Sudarshana Ashtottara Shatanamavali English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ōṃ śrī sudarśanāya namaḥ ।
ōṃ chakrarājāya namaḥ ।
ōṃ tējōvyūhāya namaḥ ।
ōṃ mahādyutayē namaḥ ।
ōṃ sahasra-bāhavē namaḥ ।
ōṃ dīptāṅgāya namaḥ ।
ōṃ aruṇākṣāya namaḥ ।
ōṃ pratāpavatē namaḥ ।
ōṃ anēkāditya-saṅkāśāya namaḥ ।
ōṃ prōdyajjvālābhirañjitāya namaḥ । 10 ।

ōṃ saudāminī-sahasrābhāya namaḥ ।
ōṃ maṇikuṇḍala-śōbhitāya namaḥ ।
ōṃ pañchabhūtamanō-rūpāya namaḥ ।
ōṃ ṣaṭkōṇāntara-saṃsthitāya namaḥ ।
ōṃ harāntaḥkaraṇōdbhūtarōṣa-
bhīṣaṇa vigrahāya namaḥ ।
ōṃ haripāṇilasatpadmavihāra-
manōharāya namaḥ ।
ōṃ śrākārarūpāya namaḥ ।
ōṃ sarvajñāya namaḥ ।
ōṃ sarvalōkārchitaprabhavē namaḥ ।
ōṃ chaturdaśasahasrārāya namaḥ । 20 ।

ōṃ chaturvēdamayāya namaḥ ।
ōṃ analāya namaḥ ।
ōṃ bhaktachāndramasa-jyōtiṣē namaḥ ।
ōṃ bhavarōga-vināśakāya namaḥ ।
ōṃ rēphātmakāya namaḥ ।
ōṃ makārāya namaḥ ।
ōṃ rakṣōsṛgrūṣitāṅgāya namaḥ ।
ōṃ sarvadaityagrīvānāla-vibhēdana-
mahāgajāya namaḥ ।
ōṃ bhīma-daṃṣṭrāya namaḥ ।
ōṃ ujjvalākārāya namaḥ । 30 ।

ōṃ bhīmakarmaṇē namaḥ ।
ōṃ trilōchanāya namaḥ ।
ōṃ nīlavartmanē namaḥ ।
ōṃ nityasukhāya namaḥ ।
ōṃ nirmalaśriyai namaḥ ।
ōṃ nirañjanāya namaḥ ।
ōṃ raktamālyāmbaradharāya namaḥ ।
ōṃ raktachandana-rūṣitāya namaḥ ।
ōṃ rajōguṇākṛtayē namaḥ ।
ōṃ śūrāya namaḥ । 40 ।

ōṃ rakṣaḥkula-yamōpamāya namaḥ ।
ōṃ nitya-kṣēmakarāya namaḥ ।
ōṃ prājñāya namaḥ ।
ōṃ pāṣaṇḍajana-khaṇḍanāya namaḥ ।
ōṃ nārāyaṇājñānuvartinē namaḥ ।
ōṃ naigamāntaḥ-prakāśakāya namaḥ ।
ōṃ balinandanadōrdaṇḍakhaṇḍanāya namaḥ ।
ōṃ vijayākṛtayē namaḥ ।
ōṃ mitrabhāvinē namaḥ ।
ōṃ sarvamayāya namaḥ । 50 ।

ōṃ tamō-vidhvaṃsakāya namaḥ ।
ōṃ rajassattvatamōdvartinē namaḥ ।
ōṃ triguṇātmanē namaḥ ।
ōṃ trilōkadhṛtē namaḥ ।
ōṃ harimāyaguṇōpētāya namaḥ ।
ōṃ avyayāya namaḥ ।
ōṃ akṣasvarūpabhājē namaḥ ।
ōṃ paramātmanē namaḥ ।
ōṃ paraṃ jyōtiṣē namaḥ ।
ōṃ pañchakṛtya-parāyaṇāya namaḥ । 60 ।

ōṃ jñānaśakti-balaiśvarya-vīrya-tējaḥ-
prabhāmayāya namaḥ ।
ōṃ sadasat-paramāya namaḥ ।
ōṃ pūrṇāya namaḥ ।
ōṃ vāṅmayāya namaḥ ।
ōṃ varadāya namaḥ ।
ōṃ achyutāya namaḥ ।
ōṃ jīvāya namaḥ ।
ōṃ guravē namaḥ ।
ōṃ haṃsarūpāya namaḥ ।
ōṃ pañchāśatpīṭha-rūpakāya namaḥ । 70 ।

ōṃ mātṛkāmaṇḍalādhyakṣāya namaḥ ।
ōṃ madhu-dhvaṃsinē namaḥ ।
ōṃ manōmayāya namaḥ ।
ōṃ buddhirūpāya namaḥ ।
ōṃ chittasākṣiṇē namaḥ ।
ōṃ sārāya namaḥ ।
ōṃ haṃsākṣaradvayāya namaḥ ।
ōṃ mantra-yantra-prabhāvajñāya namaḥ ।
ōṃ mantra-yantramayāya namaḥ ।
ōṃ vibhavē namaḥ । 80 ।

ōṃ sraṣṭrē namaḥ ।
ōṃ kriyāspadāya namaḥ ।
ōṃ śuddhāya namaḥ ।
ōṃ ādhārāya namaḥ ।
ōṃ chakra-rūpakāya namaḥ ।
ōṃ nirāyudhāya namaḥ ।
ōṃ asaṃrambhāya namaḥ ।
ōṃ sarvāyudha-samanvitāya namaḥ ।
ōṃ ōṅkāra-rūpiṇē namaḥ ।
ōṃ pūrṇātmanē namaḥ । 90 ।

ōṃ āṅkārassādhya-bandhanāya namaḥ ।
ōṃ aiṅkārāya namaḥ ।
ōṃ vākpradāya namaḥ ।
ōṃ vāgminē namaḥ ।
ōṃ śrīṅkāraiśvarya-vardhanāya namaḥ ।
ōṃ klīṅkāra-mōhanākārāya namaḥ ।
ōṃ humphaṭkṣōbhaṇākṛtayē namaḥ ।
ōṃ indrārchita-manōvēgāya namaḥ ।
ōṃ dharaṇībhāra-nāśakāya namaḥ ।
ōṃ vīrārādhyāya namaḥ । 100 ।

ōṃ viśvarūpāya namaḥ ।
ōṃ vaiṣṇavāya namaḥ ।
ōṃ viṣṇu-rūpakāya namaḥ ।
ōṃ satyavratāya namaḥ ।
ōṃ satyaparāya namaḥ । 1
ōṃ satyadharmānuṣaṅgakāya namaḥ ।
ōṃ nārāyaṇakṛpāvyūhatējaśchakrāya namaḥ ।
ōṃ sudarśanāya namaḥ । 108 ।

śrīvijayalakṣmī-samēta śrīsudarśana-parabrahmaṇē namaḥ ।
॥ śrī sudarśanāṣṭōttaraśatanāmāvaliḥ sampūrṇā ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *