Rama Apaduddharaka Stotram In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

āpadāmapahartāraṃ dātāraṃ sarvasampadām ।
lōkābhirāmaṃ śrīrāmaṃ bhūyō bhūyō namāmyaham ॥

namaḥ kōdaṇḍahastāya sandhīkṛtaśarāya cha ।
daṇḍitākhiladaityāya rāmāyāpannivāriṇē ॥ 1 ॥

āpannajanarakṣaikadīkṣāyāmitatējasē ।
namō’stu viṣṇavē tubhyaṃ rāmāyāpannivāriṇē ॥ 2 ॥

padāmbhōjarajassparśapavitramuniyōṣitē ।
namō’stu sītāpatayē rāmāyāpannivāriṇē ॥ 3 ॥

dānavēndramahāmattagajapañchāsyarūpiṇē ।
namō’stu raghunāthāya rāmāyāpannivāriṇē ॥ 4 ॥

mahijākuchasaṃlagnakuṅkumāruṇavakṣasē ।
namaḥ kalyāṇarūpāya rāmāyāpannivāriṇē ॥ 5 ॥

padmasambhava bhūtēśa munisaṃstutakīrtayē ।
namō mārtāṇḍavaṃśyāya rāmāyāpannivāriṇē ॥ 6 ॥

haratyārtiṃ cha lōkānāṃ yō vā madhuniṣūdanaḥ ।
namō’stu harayē tubhyaṃ rāmāyāpannivāriṇē ॥ 7 ॥

tāpakāraṇasaṃsāragajasiṃhasvarūpiṇē ।
namō vēdāntavēdyāya rāmāyāpannivāriṇē ॥ 8 ॥

raṅgattaraṅgajaladhigarvahṛchCharadhāriṇē ।
namaḥ pratāparūpāya rāmāyāpannivāriṇē ॥ 9 ॥

dārōpahitachandrāvataṃsadhyātasvamūrtayē ।
namaḥ satyasvarūpāya rāmāyāpannivāriṇē ॥ 10 ॥

tārānāyakasaṅkāśavadanāya mahaujasē ।
namō’stu tāṭakāhantrē rāmāyāpannivāriṇē ॥ 11 ॥

ramyasānulasachchitrakūṭāśramavihāriṇē ।
namaḥ saumitrisēvyāya rāmāyāpannivāriṇē ॥ 12 ॥

sarvadēvahitāsakta daśānanavināśinē ।
namō’stu duḥkhadhvaṃsāya rāmāyāpannivāriṇē ॥ 13 ॥

ratnasānunivāsaika vandyapādāmbujāya cha ।
namastrailōkyanāthāya rāmāyāpannivāriṇē ॥ 14 ॥

saṃsārabandhamōkṣaikahētudhāmaprakāśinē ।
namaḥ kaluṣasaṃhartrē rāmāyāpannivāriṇē ॥ 15 ॥

pavanāśuga saṅkṣipta mārīchādi surārayē ।
namō makhaparitrātrē rāmāyāpannivāriṇē ॥ 16 ॥

dāmbhikētarabhaktaughamahadānandadāyinē ।
namaḥ kamalanētrāya rāmāyāpannivāriṇē ॥ 17 ॥

lōkatrayōdvēgakara kumbhakarṇaśiraśChidē ।
namō nīradadēhāya rāmāyāpannivāriṇē ॥ 18 ॥

kākāsuraikanayanaharallīlāstradhāriṇē ।
namō bhaktaikavēdyāya rāmāyāpannivāriṇē ॥ 19 ॥

bhikṣurūpasamākrānta balisarvaikasampadē ।
namō vāmanarūpāya rāmāyāpannivāriṇē ॥ 20 ॥

rājīvanētrasuspanda ruchirāṅgasurōchiṣē ।
namaḥ kaivalyanidhayē rāmāyāpannivāriṇē ॥ 21 ॥

mandamārutasaṃvīta mandāradrumavāsinē ।
namaḥ pallavapādāya rāmāyāpannivāriṇē ॥ 22 ॥

śrīkaṇṭhachāpadaḻanadhurīṇabalabāhavē ।
namaḥ sītānuṣaktāya rāmāyāpannivāriṇē ॥ 23 ॥

rājarājasuhṛdyōṣārchita maṅgaḻamūrtayē ।
nama ikṣvākuvaṃśyāya rāmāyāpannivāriṇē ॥ 24 ॥

mañjulādarśaviprēkṣaṇōtsukaikavilāsinē ।
namaḥ pālitabhaktāya rāmāyāpannivāriṇē ॥ 25 ॥

bhūribhūdhara kōdaṇḍamūrti dhyēyasvarūpiṇē ।
namō’stu tējōnidhayē rāmāyāpannivāriṇē ॥ 26 ॥

yōgīndrahṛtsarōjātamadhupāya mahātmanē ।
namō rājādhirājāya rāmāyāpannivāriṇē ॥ 27 ॥

bhūvarāhasvarūpāya namō bhūripradāyinē ।
namō hiraṇyagarbhāya rāmāyāpannivāriṇē ॥ 28 ॥

yōṣāñjalivinirmukta lājāñchitavapuṣmatē ।
namaḥ saundaryanidhayē rāmāyāpannivāriṇē ॥ 29 ॥

nakhakōṭivinirbhinnadaityādhipativakṣasē ।
namō nṛsiṃharūpāya rāmāyāpannivāriṇē ॥ 30 ॥

māyāmānuṣadēhāya vēdōddharaṇahētavē ।
namō’stu matsyarūpāya rāmāyāpannivāriṇē ॥ 31 ॥

mitiśūnya mahādivyamahimnē mānitātmanē ।
namō brahmasvarūpāya rāmāyāpannivāriṇē ॥ 32 ॥

ahaṅkārētarajana svāntasaudhavihāriṇē ।
namō’stu chitsvarūpāya rāmāyāpannivāriṇē ॥ 33 ॥

sītālakṣmaṇasaṃśōbhipārśvāya paramātmanē ।
namaḥ paṭṭābhiṣiktāya rāmāyāpannivāriṇē ॥ 34 ॥

agrataḥ pṛṣṭhataśchaiva pārśvataścha mahābalau ।
ākarṇapūrṇadhanvānau rakṣētāṃ rāmalakṣmaṇau ॥ 35 ॥

sannaddhaḥ kavachī khaḍgī chāpabāṇadharō yuvā ।
tiṣṭhanmamāgratō nityaṃ rāmaḥ pātu salakṣmaṇaḥ ॥ 36 ॥

āpadāmapahartāraṃ dātāraṃ sarvasampadām ।
lōkābhirāmaṃ śrīrāmaṃ bhūyō bhūyō namāmyaham ॥

phalaśruti
imaṃ stavaṃ bhagavataḥ paṭhēdyaḥ prītamānasaḥ ।
prabhātē vā pradōṣē vā rāmasya paramātmanaḥ ॥ 1 ॥

sa tu tīrtvā bhavāmbōdhimāpadassakalānapi ।
rāmasāyujyamāpnōti dēvadēvaprasādataḥ ॥ 2 ॥

kārāgṛhādibādhāsu samprāptē bahusaṅkaṭē ।
āpannivārakastōtraṃ paṭhēdyastu yathāvidhiḥ ॥ 3 ॥

saṃyōjyānuṣṭubhaṃ mantramanuślōkaṃ smaranvibhum ।
saptāhātsarvabādhābhyō muchyatē nātra saṃśayaḥ ॥ 4 ॥

dvātriṃśadvārajapataḥ pratyahaṃ tu dṛḍhavrataḥ ।
vaiśākhē bhānumālōkya pratyahaṃ śatasaṅkhyayā ॥ 5 ॥

dhanavān dhanadaprakhyassa bhavēnnātra saṃśayaḥ ।
bahunātra kimuktēna yaṃ yaṃ kāmayatē naraḥ ॥ 6 ॥

taṃ taṃ kāmamavāpnōti stōtrēṇānēna mānavaḥ ।
yantrapūjāvidhānēna japahōmāditarpaṇaiḥ ॥ 7 ॥

yastu kurvīta sahasā sarvānkāmānavāpnuyāt ।
iha lōkē sukhī bhūtvā parē muktō bhaviṣyati ॥ 8 ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *