Shani Ashtottara Shatanamavali Lyrics In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ōṃ śanaiścharāya namaḥ ।
ōṃ śāntāya namaḥ ।
ōṃ sarvābhīṣṭapradāyinē namaḥ ।
ōṃ śaraṇyāya namaḥ ।
ōṃ varēṇyāya namaḥ ।
ōṃ sarvēśāya namaḥ ।
ōṃ saumyāya namaḥ ।
ōṃ suravandyāya namaḥ ।
ōṃ suralōkavihāriṇē namaḥ ।
ōṃ sukhāsanōpaviṣṭāya namaḥ ॥ 10 ॥

ōṃ sundarāya namaḥ ।
ōṃ ghanāya namaḥ ।
ōṃ ghanarūpāya namaḥ ।
ōṃ ghanābharaṇadhāriṇē namaḥ ।
ōṃ ghanasāravilēpāya namaḥ ।
ōṃ khadyōtāya namaḥ ।
ōṃ mandāya namaḥ ।
ōṃ mandachēṣṭāya namaḥ ।
ōṃ mahanīyaguṇātmanē namaḥ ।
ōṃ martyapāvanapadāya namaḥ ॥ 20 ॥

ōṃ mahēśāya namaḥ ।
ōṃ Chāyāputrāya namaḥ ।
ōṃ śarvāya namaḥ ।
ōṃ śaratūṇīradhāriṇē namaḥ ।
ōṃ charasthirasvabhāvāya namaḥ ।
ōṃ chañchalāya namaḥ ।
ōṃ nīlavarṇāya namaḥ ।
ōṃ nityāya namaḥ ।
ōṃ nīlāñjananibhāya namaḥ ।
ōṃ nīlāmbaravibhūṣāya namaḥ ॥ 30 ॥

ōṃ niśchalāya namaḥ ।
ōṃ vēdyāya namaḥ ।
ōṃ vidhirūpāya namaḥ ।
ōṃ virōdhādhārabhūmayē namaḥ ।
ōṃ bhēdāspadasvabhāvāya namaḥ ।
ōṃ vajradēhāya namaḥ ।
ōṃ vairāgyadāya namaḥ ।
ōṃ vīrāya namaḥ ।
ōṃ vītarōgabhayāya namaḥ ।
ōṃ vipatparamparēśāya namaḥ ॥ 40 ॥

ōṃ viśvavandyāya namaḥ ।
ōṃ gṛdhnavāhāya namaḥ ।
ōṃ gūḍhāya namaḥ ।
ōṃ kūrmāṅgāya namaḥ ।
ōṃ kurūpiṇē namaḥ ।
ōṃ kutsitāya namaḥ ।
ōṃ guṇāḍhyāya namaḥ ।
ōṃ gōcharāya namaḥ ।
ōṃ avidyāmūlanāśāya namaḥ ।
ōṃ vidyā’vidyāsvarūpiṇē namaḥ ॥ 50 ॥

ōṃ āyuṣyakāraṇāya namaḥ ।
ōṃ āpaduddhartrē namaḥ ।
ōṃ viṣṇubhaktāya namaḥ ।
ōṃ vaśinē namaḥ ।
ōṃ vividhāgamavēdinē namaḥ ।
ōṃ vidhistutyāya namaḥ ।
ōṃ vandyāya namaḥ ।
ōṃ virūpākṣāya namaḥ ।
ōṃ variṣṭhāya namaḥ ।
ōṃ gariṣṭhāya namaḥ ॥ 60 ॥

ōṃ vajrāṅkuśadharāya namaḥ ।
ōṃ varadābhayahastāya namaḥ ।
ōṃ vāmanāya namaḥ ।
ōṃ jyēṣṭhāpatnīsamētāya namaḥ ।
ōṃ śrēṣṭhāya namaḥ ।
ōṃ mitabhāṣiṇē namaḥ ।
ōṃ kaṣṭaughanāśakāya namaḥ ।
ōṃ puṣṭidāya namaḥ ।
ōṃ stutyāya namaḥ ।
ōṃ stōtragamyāya namaḥ ॥ 70 ॥

ōṃ bhaktivaśyāya namaḥ ।
ōṃ bhānavē namaḥ ।
ōṃ bhānuputrāya namaḥ ।
ōṃ bhavyāya namaḥ ।
ōṃ pāvanāya namaḥ ।
ōṃ dhanurmaṇḍalasaṃsthāya namaḥ ।
ōṃ dhanadāya namaḥ ।
ōṃ dhanuṣmatē namaḥ ।
ōṃ tanuprakāśadēhāya namaḥ ।
ōṃ tāmasāya namaḥ ॥ 80 ॥

ōṃ aśēṣajanavandyāya namaḥ ।
ōṃ viśēṣaphaladāyinē namaḥ ।
ōṃ vaśīkṛtajanēśāya namaḥ ।
ōṃ paśūnāṃ patayē namaḥ ।
ōṃ khēcharāya namaḥ ।
ōṃ khagēśāya namaḥ ।
ōṃ ghananīlāmbarāya namaḥ ।
ōṃ kāṭhinyamānasāya namaḥ ।
ōṃ āryagaṇastutyāya namaḥ ।
ōṃ nīlachChatrāya namaḥ ॥ 90 ॥

ōṃ nityāya namaḥ ।
ōṃ nirguṇāya namaḥ ।
ōṃ guṇātmanē namaḥ ।
ōṃ nirāmayāya namaḥ ।
ōṃ nindyāya namaḥ ।
ōṃ vandanīyāya namaḥ ।
ōṃ dhīrāya namaḥ ।
ōṃ divyadēhāya namaḥ ।
ōṃ dīnārtiharaṇāya namaḥ ।
ōṃ dainyanāśakarāya namaḥ ॥ 100 ॥

ōṃ āryajanagaṇyāya namaḥ ।
ōṃ krūrāya namaḥ ।
ōṃ krūrachēṣṭāya namaḥ ।
ōṃ kāmakrōdhakarāya namaḥ ।
ōṃ kaḻatraputraśatrutvakāraṇāya namaḥ ।
ōṃ paripōṣitabhaktāya namaḥ ।
ōṃ parabhītiharāya namaḥ ।
ōṃ bhaktasaṅghamanō’bhīṣṭaphaladāya namaḥ ॥ 108 ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *