ōṃ ṛkṣachakracharāya namaḥ ।
ōṃ ṛjusvabhāvachittāya namaḥ ॥ 40 ॥

ōṃ nityastutyāya namaḥ ।
ōṃ ṝkāramātṛkāvarṇarūpāya namaḥ ।
ōṃ ujjvalatējasē namaḥ ।
ōṃ ṝkṣādhināthamitrāya namaḥ ।
ōṃ puṣkarākṣāya namaḥ ।
ōṃ luptadantāya namaḥ ।
ōṃ śāntāya namaḥ ।
ōṃ kāntidāya namaḥ ।
ōṃ ghanāya namaḥ ।
ōṃ kanatkanakabhūṣāya namaḥ ॥ 50 ॥

ōṃ khadyōtāya namaḥ ।
ōṃ lūnitākhiladaityāya namaḥ ।
ōṃ satyānandasvarūpiṇē namaḥ ।
ōṃ apavargapradāya namaḥ ।
ōṃ ārtaśaraṇyāya namaḥ ।
ōṃ ēkākinē namaḥ ।
ōṃ bhagavatē namaḥ ।
ōṃ sṛṣṭisthityantakāriṇē namaḥ ।
ōṃ guṇātmanē namaḥ ।
ōṃ ghṛṇibhṛtē namaḥ ॥ 60 ॥

ōṃ bṛhatē namaḥ ।
ōṃ brahmaṇē namaḥ ।
ōṃ aiśvaryadāya namaḥ ।
ōṃ śarvāya namaḥ ।
ōṃ haridaśvāya namaḥ ।
ōṃ śaurayē namaḥ ।
ōṃ daśadiksamprakāśāya namaḥ ।
ōṃ bhaktavaśyāya namaḥ ।
ōṃ ōjaskarāya namaḥ ।
ōṃ jayinē namaḥ ॥ 70 ॥

ōṃ jagadānandahētavē namaḥ ।
ōṃ janmamṛtyujarāvyādhivarjitāya namaḥ ।
ōṃ auchchasthāna samārūḍharathasthāya namaḥ ।
ōṃ asurārayē namaḥ ।
ōṃ kamanīyakarāya namaḥ ।
ōṃ abjavallabhāya namaḥ ।
ōṃ antarbahiḥ prakāśāya namaḥ ।
ōṃ achintyāya namaḥ ।
ōṃ ātmarūpiṇē namaḥ ।
ōṃ achyutāya namaḥ ॥ 80 ॥

ōṃ amarēśāya namaḥ ।
ōṃ parasmai jyōtiṣē namaḥ ।
ōṃ ahaskarāya namaḥ ।
ōṃ ravayē namaḥ ।
ōṃ harayē namaḥ ।
ōṃ paramātmanē namaḥ ।
ōṃ taruṇāya namaḥ ।
ōṃ varēṇyāya namaḥ ।
ōṃ grahāṇāmpatayē namaḥ ।
ōṃ bhāskarāya namaḥ ॥ 90 ॥

ōṃ ādimadhyāntarahitāya namaḥ ।
ōṃ saukhyapradāya namaḥ ।
ōṃ sakalajagatāmpatayē namaḥ ।
ōṃ sūryāya namaḥ ।
ōṃ kavayē namaḥ ।
ōṃ nārāyaṇāya namaḥ ।
ōṃ parēśāya namaḥ ।
ōṃ tējōrūpāya namaḥ ।
ōṃ śrīṃ hiraṇyagarbhāya namaḥ ।
ōṃ hrīṃ sampatkarāya namaḥ ॥ 100 ॥

ōṃ aiṃ iṣṭārthadāya namaḥ ।
ōṃ anuprasannāya namaḥ ।
ōṃ śrīmatē namaḥ ।
ōṃ śrēyasē namaḥ ।
ōṃ bhaktakōṭisaukhyapradāyinē namaḥ ।
ōṃ nikhilāgamavēdyāya namaḥ ।
ōṃ nityānandāya namaḥ ।
ōṃ śrī sūrya nārāyaṇāya namaḥ ॥ 108 ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *