Raghuveera Gadyam In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

śrīmānvēṅkaṭanāthārya kavitārkika kēsari ।
vēdāntāchāryavaryōmē sannidhattāṃ sadāhṛdi ॥

jayatyāśrita santrāsa dhvānta vidhvaṃsanōdayaḥ ।
prabhāvān sītayā dēvyā paramavyōma bhāskaraḥ ॥

jaya jaya mahāvīra mahādhīra dhaurēya,
dēvāsura samara samaya samudita nikhila nirjara nirdhārita niravadhika māhātmya,
daśavadana damita daivata pariṣadabhyarthita dāśarathi bhāva,
dinakara kula kamala divākara,
diviṣadadhipati raṇa sahacharaṇa chatura daśaratha charama ṛṇavimochana,
kōsala sutā kumāra bhāva kañchukita kāraṇākāra,
kaumāra kēḻi gōpāyita kauśikādhvara,
raṇādhvara dhurya bhavya divyāstra bṛnda vandita,
praṇata jana vimata vimathana durlalita dōrlalita,
tanutara viśikha vitāḍana vighaṭita viśarāru śarāru tāṭakā tāṭakēya,
jaḍakiraṇa śakaladhara jaṭila naṭapati makuṭa taṭa naṭanapaṭu vibudhasaridatibahuḻa madhugaḻana lalitapada
naḻinaraja upamṛdita nijavṛjina jahadupala tanuruchira parama munivara yuvati nuta,
kuśika suta kathita vidita nava vividha katha,
maithila nagara sulōchanā lōchana chakōra chandra,
khaṇḍaparaśu kōdaṇḍa prakāṇḍa khaṇḍana śauṇḍa bhujadaṇḍa,
chaṇḍakara kiraṇa maṇḍala bōdhita puṇḍarīka vana ruchi luṇṭāka lōchana,
mōchita janaka hṛdaya śaṅkātaṅka,
parihṛta nikhila narapati varaṇa janaka duhitṛ kuchataṭa viharaṇa samuchita karatala,
śatakōṭi śataguṇa kaṭhina paraśudhara munivara karadhṛta duravanamatama nija dhanurākarṣaṇa prakāśita pāramēṣṭhya,
kratuhara śikhari kantuka vihṛtyunmukha jagadaruntuda jitahari danti danta dantura daśavadana damana kuśala daśaśatabhuja mukha nṛpatikula rudhira jhara bharita pṛthutara taṭāka tarpita pitṛka bhṛgupati sugati vihatikara nata paruḍiṣu parigha,

anṛta bhaya muṣita hṛdaya pitṛ vachana pālana pratijñāvajñāta yauvarājya,
niṣāda rāja sauhṛda sūchita sauśīlya sāgara,
bharadvāja śāsana parigṛhīta vichitra chitrakūṭa giri kaṭaka taṭa ramyāvasatha,
ananyaśāsanīya,
praṇata bharata makuṭataṭa sughaṭita pādukāgryābhiṣēka, nirvartita sarvalōka yōga kṣēma,
piśita ruchi vihita durita valamathana tanaya balibhuganugati sarabhasa śayana tṛṇa śakala paripatana bhaya chakita sakala sura munivara bahumata mahāstra sāmarthya,
druhiṇa hara valamathana durālakṣa śaralakṣa,
daṇḍakā tapōvana jaṅgama pārijāta,
virādha hariṇa śārdūla,
viluḻita bahuphala makha kalama rajanichara mṛga mṛgayārambha sambhṛta chīrabhṛdanurōdha,
triśiraḥ śirastritaya timira nirāsa vāsarakara,
dūṣaṇa jalanidhi śōṣaṇa tōṣita ṛṣigaṇa ghōṣita vijaya ghōṣaṇa,
kharatara khara taru khaṇḍana chaṇḍa pavana,
dvisapta rakṣaḥ sahasra naḻavana vilōlana mahākalabha,
asahāya śūra,
anapāya sāhasa,
mahita mahāmṛtha darśana mudita maithilī dṛḍhatara parirambhaṇa vibhava virōpita vikaṭa vīravraṇa,
mārīcha māyā mṛga charma parikarmita nirbhara darbhāstaraṇa,
vikrama yaśō lābha vikrīta jīvita gṛdhrarāja dēha didhakṣā lakṣita bhaktajana dākṣiṇya,
kalpita vibudhabhāva kabandhābhinandita,
avandhya mahima munijana bhajana muṣita hṛdaya kaluṣa śabarī mōkṣa sākṣibhūta,

prabhañjanatanaya bhāvuka bhāṣita rañjita hṛdaya,
taraṇisuta śaraṇāgati paratantrīkṛta svātantrya,
dṛḍhaghaṭita kailāsa kōṭi vikaṭa dundubhi kaṅkāḻa kūṭa dūra vikṣēpa dakṣa dakṣiṇētara pādāṅguṣṭha darachalana viśvasta suhṛdāśaya,
atipṛthula bahu viṭapi giri dharaṇi vivara yugapadudaya vivṛta chitrapuṅkha vaichitrya,
vipula bhuja śailamūla nibiḍa nipīḍita rāvaṇa raṇaraṇaka janaka chaturudadhi viharaṇa chatura kapikulapati hṛdaya viśāla śilātala dāraṇa dāruṇa śilīmukha,
apāra pārāvāra parikhā parivṛta parapura parisṛta dava dahana javana pavanabhava kapivara pariṣvaṅga bhāvita sarvasva dāna,
ahita sahōdara rakṣaḥ parigraha visaṃvādi vividha sachiva vipralambha (visrambhaṇa) samaya saṃrambha samujjṛmbhita sarvēśvara bhāva,
sakṛtprapanna jana saṃrakṣaṇa dīkṣita vīra, satyavrata,
pratiśayana bhūmikā bhūṣita payōdhi puḻina,
praḻaya śikhi paruṣa viśikha śikhā śōṣitākūpāra vāripūra,
prabala ripu kalaha kutuka chaṭula kapikula karatala tūlita hṛta giri nikara sādhita sētupatha sīmā sīmantita samudra,
drutagati tarumṛga varūthinī niruddha laṅkāvarōdha vēpathu lāsya līlōpadēśa dēśika dhanurjyāghōṣa,
gagana chara kanaka giri garima dhara nigamamaya nija garuḍa garudanila lava gaḻita viṣa vadana śara kadana,
akṛtachara vanachara raṇakaraṇa vailakṣya kūṇitākṣa bahuvidha rakṣō balādhyakṣa vakṣaḥ kavāṭa pāṭana paṭima sāṭōpa kōpāvalēpa,
kaṭuraṭadaṭani ṭaṅkṛti chaṭula kaṭhōra kārmukha vinirgata viśaṅkaṭa viśikha vitāḍana vighaṭita makuṭa vihvala viśravastanaya viśrama samaya viśrāṇana vikhyāta vikrama,
kumbhakarṇa kulagiri vidaḻana dambhōḻi bhūta niśśaṅka kaṅkapatra,
abhicharaṇa hutavaha paricharaṇa vighaṭana sarabhasa paripatadaparimita kapibala jaladhi lahari kalakalarava kupita maghavaji dabhihananakṛdanuja sākṣika rākṣasa dvandvayuddha,
apratidvandva pauruṣa,
tryambaka samadhika ghōrāstrāḍambara,
sārathi hṛta ratha satrapa śātrava satyāpita pratāpa,
śita śara kṛta lavaṇa daśamukha mukha daśaka nipatana punarudaya dara gaḻita janita dara taraḻa harihaya nayana naḻinavana ruchi khachita khatala nipatita surataru kusuma vitati surabhita ratha patha,
akhila jagadadhika bhuja bala daśa lapana daśaka lavana janita kadana paravaśa rajanichara yuvati vilapana vachana samaviṣaya nigama śikhara nikara mukhara mukha muni vara paripaṇita,
abhigata śatamakha hutavaha pitṛpati nirṛti varuṇa pavana dhanada giriśa mukha surapati nuta mudita,
amita mati vidhi vidita kathita nija vibhava jaladhi pṛṣata lava,
vigata bhaya vibudha paribṛḍha vibōdhita vīraśayana śāyita vānara pṛtanaugha,
sva samaya vighaṭita sughaṭita sahṛdaya sahadharmachāriṇīka,
vibhīṣaṇa vaśaṃvadīkṛta laṅkaiśvarya,
niṣpanna kṛtya,
kha puṣpita ripu pakṣa,
puṣpaka rabhasa gati gōṣpadīkṛta gaganārṇava,
pratijñārṇava taraṇa kṛta kṣaṇa bharata manōratha saṃhita siṃhāsanādhirūḍha,
svāmin, rāghava siṃha,
hāṭaka giri kaṭaka sadṛśa pāda pīṭha nikaṭa taṭa pariluṭhita nikhila nṛpati kirīṭa kōṭi vividha maṇi gaṇa kiraṇa nikara nīrājita charaṇa rājīva,
divya bhaumāyōdhyādhidaivata,
pitṛ vadha kupita paraśu dhara muni vihita nṛpa hanana kadana pūrva kāla prabhava śata guṇa pratiṣṭhāpita dhārmika rāja vaṃśa,
śubha charita rata bharata kharvita garva gandharva yūtha gīta vijaya gāthā śata,
śāsita madhusuta śatrughna sēvita,
kuśa lava parigṛhīta kula gāthā viśēṣa,
vidhivaśa pariṇamadamara bhaṇiti kavivara rachita nija charita nibandhana niśamana nirvṛta,
sarva jana sammānita,
punarupasthāpita vimāna vara viśrāṇana prīṇita vaiśravaṇa viśrāvita yaśaḥ prapañcha,
pañchatāpanna munikumāra sañjīvanāmṛta,
trētāyuga pravartita kārtayuga vṛttānta,
avikala bahusuvarṇa hayamakha sahasra nirvahaṇa nirvartita nija varṇāśrama dharma,
sarva karma samārādhya,
sanātana dharma,
sākēta janapada jani dhanika jaṅgama taditara jantu jāta divya gati dāna darśita nitya nissīma vaibhava,
bhava tapana tāpita bhaktajana bhadrārāma,
śrī rāmabhadra, namastē punastē namaḥ ॥

chaturmukhēśvaramukhaiḥ putrapautrādiśālinē ।
namaḥ sītāsamētāya rāmāya gṛhamēdhinē ॥

kavikathakasiṃhakathitaṃ
kaṭhōrasukumāragumbhagambhīram ।
bhavabhayabhēṣajamētat
paṭhata mahāvīravaibhavaṃ sudhiyaḥ ॥

iti śrīmahāvīravaibhavam ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *