Nava Durga Stotram In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

gaṇēśaḥ
haridrābhañchaturvādu hāridravasanaṃvibhum ।
pāśāṅkuśadharaṃ daivammōdakandantamēva cha ॥

dēvī śailaputrī
vandē vāñChitalābhāya chandrārdhakṛtaśēkharāṃ।
vṛṣārūḍhāṃ śūladharāṃ śailaputrī yaśasvinīm ॥

dēvī brahmachāriṇī
dadhānā karapadmābhyāmakṣamālā kamaṇḍalū ।
dēvī prasīdatu mayi brahmachāriṇyanuttamā ॥

dēvī chandraghaṇṭēti
piṇḍajapravarārūḍhā chandakōpāstrakairyutā ।
prasādaṃ tanutē mahyaṃ chandraghaṇṭēti viśrutā ॥

dēvī kūṣmāṇḍā
surāsampūrṇakalaśaṃ rudhirāplutamēva cha ।
dadhānā hastapadmābhyāṃ kūṣmāṇḍā śubhadāstu mē ॥

dēvīskandamātā
siṃhāsanagatā nityaṃ padmāśritakaradvayā ।
śubhadāstu sadā dēvī skandamātā yaśasvinī ॥

dēvīkātyāyaṇī
chandrahāsōjjvalakarā śārdūlavaravāhanā ।
kātyāyanī śubhaṃ dadyādēvī dānavaghātinī ॥

dēvīkālarātri
ēkavēṇī japākarṇapūra nagnā kharāsthitā ।
lambōṣṭhī karṇikākarṇī tailābhyaktaśarīriṇī ॥ vāmapādōllasallōhalatākaṇṭakabhūṣaṇā ।
vardhanamūrdhvajā kṛṣṇā kālarātrirbhayaṅkarī ॥

dēvīmahāgaurī
śvētē vṛṣē samārūḍhā śvētāmbaradharā śuchiḥ ।
mahāgaurī śubhaṃ dadyānmahādēvapramōdadā ॥

dēvīsiddhidātri
siddhagandharvayakṣādyairasurairamarairapi ।
sēvyamānā sadā bhūyāt siddhidā siddhidāyinī ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *