Narasimha Satakam In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

001
sī. śrīmanōhara । surā – rchita sindhugambhīra ।
bhaktavatsala । kōṭi – bhānutēja ।
kañjanētra । hiraṇya – kaśyapāntaka । śūra ।
sādhurakṣaṇa । śaṅkha – chakrahasta ।
prahlāda varada । pā – padhvaṃsa । sarvēśa ।
kṣīrasāgaraśāyi । – kṛṣṇavarṇa ।
pakṣivāhana । nīla – bhramarakuntalajāla ।
pallavāruṇapāda – padmayugaḻa ।

tē. chāruśrīchandanāgaru – charchitāṅga ।
kundakuṭmaladanta । vai – kuṇṭhadhāma ।
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

002
sī. padmalōchana । sīsa – padyamul nī mīda
jeppabūnitinayya । – chittagimpu
gaṇa yati prāsa la – kṣaṇamu jūḍagalēdu
pañchakāvya ślōka – paṭhana lēdu
amarakāṇḍatrayaṃ – barasi chūḍagalēdu
śāstrīya grandhamul – chaduvalēdu
nī kaṭākṣambuna – nē rachiñcheda gāni
prajña nāyadi gādu – prastutimpa

tē. dappugaligina sadbhakti – takkuvaune
cheRakunaku vaṅkapōyina – cheḍune tīpu?
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

003
sī. narasiṃha । nī divya – nāmamantramuchēta
duritajālamu lanni – dōlavachchu
narasiṃha । nī divya – nāmamantramuchēta
baluvaina rōgamul – pāpavachchu
narasiṃha । nī divya – nāmamantramuchēta
ripusaṅghamula saṃha – rimpavachchu
narasiṃha । nī divya – nāmamantramuchēta
daṇḍahastuni baṇṭla – daramavachchu

tē. bhaḻira । nē nī mahāmantra – balamuchēta
divya vaikuṇṭha padavi sā – dhimpavachchu
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

004
sī. ādinārāyaṇā । – yanuchu nālukatōḍa
baluka nērchinavāri – pādamulaku
sāṣṭāṅgamuga nama – skāra marpaṇa jēsi
prastutiñchedanayya – bahuvidhamula
dharaṇilō narulenta – daṇḍivārainanu
ninnu gānanivāri – nē smarimpa
mēmu śrēṣṭhula mañchu – midukuchuñcheḍivāri
chenta jēraganōnu – śēṣaśayana

tē. parama sātvikulaina nī – bhaktavarula
dāsulaku dāsuḍanu jumī – dhātrilōna
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

005
sī. aiśvaryamulaku ni – nnanusarimpagalēdu
dravya mimmani veṇṭa – dagulalēdu
kanaka mimmani chāla – gaṣṭapeṭṭagalēdu
palla kimmani nōṭa – balakalēdu
sommu limmani ninnu – nammi kolvagalēdu
bhūmu limmani pēru – pogaḍalēdu
balamu limmani ninnu – bratimālagālēdu
pasula nimmani paṭṭu – paṭṭalēdu

tē. nēnu gōrina dokkaṭē – nīlavarṇa
chayyananu mōkṣamichchina – jālu nāku
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

006
sī. manduṇḍanani nannu – ninda chēsinanēmi?
nā dīnatanu jūchi – navva nēmi?
dūrabhāvamulēka – tūlanāḍina nēmi?
prītisēyaka vaṅka – beṭṭa nēmi?
kakkasambulu palki – vekkiriñchina nēmi?
tīvrakōpamuchēta – diṭṭa nēmi?
hechchumāṭalachēta – nemme lāḍina nēmi?
chēri dāpaṭa gēli – chēyanēmi?

tē. kalpavṛkṣambuvale nīvu – galga niṅka
brajala lakṣyambu nākēla? – padmanābha ।
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

007
sī. chittaśuddhiga nīku – sēvajēsedagāni
puḍamilō janula me – ppulaku gādu
janmapāvanatakai – smaraṇajēseda gāni
sarivārilō brati – ṣthalaku gādu
muktikōsamu nēnu – mrokki vēḍedagāni
daṇḍibhāgyamu nimi – ttambu gādu
ninnu bogaḍaga vidya – nērchitinēkāni
kukṣiniṇḍeḍu kūṭi – koRaku gādu

tē. pāramārthikamunaku nē bāṭupaḍiti
gīrtiki napēkṣapaḍalēdu – kṛṣṇavarṇa ।
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

008
sī. śravaṇa randhramula nī – satkathal pogaḍaṅga
lēśa mānandambu – lēnivāḍu
puṇyavantulu ninnu – būjasēyaga jūchi
bhāvamandutsāha – paḍanivāḍu
bhaktavaryulu nī pra – bhāvamul pogaḍaṅga
datparatvamulēka – talaguvāḍu
tanachittamandu nī – dhyāna mennaḍu lēka
kālamantayu vṛdhā – gaḍapuvāḍu

tē. vasudhalōnella vyardhuṇḍu – vāḍe yagunu
maRiyu jeḍugāka yeppuḍu – mamatanondi.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

009
sī. gautamīsnānāna – gaḍatēRuda maṭanna
monasi channīḻlalō – munugalēnu
tīrthayātralachē gṛ – tārthu ḍaudamaṭanna
baḍali nēmambu lē – naḍapalēnu
dānadharmamula sa – dgatini jendudamanna
ghanamugā nāyodda – dhanamulēdu
tapamāchariñchi sā – rdhakamu nondudamanna
nimiṣamaina manassu – nilupalēnu

tē. kaṣṭamulakōrva nāchēta – gādu ninnu
smaraṇachēseda nā yadhā – śakti koladi.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

010
sī. arthivāṇḍraku nīka – hāni jēyuṭa kaṇṭe
demputō vasanābhi – dinuṭa mēlu
āḍubiḍḍalasommu – lapahariñchuṭa kaṇṭe
baṇḍa gaṭṭuka nūta – baḍuṭa mēlu
parulakāntala baṭṭi – balmi gūḍuṭa kaṇṭe
baḍabāgni kīlala – baḍuṭa mēlu
bratukajālaka doṅga – panulu chēyuṭa kaṇṭe
goṅgutō muṣṭettu – konuṭa mēlu

tē. jalajadaḻanētra nī bhakta – janulatōḍi
jagaḍamāḍeḍu panikaṇṭe – jāvu mēlu
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

011
sī. gārdabhambuna kēla – kastūri tilakambu?
markaṭambuna kēla – malayajambu?
śārdhūlamunaka kēla – śarkarāpūpambu?
sūkarambuna kēla – chūtaphalamu?
mārjālamuna kēla – mallepuvvulabanti?
guḍlagūbala kēla – kuṇḍalamulu?
mahiṣāni kēla ni – rmalamaina vastramul?
bakasantatiki nēla – pañjarambu?

tē. drōhachintana jēseḍi – durjanulaku
madhuramainaṭṭi nīnāma – mantramēla?
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

012
sī. pasarambu vañjaina – basulakāpari tappu
prajalu durjanulaina – prabhuni tappu
bhārya gayyāḻaina – brāṇanādhuni tappu
tanayuḍu duṣṭayina – taṇḍri tappu
sainyambu chedirina – sainyanādhuni tappu
kūturu cheḍugaina – māta tappu
aśvambu cheḍugaina – nārōhakuni tappu
danti duṣṭayina mā – vantu tappu

tē. iṭṭi tappuleRuṅgaka – yichchavachchi
naṭula melagudu rippu ḍī – yavani janulu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

013
sī. kōtiki jalatāru – kuḻlāyi yēṭiki?
virajāji pūdaṇḍa – vidhava kēla?
mukkiḍitottuku – muttempu nattēla?
nadda mēmiṭiki jā – tyandhunakunu?
māchakammaku nēla – mauktikahāramul?
krūrachittunaku sa – dgōṣṭhu lēla?
Raṅkubōtuku nēla – biṅkampu niṣṭhalu?
vāvi yēṭiki duṣṭa – vartanunaku?

tē. māṭa nilukaḍa kuṅkari – mōṭu kēla?
cheviṭivāniki satkatha – śravaṇa mēla?
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

014
sī. mānyambulīya sa – mardhuḍokkaḍu lēḍu
mānyamul cheRupa sa – mardhu lanta
yeṇḍina yūḻlagō – ḍeRigimpa ḍevvaḍu
baṇḍina yūḻlamu – brabhuvu lanta
yitaḍu pēda yaṭañchu – neRigimpa ḍevvaṇḍu
kalavāri siru lenna – galaru chāla
danayāli chēṣṭala – tappenna ḍevvaḍu
beRakānta Raṅkenna – bedda lanta

tē. yiṭṭi duṣṭula kadhikāra – michchinaṭṭi
prabhuvu tappu laṭañchunu – balukavalenu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

015
sī. talligarbhamunuṇḍi – dhanamu tē ḍevvaḍu
veḻlipōyeḍināḍu – veṇṭarādu
lakṣādhikāraina – lavaṇa manname kāni
meRugu baṅgārambu – mriṅgabōḍu
vitta mārjanajēsi – virravīguṭe kāni
kūḍabeṭṭina sommu – tōḍarādu
pondugā maRugaina – bhūmilōpala beṭṭi
dānadharmamu lēka – dāchi dāchi

tē. tudaku doṅgala kitturō – dorala kavuno
tēne juṇṭīga liyyavā – teruvarulaku?
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

016
sī. lōkamaṃ devaḍaina – lōbhimānavu ḍunna
bhikṣa marthimi jēta – beṭṭalēḍu
tānu beṭṭakayunna – tagavu puṭṭadugāni
yorulu peṭṭaga jūchi – yōrvalēḍu
dātadaggaRa jēri – tana mulle cheḍinaṭlu
jihvatō jāḍīlu – cheppuchuṇḍu
phalamu vighnambaina – balu santasamunandu
mēlu kalgina jāla – miṇukuchuṇḍu

tē. śrīramānātha । yiṭuvaṇṭi – krūrunakunu
bhikṣukula śatruvani – pēru peṭṭavachchu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

017
sī. tanuvulō brāṇamul = taraḻipoyyeḍivēḻa
nī svarūpamunu dhyā – niñchunataḍu
nimiṣamātramulōna – ninnu jērunu gāni
yamuni chētiki jikki – śramalabaḍaḍu
paramasantōṣāna – bhajana jēseḍivāri
puṇya mēmanavachchu – bhōgiśayana
mōkṣamu nī dāsa – mukhyula kagu gāni
naraka mekkaḍidayya – naḻinanētra

tē. kamalanābha nī mahimalu – gānalēni
tuchChulaku muktidorakuṭa – durlabhambu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

018
sī. nīlamēghaśyāma । – nīve taṇḍrivi māku
kamalavāsini mammu – gannatalli
nī bhaktavarulanta – nijamaina bāndhavul
nī kaṭākṣamu mā ka – nēkadhanamu
nī kīrtanalu māku – lōka prapañchambu
nī sahāyamu māku – nityasukhamu
nī mantramē māku – niṣkaḻaṅkapu vidya
nī pada dhyānambu – nityajapamu

tē. tōyajātākṣa nī pāda – tulasidaḻamu
rōgamula kauṣadhamu brahma – rudravinuta.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

019
sī. bratikinannāḻlu nī – bhajana tappanu gāni
maraṇakālamunandu – maRatunēmo
yāvēḻa yamadūta – lāgrahambuna vachchi
prāṇamul pekaliñchi – paṭṭunapuḍu
kapha vāta paityamul – gappagā bhramachēta
gampa mudbhavamandi – kaṣṭapaḍuchu
nā jihvatō ninnu – nārāyaṇā yañchu
bilutunō śramachēta – biluvano

tē. nāṭi kippuḍe chētu nī – nāmabhajana
talachedanu, jevi niḍavayya । – dhairyamuganu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

020
sī. pāñchabhautikamu du – rbalamaina kāyaṃ bi
deppuḍō viḍuchuṭa – yeRukalēdu
śatavarṣamuladāka – mitamu jeppiri gāni
nammarā dāmāṭa – nemmanamuna
bālyamandō mañchi – prāyamandō lēka
mudimiyandō lēka – musaliyando
yūranō yaḍavinō – yudakamadhyamunanō
yeppuḍō viḍuchuṭa – yēkṣaṇambo

tē. maraṇamē niśchayamu buddhi – mantuḍaina
dēhamunnantalō mimmu – deliyavalayu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

021
sī. tallidaṇḍrulu bhārya – tanayu lāptulu bāva
maRadu lannalu mēna – māmagāru
ghanamugā bandhuvul – galginappaṭikaina
dānu darlaga veṇṭa – dagili rāru
yamuni dūtalu prāṇa – mapagariñchuka pōga
mamatatō bōrāḍi – mānpalēru
balaga mandaRu duḥkha – paḍuṭa mātrame kāni
yiñchuka yāyuṣya – miyyalēru

tē. chuṭṭamulamīdi bhramadīsi – chūra jekki
santatamu mimmu nammuṭa – sārthakambu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

022
sī. ibharājavarada । ni – nnenta bilchinagāni
māRu palka vadēmi – maunitanamo?
munijanārchita । ninnu – mrokki vēḍinagāni
kanula jūḍa vadēmi – gaḍusudanamo?
chāla dainyamunondi – chāṭu chochchinagāni
bhāgya miyya vadēmi – prauḍhatanamo?
sthiramugā nīpāda – sēva jēseda nanna
dorakajāla vadēmi – dhūrtatanamo?

tē. mōkṣadāyaka । yiṭuvaṇṭi – mūrkhajanuni
kaṣṭapeṭṭina nīkēmi – kaḍupuniṇḍu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

023
sī. nīmīda kīrtanal – nityagānamu jēsi
ramyamondimpa nā – raduḍagānu
sāvadhānamuga nī – charaṇa paṅkaja sēva
salipi meppampaṅga – śabarigānu
bālyamappaṭinuṇḍi – bhakti nīyanduna
galuganu brahlāda – ghanuḍagānu
ghanamugā nīmīdi – granthamul galpiñchi
vinutisēyanu vyāsa – muninigānu

tē. sādhuḍanu mūrkhamati manu – ṣyādhamuḍanu
hīnuḍanu jummi nīvu – na nnēlukonumu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

024
sī. atiśayambuga galla – lāḍanērchitigāni
pāṭigā satyamul – palukanēra
satkārya vighnamul – salupa nērchitigāni
yiṣṭa mondaga nirva – himpanēra
nokari sommuku dōsi – logga nērchitigāni
cheluvugā dharmambu – sēyanēra
dhanamu liyyaṅga va – ddanaga nērchitigāni
śīghra michcheḍunaṭlu – cheppanēra

tē. baṅkajātākṣa । nē nati – pātakuḍanu
dappulanniyu kṣamiyimpa – daṇḍri vīve ।
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

025
sī. urvilō nāyuṣya – munna paryantambu
māya saṃsārambu – maragi naruḍu
sakala pāpamulaina – saṅgrahiñchunu gāni
ninnu jēreḍi yukti – nērvalēḍu
tudaku gāluniyoddi – dūta liddaRu vachchi
guñjuka chani vāru – grudduchuṇḍa
hiṃsa kōrvaga lēka – yēḍchi gantuluvēsi
dikku lēdani nālgu – diśalu chūḍa

tē. dannu viḍipimpa vachcheḍi – dhanyu ḍēḍi
mundu nīdāsuḍai yunna – mukti galugu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

026
sī. adhika vidyāvantu – laprayōjakulairi
pūrṇaśuṇṭhalu sabhā – pūjyulairi
satyavantulamāṭa – jana virōdhambāye
vadarubōtulamāṭa – vāsikekke
dharmavādanaparul – dāridryamondiri
paramalōbhulu dhana – prāptulairi
puṇyavantulu rōga – bhūta pīḍitulairi
duṣṭamānavulu va – rdhiṣṇulairi

tē. pakṣivāhana । māvaṇṭi – bhikṣukulaku
śaktilēdāye nika nīve – chāṭu māku.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

027
sī. bhujabalambuna bedda – pulula jampagavachchu
pāmukaṇṭhamu jēta – baṭṭavachchu
brahma rākṣasakōṭla – bāRadrōlagavachchu
manujula rōgamul – mānpavachchu
jihva kiṣṭamugāni – chēdu mriṅgagavachchu
badanu khaḍgamu chēta – nadamavachchu
gaṣṭamonduchu muṇḍla – kampalō joravachchu
diṭṭubōtula nōḻlu – kaṭṭavachchu

tē. buḍamilō duṣṭulaku jñāna – bōdha telipi
sajjanula jēyalē ḍenta – chaturudaina.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

028
sī. avanilōgala yātra – lanni chēyagavachchu
mukhyuḍai nadulandu – munugavachchu
mukkupaṭṭuka sandhya – monasi vārvagavachchu
dinnagā japamāla – drippavachchu
vēdāla karthambu – viRichi cheppagavachchu
śrēṣṭh kratuvu lella – jēyavachchu
dhanamu lakṣalu kōṭlu – dānamiyyagavachchu
naiṣṭhikāchāramul – naḍupavachchu

tē. jitta manyasthalambuna – jērakuṇḍa
nī padāmbhōjamulayandu – nilaparādu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

029
sī. karṇayugmamuna nī – kathalu sōkinajālu
pedda pōgula jōḻlu – peṭṭinaṭlu
chētu lettuchu būja – sēyagalginajālu
tōrampu kaḍiyālu – doḍiginaṭlu
monasi mastakamutō – mrokka galginajālu
cheluvamaina turāyi – chekkinaṭlu
gaḻamu novvaga ninnu – baluka galginajālu
vintagā gaṇṭhīlu – vēsinaṭlu

tē. pūni ninu golchuṭē sarva – bhūṣaṇambu
litara bhūṣaṇamula nichcha – gimpanēla.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

030
sī. bhuvanarakṣaka । ninnu – bogaḍanērani nōru
vraja kagōcharamaina – pāḍubonda
suravarārchita । ninnu – jūḍagōrani kanul
jalamulōpala nelli – sarapuguṇḍlu
śrīramādhima । nīku – sēvajēyani mēnu
kūli kammuḍuvōni – kolimititti
vēḍkatō nīkathal – vinani karṇamulaina
gaṭhinaśilādula – galugu tolalu

tē. padmalōchana nīmīda – bhaktilēni
mānavuḍu reṇḍupādāla – mahiṣamayya.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

031
sī. atividyanērchuṭa – annavastramulakē
pasula nārjiñchuṭa – pālakoRake
satini beṇḍlāḍuṭa – saṃsāra sukhamukē
sutula bōṣiñchuṭa – gatulakoRake
sainyamul gūrchuṭa – śatrujayamunakē
sāmu nērchuṭalella – chāvukoRake
dānamichchuṭayu muṃ – daṭi sañchitamunakē
ghanamugā jaduvuṭa – kaḍupu koRake

tē. yitara kāmambu gōraka – satatamuganu
bhakti nīyandu nilupuṭa – mukti koRake
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

032
sī. dharaṇilō vēyēṇḍlu – tanuvu nilvagabōdu
dhana meppaṭiki śāśva – tambu gādu
dārasutādulu – tanaveṇṭa rālēru
bhrutyulu mṛtini da – ppimpalēru
bandhujālamu tannu – bratikiñchukōlēru
balaparākrama mēmi – paniki rādu
ghanamaina sakala bhā – gyaṃ benta galgina
gōchimātrambaina – gonuchubōḍu

tē. verri kukkala bhramalanni – viḍichi ninnu
bhajana jēseḍivāriki – baramasukhamu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

033
sī. narasiṃha । nāku du – rṇayamulē meṇḍāye
suguṇa mokkaṭilēdu – chūḍa janina
nanyakāntala mīda – nāśa mānagalēnu
norula kṣēmamu chūchi – yōrvalēnu
iṭuvaṇṭi durbuddhu – linni nā kunnavi
nēnu jēseḍivanni – nīchakṛtulu
nāvaṇṭi pāpiṣṭhi – naruni bhūlōkāna
buṭṭajēsiti vēla – bhōgiśayana ।

tē. abjadaḻanētra । nātaṇḍri – vaina phalamu
nēramulu gāchi rakṣimpu – nīve dikku.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

034
sī. dhīrata barula niṃ – dimpa nērchiti gāni
tinnagā ninu brastu – timpanaiti
borugu kāminulandu – buddhi nilpiti gāni
ninnu santatamu dhyā – nimpanaiti
berikimuchchaṭa laina – murisi viṇṭinigāni
yeñchi nīkatha lāla – kiñchanaiti
gautukambuna bāta – kamu gaḍiñchitigāni
hechchu puṇyamu saṅgra – himpanaiti

tē. navanilō nēnu janmiñchi – nandu kēmi
sārthakamu gānarādāye – svalpamaina.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

035
sī. antyakālamunandu – nāyāsamuna ninnu
dalatunō talapanō – talatu nipuḍe
narasiṃha । narasiṃha । – narasiṃha । lakṣmīśa ।
dānavāntaka । kōṭi – bhānutēja ।
gōvinda । gōvinda । – gōvinda । sarvēśa ।
pannagādhipaśāyi । – padmanābha ।
madhuvairi । madhuvairi । – madhuvairi । lōkēśa ।
nīlamēghaśarīra । nigamavinuta ।

tē. ī vidhambuna nīnāma – miṣṭamuganu
bhajanasēyuchu nundu nā – bhāvamandu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

036
sī. āyurārōgya pu – trārtha sampadalanni
kalugajēseḍi bhāra – karta vīve
chaduvu lessaga nērpi – sabhalō gariṣṭhādhi
kāra mondiñcheḍi – ghanuḍa vīve
naḍaka mañchidi peṭṭi – narulu mechchēḍunaṭṭi
pēru rappiñcheḍi – pedda vīve
baluvaina vairāgya – bhaktijñānamulichchi
mukti bondiñcheḍu – mūrti vīve

tē. avanilō mānavula kanni – yāsalichchi
vyarthulanu jēsi telipeḍi – vāḍa vīve.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

037
sī. kāya menta bhayāna – gāpāḍinanugāni
dhātrilō nadi chūḍa – dakka bōdu
ēvēḻa nērōga – mēmariñchuno? sattva
mondaṅga jēyu nē – chandamunanu
auṣadhambulu mañchi – vanubhaviñchina gāni
karma kṣīṇambaina gāni – viḍadu;
kōṭivaidyulu gumpu – gūḍivachchina gāni
maraṇa mayyeḍu vyādhi – mānpalēru

tē. jīvuni prayāṇakālambu – siddhamaina
niluchunā dēha mindokka – nimiṣamaina?
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

038
sī. jande mimpuga vēsi – sandhya vārchina nēmi
brahma mandaka kāḍu – brāhmaṇuṇḍu
tirumaṇi śrīchūrṇa – gururēkha liḍinanu
viṣṇu nondaka kāḍu – vaiṣṇavuṇḍu
būdini nuduṭanu – būsikonina nēmi
śambhu nondaka kāḍu – śaivajanuḍu
kāṣāya vastrālu – gaṭṭi kappina nēmi
yāśa pōvaka kāḍu – yativaruṇḍu

tē. enni laukikavēṣālu – gaṭṭukonina
guruni jendaka sanmukti – dorakabōdu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

039
sī. narasiṃha । nē ninnu – namminanduku jāla
nenaru nāyanduñchu – nemmanamuna
nanni vastuvulu ni – nnaḍigi vēsaṭapuṭṭe
niṅkanaina gaṭākṣa – miyyavayya
santasambuna nannu – svargamandē yuñchu
bhūmiyandē yuñchu – bhōgaśayana ।
nayamugā vaikuṇṭha – nagaramandē yuñchu
narakamandē yuñchu – naḻinanābha ।

tē. echaṭa nannuñchinanugāni – yepuḍu ninnu
maRachi pōkuṇḍa nīnāma – smaraṇanosagu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

040
sī. dēha munnavaRaku – mōhasāgaramandu
munuguchunduru śuddha – mūḍhajanulu
salalitaiśvaryamul – śāśvataṃ banukoni
ṣaḍbhramalanu māna – jāla revaru
sarvakālamu māya – saṃsāra baddhulai
guruni kāruṇyambu gōrukonaru
jñāna bhakti viraktu – laina peddala jūchi
ninda jēyaka – tāmu niluvalēru

tē. mattulainaṭṭi durjāti – manujulella
ninnu ganalēru modaṭikē – nīrajākṣa.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

041
sī. ilalōna nē janma – mettinappaṭinuṇḍi
bahu gaḍiñchitinayya – pātakamulu
telisi chēsiti gonni – teliyajālaka chēsi
bādha nonditi nayya – padmanābha
anubhaviñcheḍu nappu – dati prayāsambañchu
brajalu cheppaga jāla – bhayamu galige
negiri pōvuṭakunai – yē yupāyambaina
jēsi chūtamaṭanna – jētagādu

tē. sūryaśaśinētra । nīchāṭu – jochchi nānu
kaluṣamulu druñchi nannēlu – kaṣṭamanaka.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

042
sī. tāpasārchita । nēnu – pāpakarmuḍanañchu
nāku vaṅkalabeṭṭa – bōkuchummi
nāṭiki śikṣalu – nannu chēyuṭakaṇṭe
nēḍu sēyumu nīvu – nēstamanaka
atibhayaṅkarulaina – yamadūtalaku nannu
noppagimpaku mayya – yuragaśayana ।
nī dāsulanu baṭṭi – nīvu daṇḍimpaṅga
vaddu vaddana renta – peddalaina

tē. daṇḍrivai nīvu parapīḍa – dagulajēya
vāsigala pēru kapakīrti – vachchunayya.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

043
sī. dharaṇilōpala nēnu – talligarbhamunandu
buṭṭinappaṭinuṇḍi – puṇyameRuga
nēkādaśīvrataṃ – benna ḍuṇḍuga lēdu
tīrthayātralakaina – dirugalēdu
pāramārthikamaina – panulu chēyagalēdu
bhikṣa mokkanikaina – beṭṭalēdu
jñānavantulakaina – būni mrokkagalēdu
itara dānamulaina – niyyalēdu

tē. naḻinadaḻanētra । ninnu nē – namminānu
jēri rakṣimpavē nannu – śīghramuganu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

044
sī. aḍavipakṣula kevva – ḍāhāra michchenu
mṛgajāti kevvaḍu – mētabeṭṭe
vanacharādulaku bhō – jana mevva ḍippiñche
jeṭla kevvaḍu nīḻḻu – chēdipōse
strīlagarbhambuna – śiśuvu nevvaḍu peñche
phaṇula kevvaḍu pōse – baraga bālu
madhupāḻi kevvaḍu – makaranda monariñche
basula mevva ḍosaṅge – bachchipūri

tē. jīvakōṭlanu bōṣimpa – nīvekāni
vēRe yoka dāta lēḍayya – vedakichūḍa.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

045
sī. danujāri । nāvaṇṭi – dāsajālamu nīku
kōṭi saṅkhya galāru – koduva lēdu
baṇṭlasandaḍivalla – bahuparākai nannu
maRachi pōkumu bhāgya – mahimachēta
daṇḍigā bhrutyulu – dagili nīkuṇḍaṅga
bakkabaṃ ṭēpāṭi – paniki nagunu?
nīvu mechcheḍi panul – nēnu jēyagalēka
yinta vṛthājanma – mettinānu

tē. bhūjanulalōna nē napra – yōjakuḍanu
ganuka nī satkaṭākṣambu – galugajēyu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

046
sī. kamalalōchana । nannu – gannataṇḍrivigāna
ninnu nēmaRakuṇṭi – nēnu viḍaka
yudarapōṣaṇakunai – yokari nē nāśimpa
nēra nā kannambu – nīvu naḍapu
peṭṭalē naṇṭivā – pinna peddalalōna
dagavu kippuḍu dīya – dalachinānu
dhanamu bhārambaina – dalakirīṭamu nammu
kuṇḍalambulu paiḍi – golusu lammu

tē. kosaku nī śaṅkha chakramul – kuduvabeṭṭi
grāsamu nosaṅgi pōṣiñchu – kapaṭamuḍigi.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

047
sī. kuvalayaśyāma । nī – koluvu chēsina nāku
jīta menduku muṭṭa – jeppavaiti
mañchimāṭalachēta – goñchemiyyagalēvu
kalahamau nika jummi – khaṇḍitamuga
nīvu sādhuvu gāna – ninta paryantambu
chanavuchē ninnāḻlu – jarupavalase
nika nē sahimpa nī – vipuḍu nannēmaina
śikṣa chēsina jēyu – siddhamayiti

tē. nēḍu karuṇimpakuṇṭivā – niśchayamuga
degabaḍiti chūḍu nītōḍa – jagaḍamunaku.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

048
sī. hari । nīku baryaṅka – maina śēṣuḍu chāla
bavanamu bhakṣiñchi – bratukuchuṇḍu
nanuvugā nīku vā – hanamaina khagarāju
goppapāmunu nōṭa – goRukuchuṇḍu
adigāka nī bhārya – yaina lakṣmīdēvi
dinamu pēraṇṭambu – diruguchuṇḍu
ninnu bhaktulu pilchi – nityapūjalu chēsi
prēma bakvānnamul – peṭṭuchuṇḍru

tē. svasthamuga nīku grāsamu – jaruguchuṇḍu
gāsu nī chēti dokaṭaina – gādu vyayamu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

049
sī. puṇḍarīkākṣa । nā – reṇḍu kannula niṇḍa
ninnu jūcheḍi bhāgya – mennaḍayya
vāsigā nā manō – vāñCha dīreḍunaṭlu
sogasugā nīrūpu – chūpavayya
pāpakarmuni kaṇṭa – baḍakapōvudamañchu
baruṣamaina pratijña – baṭṭināve?
vasudhalō batita pā – vanuḍa vī vañchu nē
buṇyavantulanōṭa – bogaḍa viṇṭi

tē. nēmiṭiki vistariñche nī – kinta kīrti
drōhinainanu nā kīvu – dorakarāde?
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

050
sī. pachchi charmapu ditti – pasalēdu dēhambu
lōpala nantaṭa – rōya rōta
naramulu śalyamul – navarandhramulu rakta
māṃsambu kaṇḍalu – maila titti
baluvaina yeṇḍa vā – nala kōrva dintaina
dāḻalē dākali – dāhamulaku
sakala rōgamulaku – saṃsthāname yuṇḍu
niluva dasthiramaina – nīṭibugga

tē. bondilō nuṇḍu prāṇamul – pōyinanta
gāṭikē gāni koRagādu – gavvakaina.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

051
sī. palurōgamulaku nī – pādatīrame kāni
valapu mandulu nāku – valadu valadu
chelimi sēyuchu nīku – sēva jēseda gāna
nī dāsakōṭilō – nilupavayya
grahabhayambunaku ja – kramu dalachedagāni
ghōrarakṣalu gaṭṭa – gōranayya
pāmukāṭuku ninnu – bhajana jēsedagāni
dāni mantramu nēnu – talapanayya

tē. dorikitivi nāku daṇḍi vai – dyuḍavu nīvu
vēyikaṣṭālu vachchinan – veRavanayya.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

052
sī. kūṭikōsaramu nē – goRagāni janulachē
balugaddarimpulu – paḍagavalase?
dāra suta bhrama – dagiliyuṇḍagagadā
dēśadēśamulella – dirugavalase?
benu daridrata paini – benagiyuṇḍagagadā
chēri nīchulasēva – chēyavalase?
nabhimānamulu madi – naṇṭiyuṇḍagagadā
parula jūchina bhīti – paḍagavalase?

tē. niṭula saṃsāravāridhi – nīdalēka
vēyividhamula ninnu nē – vēḍukoṇṭi.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

053
sī. sādhu sajjanulatō – jagaḍamāḍina gīḍu
kavulatō vairambu – gāñcha gīḍu
parama dīnula jikka – baṭṭi koṭṭina gīḍu
bhikṣagāṇḍranu duḥkha – peṭṭa gīḍu
nirupēdalanu jūchi – nindajēsina gīḍu
puṇyavantula diṭṭa – bosagu gīḍu
sadbhaktulanu dira – skāramāḍina gīḍu
guruni dravyamu dōchu – konina gīḍu

tē. duṣṭakāryamu lonariñchu – durjanulaku
ghanatarambaina narakambu – gaṭṭimulle.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

054
sī. paruladravyamumīda – bhrānti nondinavāḍu
parakāntala napēkṣa – paḍeḍuvāḍu
arthula vittambu – lapahariñcheḍuvāḍu
dānamiyyaṅga va – ddaneḍivāḍu
sabhalalōpala nilchi – chāḍicheppeḍivāḍu
pakṣapu sākṣyambu – palukuvāḍu
viṣṇudāsula jūchi – vekkiriñcheḍivāḍu
dharmasādhula diṭṭa – dalachuvāḍu

tē. prajala jantula hiṃsiñchu – pātakuṇḍu
kālakiṅkara gadalachē – gaṣṭamondu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

055
sī. narasiṃha । nā taṇḍri – nannēlu nannēlu
kāmitārthamu lichchi – kāvu kāvu
daityasaṃhāra । chāla – dayayuñchu dayayuñchu
dīnapōṣaka । nīve – dikku dikku
ratnabhūṣitavakṣa । – rakṣiñchu rakṣiñchu
bhuvanarakṣaka । nannu – brōvu brōvu
mārakōṭisurūpa । – manniñchu manniñchu
padmalōchana । chēyi – paṭṭu paṭṭu

tē. suravinuta । nēnu nīchāṭu – jochchinānu
nā moRāliñchi kaḍatērchu – nāgaśayana ।
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

056
sī. nī bhaktulanu ganul – niṇḍa jūchiyu reṇḍu
chētula jōhāru – sēyuvāḍu
nērputō nevaraina – nī kathal cheppaṅga
vinayamanduchu jāla – vineḍuvāḍu
tana gṛhambunaku nī – dāsulu rā jūchi
pīṭapai gūrchuṇḍa – beṭṭuvāḍu
nīsēvakula jāti – nītu lennaka chāla
dāsōha mani chēra – dalachuvāḍu

tē. paramabhaktuṇḍu dhanyuṇḍu – bhānutēja ।
vāni ganugonna buṇyambu – vasudhalōna.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

057
sī. pakṣivāhana । nēnu – bratikinannidinālu
koṇḍegāṇḍranu gūḍi – kumatinaiti
nannavastramu lichchi – yādarimpumu nannu
gannataṇḍrivi nīve – kamalanābha ।
maraṇa mayyeḍināḍu – mamatatō nīyoddi
baṇṭla dōlumu mundu – brahmajanaka ।
inajabhaṭāvaḻi – yīḍichikonipōka
karuṇatō nāyodda – gāva luñchu

tē. kosaku nī sannidhiki bilchu – koniyu nīku
sēvakuni jēsikonavayya – śēṣaśayana ।
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

058
sī. nigamādiśāstramul – nērchina dvijuḍaina
yajñakartagu sōma – yājiyaina
dharaṇilōpala brabhā – ta snānaparuḍaina
nityasatkarmādi – niratuḍaina
nupavāsa niyamambu – londu sajjanuḍaina
gāvivastramugaṭṭu – ghanuḍunaina
daṇḍiṣōḍaśamahā – dānaparuṇḍaina
sakala yātralu salpu – sarasuḍaina

tē. garvamuna gaṣṭapaḍi ninnu – gānakunna
mōkṣasāmrājya mondaḍu – mōhanāṅga ।
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

059
sī. pañjarambuna gāki – baṭṭi yuñchina lessa
palukunē vintaina – chilukavalenu?
gārdabhambunu dechchi – kaḻlemimpugavēya
dirugunē gurrambu – tīrugānu?
enupapōtunu māva – ṭī ḍu śikṣiñchina
naḍachunē madavāra – ṇambuvalenu?
peddapiṭṭanu mēta – beṭṭi peñchina grovvi
sāgunē vēṭāḍu – ḍēgavalenu?

tē. kujanulanu dechchi nī sēva – koRaku beṭṭa
vāñChatō jēturē bhakta – varulavalenu?
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

060
sī. nīku dāsuḍa naṇṭi – ninnu nammukayuṇṭi
gāna nāpai nēḍu – karuṇajūḍu
dōsiloggiti nīku – drōha mennagabōku
padmalōchana । nēnu – paruḍagānu
bhakti nīpai nuñchi – bhajana jēseda gāni
parula vēḍanu jummi – varamu limmu
daṇḍidātavu nīvu – taḍavusēyaka kāvu
ghōrapātakarāśi – goṭṭivaichi

tē. śīghramuga gōrku līḍērchu – chinta dīrchu
niratamuga nannu bōṣiñchu – nenaru nuñchu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

061
sī. vidya nērchiti nañchu – virravīgagalēdu
bhāgyavantuḍa nañchu – balukalēdu
dravyavantuḍa nañchu – daRachu nikkagalēdu
niratadānamulaina – neRapalēdu
putravantuḍa nañchu – bogaḍuchuṇḍagalēdu
bhrutyavantuḍa nañchu – bogaḍalēdu
śauryavantuḍa nañchu – santasimpagalēdu
kāryavantuḍa nañchu – gaḍapalēdu

tē. naluguriki meppugānaina – naḍuvalēdu
naḻinadaḻanētra । ninnu nē – namminānu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

062
sī. atilōbhulanu bhikṣa – maḍugabōvuṭa rōta
tanadravya mokariṇṭa – dācha rōta
guṇahīnu ḍaguvāni – koluvu golchuṭa rōta
yorula pañchalakrinda – nuṇḍa rōta
bhāgyavantunitōḍa – bantamāḍuṭa rōta
guRilēni bandhula – gūḍa rōta
ādāyamulu lēka – yappudīyuṭa rōta
jāra chōrula gūḍi – chanuṭa rōta

tē. yādilakṣmīśa । nībaṇṭa – naitinayya ।
yiṅka neḍabāsi janmambu – letta rōta.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

063
sī. verrivāniki nēla – vēdākṣarambulu?
mōṭuvāniki mañchi – pāṭa lēla?
pasulakāpari kēla – paratattvabōdhalu?
viṭakāni kēṭikō – viṣṇukathalu?
vadaru śuṇṭhala kēla – vrāta pustakamulu?
tirugu drimmari kēla – dēvapūja?
dravyalōbhiki nēla – dhātṛtva guṇamulu?
doṅgabaṇṭuku mañchi – saṅga tēla?

tē. krūrajanulaku nīmīda – gōri kēla?
drōhi pāpātmunaku dayā – duḥkha mēla?
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

064
sī. nā taṇḍri nādāta – nāyiṣṭadaivamā
nannu mannanasēyu – nārasiṃha ।
dayayuñchu nāmīda – dappulanni kṣamiñchu
nigamagōchara । nāku – nīve dikku
nē durātmuḍa nañchu – nīmanambuna gōpa
gimpabōkumu svāmi । – kēvalamuga
muktidāyaka nīku – mrokkinanduku nannu
garuṇiñchi rakṣiñchu – kamalanābha ।

tē. daṇḍidora vañchu nīveṇṭa – dagilinānu
nēḍu pratyakṣamai nannu – nirvahimpu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

065
sī. vēmāRu nīkathal – vinuchu nuṇḍeḍivāḍu
parula muchchaṭamīda – bhrānti paḍaḍu
agaṇitambuga ninnu – bogaḍa nērchinavāḍu
cheḍḍamāṭalu nōṭa – jeppabōḍu
āsaktichēta ni – nnanusariñcheḍivāḍu
dhanamadāndhulaveṇṭa – dagula bōḍu
santasambuna ninnu – smaraṇajēseḍivāḍu
chelagi nīchulapēru – dalapabōḍu

tē. ninnu nammina bhaktuṇḍu – niśchayamuga
gōri chillara vēlpula – golvabōḍu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

066
sī. nē nenta vēḍina – nī kēla dayarādu?
palumāRu pilichina – baluka vēmi?
palikina nī kunna – pada vēmibōvu? nī
mōmaina boḍachūpa – vēmi nāku?
śaraṇu jochchinavāni – savarimpavale gāka
parihariñchuṭa nīku – birudu gādu
nīdāsulanu nīvu – nirvahimpaka yunna
baru levva raguduru – paṅkajākṣa ।

tē. dāta daivambu talliyu – daṇḍri vīve
nammiyunnānu nīpāda – naḻinamulanu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

067
sī. vēdamul chadiveḍu – vipravaryuṇḍaina
raṇamu sādhiñcheḍu – rājeyaina
vartakakṛṣikuḍau – vaiśyamukhyuṇḍaina
barichagiñcheḍu śūdra – varyuḍayina
mechchukhaḍgamu baṭṭi – meRayu mlēchChuṇḍaina
brajala kakkaRapaḍu – rajakuḍaina
charma mammeḍi hīna – chaṇḍālanaruḍaina
nī mahītalamandu – nevvaḍaina

tē. ninnu goniyāḍuchuṇḍenā – niśchayamuga
vāḍu mōkṣādhikāri yī – vasudhalōna.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

068
sī. sakalavidyalu nērchi – sabha jayimpagavachchu
śūruḍai raṇamandu – bōravachchu
rājarājai puṭṭi – rājya mēlagavachchu
hēma gōdānambu – liyyavachchu
gaganamaṃ dunna chu – kkala neñchagāvachchu
jīvarāsula pēḻlu – cheppavachchu
naṣṭāṅgayōgamu – labhyasimpagavachchu
mēka rītiga nāku – mesavavachchu

tē. tāmarasagarbha hara puraṃ – darulakaina
ninnu varṇimpa daramaune – nīrajākṣa ।
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

069
sī. narasiṃha । nīvaṇṭi – doranu sampādiñchi
kumati mānavula nē – golvajāla
nekku vaiśvaryambu – liyyalēkunnanu
boṭṭakumātramu – pōyarāde?
ghanamugā didi nīku – karavuna bōṣimpa
gaṣṭa mentaṭi svalpa – kāryamayya?
peṭṭajālaka yēla – bhikṣamettiñchedu
nannu bīdanu jēsi – nā vadēmi?

tē. amala । kamalākṣa । nē niṭlu – śramapaḍaṅga
gannulaku baṇḍuvai nīku – gānabaḍune?
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

070
sī. vanaruhanābha । nī – vaṅka jēriti nēnu
gaṭṭigā nanu gāvu – kāvu manuchu
vachchinanduku vēga – varamu liyyakakāni
lēvabōyina ninnu – lēvaniyya
gūrchuṇḍabeṭṭi nī – koṅgu gaṭṭiga baṭṭi
puchchukondunu jūḍu – bhōgiśayana ।
yīvēḻa nī kaḍḍa – mevaru vachchinagāni
vārikainanu loṅgi – vaḍakabōnu

tē. gōpagāḍanu nīvu nā – guṇamu telisi
yippuḍē nannu rakṣiñchi – yēlukommu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

071
sī. prahlādu ḍēpāṭi – paiḍi kānuka lichche?
madagajaṃ bennichche – mauktikamulu?
nāraduṃ ḍennichche – nagalu ratnambu? la
halya nī kē yagra – hāra michche?
uḍuta nī kēpāṭi – yūḍigambulu chēse?
ghanavibhīṣaṇu ḍēmi – kaṭna michche?
pañchapāṇḍavu lēmi – lañcha michchiri nīku?
draupadi nī kenta – dravya michche?

tē. nīku vīranda Rayinaṭlu – nēnu gāna?
yendu kani nannu rakṣimpa – vinduvadana ।
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

072
sī. vāñChatō balichakra – vartidaggara jēri
bhikṣamettiti vēla – biḍiyapaḍaka?
yaḍavilō śabari di – yyani phalā landiyya
jētuloggiti vēla – siggupaḍaka?
vēḍkatō vēvēga – viduruniṇṭiki nēgi
vindugoṇṭi vadēmi – velitipaḍaka?
aḍuku lalpamu kuchē – luḍu gaḍiñchuka tēra
bokkasāgiti vēla – lekkagonaka?

tē. bhaktulaku nīvu peṭṭuṭa – bhāgyamaunu
vāri kāśiñchitivi tiṇḍi – vāḍa vaguchu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

073
sī. stambhamaṃ dudayiñchi – dānavēndruni druñchi
karuṇatō brahlādu – gāchināvu
makarichē jikki sā – majamu duḥkhiñchaṅga
gṛpayuñchi vēga ra – kṣiñchināvu
śaraṇañchu nā vibhī – ṣaṇuḍu nī chāṭuna
vachchinappuḍe laṅka – nichchināvu
ā kuchēluḍu chēre – ḍaṭuku larpiñchina
bahusampadala nichchi – pampināvu

tē. vārivale nannu bōṣimpa – vaśamugāde?
yanta valapakṣa mēla śrī – kānta । nīku?
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

074
sī. vyāsu ḍē kulamandu – vāsigā janmiñche?
viduru ḍē kulamandu – vṛddhi bonde?
garṇu ḍēkulamandu – ghanamugā vardhille?
nā vasiṣṭhuṃ ḍendu – navatariñche?
nimpugā vālmīki – yē kulambuna buṭṭe?
guhu ḍanu puṇyu ḍē – kulamuvāḍu?
śrīśuku ḍekkaṭa – jelagi janmiñchenu?
śabari yēkulamandu – janmamonde?

tē. nē kulambuna vī rinda – Rechchināru?
nīkṛpāpātrulaku jāti – nītu lēla?
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

075
sī. vasudhāsthalambuna – varṇahīnuḍu gāni
bahuḻa durāchāra – paruḍu gāni
taḍasi kāsiyyani – dharmaśūnyuḍu gāni
chaduvanērani mūḍha – januḍu gāni
sakalamānavulu me – chchani kṛtaghnuḍu gāni
chūḍa sompunu lēni – śuṇṭha gāni
apratiṣṭhalaku lō – naina dīnuḍu gāni
modaṭi kē meRugani – mōṭu gāni

tē. pratidinamu nīdu bhajanachē – baragunaṭṭi
vāni kē vaṅka lēdayya – vachchu mukti.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

076
sī. ibhakumbhamulamīdi – kegireḍi siṅgambu
muṭṭunē kuRuchaina – mūṣakamunu?
navachūtapatramul – namaluchunna pikambu
goRukunē jillēḍu – konalu nōṭa?
aravindamakaranda – manubhaviñcheḍi tēṭi
pōvunē pallēru – pūlakaḍaku?
lalita maina rasāla – phalamu gōreḍi chilka
mesavunē bhamata nu – mmettakāya?

tē. nilanu nīkīrtanalu pāḍa – nērchinataḍu
parulakīrtana bāḍunē – yarasi chūḍa?
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

077
sī. sarvēśa । nīpāda – sarasijadvayamandu
jitta mumpagalēnu – jedarakuṇḍa
nīvaina dayayuñchi – nilichi yuṇḍeḍunaṭlu
chēri nannipu ḍēlu – sēvakuḍanu
vanajalōchana । nēnu – vaṭṭi mūrkhuḍa jummi
nīsvarūpamu jūḍa – nērpu vēga
tana kumāruna kuggu – talli vōsinayaṭlu
bhaktimārgaṃ banu – pālu pōsi

tē. prēmatō nannu bōṣiñchi – peñchukonumu
ghanata kekkiñchu nīdāsa – gaṇamulōna.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

078
sī. jīmūtavarṇa । nī – mōmutō sarirāka
kamalāri yatikaḻaṃ – kamunu baḍase
sogasaina nī nētra – yugamutō sarirāka
naḻinabṛndamu nīḻla – naḍuma jēre
garirājavarada । nī – gaḻamutō sarirāka
peddaśaṅkhamu bobba – peṭṭa boḍage
śrīpati । nīdivya – rūputō sari rāka
puṣpabāṇuḍu nīku – butru ḍayye

tē. nindirādēvi ninnu mō – hiñchi viḍaka
nīku baṭṭamahiṣi yayye – niśchayamuga.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

079
sī. haridāsulanu ninda – lāḍakuṇḍina jālu
sakala granthammulu – chadivinaṭlu
bhikṣa miyyaṅga da – ppimpakuṇḍina jālu
jēmuṭṭi dānambu – chēsinaṭlu
miñchi sajjanula vaṃ – chiñchakuṇḍina jālu
nimpugā bahumāna – michchinaṭlu
dēvāgrahāramul – dīyakuṇḍina jālu
ganakakambapu guḻlu – gaṭṭinaṭlu

tē. okari varśāśanamu muñcha – kunna jālu
bērukīrtiga satramul – peṭṭinaṭlu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

080
sī. ihalōkasaukhyamu – lichchagiñcheda manna
dēha meppaṭiki dā – sthirata nonda
dāyuṣya munna pa – ryantambu paṭutayu
nokkatīruna nuṇḍa – durvilōna
bālyayuvatvadu – rbalavārdhakamu lanu
mūṭilō munigeḍi – muRikikompa
bhrāntitō dīni gā – pāḍuda manumonna
gālamṛtyuvuchēta – gōlupōvu

tē. nammarā dayya । yidi māya – nāṭakambu
janma mika nolla na nnēlu – jalajanābha ।
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

081
sī. vadanambu nīnāma – bhajana gōruchunuṇḍu
jihva nīkīrtanal – sēya gōru
hastayugmambu ni – nnarchimpa gōrunu
garṇamul nī mīdi – kathalu gōru
tanuvu nīsēvayē – ghanamugā gōrunu
nayanamul nīdarśa – nambu gōru
mūrdhammu nīpada – mmula mrokkagā gōru
nātma nīdai yuṇḍu – narasi chūḍa

tē. svapnamuna naina nēvēḻa – santatamunu
buddhi nī pādamulayandu – būniyuṇḍu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

082
sī. padmākṣa । mamatachē – baramu nandeda mañchu
virravīgudumayya – verripaṭṭi
māsvatantrambaina – madamu gaṇḍlaku gappi
mogamu paṭṭadu kāma – mōhamunanu
brahmadēvuṇḍaina – baiḍidēhamu galga
jēsivēyaka mammu – jeRiche nataḍu
tuchChamainaṭuvaṇṭi – tō lemmukalatōḍi
muRiki chettalu chērchi – mūṭa kaṭṭe

tē. nī śarīrālu paḍipōvu – ṭeRuga kēmu
kāmukula maiti mika mimmu – gānalēmu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

083
sī. garuḍavāhana । divya – kaustubhālaṅkāra ।
ravikōṭitēja । sā – raṅgavadana ।
maṇigaṇānvita । hēma – makuṭābharaṇa । chāru
makarakuṇḍala । lasa – nmandahāsa ।
kāñchanāmbara । ratna – kāñchivibhūṣita ।
suravarārchita । chandra – sūryanayana ।
kamalanābha । mukunda । – gaṅgādharastuta ।
rākṣasāntaka । nāga – rājaśayana ।

tē. patitapāvana । lakṣīśa । – brahmajanaka ।
bhaktavatsala । sarvēśa । – paramapuruṣa ।
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

084
sī. palumāRu daśarūpa – mulu dariñchiti vēla?
yēkarūpamu bonda – vēla nīvu?
nayamuna kṣīrābdhi – naḍuma jēriti vēla?
ratnakāñchana mandi – ramulu lēve?
pannagēndrunimīda – bavvaḻiñchiti vēla?
jalatārupaṭṭemaṃ – chamulu lēve?
Rekkalu galapakṣi – nekkasāgiti vēla?
gajaturaṅgāndōḻi – kamulu lēve?

tē. vanajalōchana । yiṭuvaṇṭi – vaibhavamulu
sogasugā nīku dōchenō – sundarāṅga?
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

085
sī. tirupati sthalamandu – dinnagā nē nunna
vēṅkaṭēśuḍu mēta – vēyalēḍo?
puruṣōttamamuna kē – bōyanajālu ja
gannāthu ḍannambu – gaḍapalēḍo?
śrīraṅgamunaku nē – jēra bōyina jālu
svāmi grāsamu beṭṭi – sākalēḍo?
kāñchīpuramulōna – gadisi nē goluvunna
garivaraduḍu poṭṭa – gaḍapalēḍo?

tē. yendu bōvaka nēnu nī – mandiramuna
nilichitini nīku nāmīda – nenaru lēdu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

086
sī. tārkṣyavāhana । nīvu – daṇḍidāta vaṭañchu
gōri vēḍuka ninnu – golvavachchi
yarthimārgamunu nē – nanusariñchitinayya
lāvaina badunālgu – lakṣa laina
vēṣamul vēsi nā – vidyāpragalbhata
jūpasāgiti nīku – sundarāṅga ।
yānanda maina nē – naḍuga vachchina dichchi
vāñCha dīrpumu – nīlavarṇa । vēga

tē. nīku nāvidya harṣambu – gāka yunna
tēpatēpaku vēṣamul – dēnu summi.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

087
sī. amarēndravinuta । nē – natidurātmuḍa nañchu
galalōna nainanu – ganula baḍavu
nīvu pratyakṣamai – nuluvakuṇḍina māne
doḍḍagā noka yukti – dorakenayya ।
gaṭṭikoyyanu dechchi – ghanamugā khaṇḍiñchi
nīsvarūpamu chēsi – nilupukoñchu
dhūpa dīpamu lichchi – tulasitō būjiñchi
nityanaivēdyamul – nēmamuganu

tē. naḍupuchunu ninnu golicheda – nammi buddhi
nī prapañchambu galugu nā – kinte chālu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

088
sī. bhuvanēśa । gōvinda । – ravikōṭisaṅkāśa ।
pakṣivāhana । bhakta – pārijāta ।
yambhōjabhava rudra – jambhārisannuta ।
sāmagānavilōla । – sārasākṣa ।
vanadhigambhīra । śrī – vatsakaustubhavakṣa ।
śaṅkhachakragadāsi – śārjñahasta ।
dīnarakṣaka । vāsu – dēva । daityavināśa ।
nāradārchita । divya – nāgaśayana ।

tē. chāru navaratnakuṇḍala – śravaṇayugaḻa ।
vibudhavandita pādabja । – viśvarūpa ।
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

089
sī. nāgēndraśayana । nī – nāmamādhuryambu
mūḍukannula sāmba – mūrti keRuka
paṅkajātākṣa । nī – balaparākrama mella
bhāratīpati yaina – brahma keRuka
madhukaiṭabhāri । nī – māyāsamarthata
vasudhalō balichakra – varti keRuka
paramātma । nī dagu – pakṣapātitvambu
daśaśatākṣula puraṃ – daruni keRuka

tē. vīri keRukagu nīkathal – vinta lella
narula keRu kanna nevaraina – navvipōre?
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

090
sī. arthu lēmaina ni – nnaḍugavachcheda rañchu
kṣīrasāgaramandu – jērināvu
nīchuṭṭu sēvakul – niluvakuṇḍuṭakunai
bhayadasarpamumīda – baṇḍināvu
bhaktabṛndamu veṇṭa – baḍi chariñcheda rañchu
negasi pōyeḍipakṣi – nekkināvu
dāsulu nīdvāra – māsimpakuṇṭaku
mañchi yōdhula kāva – luñchināvu

tē. lāvu galavāḍa vaiti vē – lāgu nēnu
ninnu jūtunu nātaṇḍri । – nīrajākṣa ।
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

091
sī. nīkathal chevulalō – sōkuṭa modalugā
bulakāṅkuramu mena – buṭṭuvāḍu
nayamaina nī divya – nāmakīrtanalōna
magnuḍai dēhambu – maRachuvāḍu
phālambutō nīdu – pādayugmamunaku
brēmatō daṇḍa ma – rpiñchuvāḍu
hā puṇḍarīkākṣa । – hā rāma । hari । yañchu
vēḍkatō gēkalu – vēyuvāḍu

tē. chittakamalambunanu ninnu – jērchuvāḍu
nīdulōkambunaṃ duṇḍu – nīrajākṣa ।
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

092
sī. nigamagōchara । nēnu – nīku meppagunaṭlu
lessagā būjimpa – lēnu summi
nāku dōchina bhūṣa – ṇamulu peṭṭeda nanna
gaustubhamaṇi nīku – galadu munde
bhakṣyabhōjyamula na – rpaṇamu jēseda nanna
nīvu peṭṭiti sudha – nirjarulaku
galimikoddiga gānu – kala nosaṅgeda nanna
bhārgavīdēvi nī – bhārya yayye

tē. nanni galavāḍa vakhila lō – kādhipativi ।
nīku sommulu peṭṭa nē – nentavāḍa ।
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

093
sī. navasarōjadaḻākṣa । – nannu bōṣiñcheḍu
dātavu nī vañchu – dhairyapaḍiti
nā manambuna ninnu – namminanduku daṇḍri ।
mēlu nā konarimpu – nīladēha ।
bhaḻibhaḻī । nī yanta – prabhuvu nekkaḍa jūḍa
buḍamilō nī pēru – pogaḍavachchu
mundu jēsina pāpa – munu naśimpaga jēsi
nirvahimpumu nannu – nērputōḍa

tē. baramasantōṣa māye nā – prāṇamulaku
nī​​ṛṇamu dīrchukona nēra – nīrajākṣa ।
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

094
sī. phaṇulapuṭṭalamīda – bavvaḻiñchinayaṭlu
pulula gumpuna jēra – bōyinaṭlu
makarivargaṃ bunna – maḍugu jochchinayaṭlu
gaṅgadāpuna niṇḍlu – gaṭṭinaṭlu
chedalabhūmini jāpa – chēra baRachinayaṭlu
ōṭibindela bāla – nunichinaṭlu
verrivāniki bahu – vitta michchinayaṭlu
kammaguḍise mandu – gālchinaṭlu

tē. svāmi nī bhaktavarulu du – rjanulatōḍa
jelimi jēsinaya ṭlaina – jēṭu vachchu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

095
sī. danujasaṃhāra । chakra – dhara । nīku daṇḍambu
lindirādhipa । nīku – vandanambu
patitapāvana । nīku – bahunamaskāramul
nīrajātadaḻākṣa । – nīku śaraṇu
vāsavārchita । mēgha – varṇa । nīku śubhambu
mandaradhara । nīku – maṅgaḻambu
kambukandhara । śārjga – kara । nīku bhadrambu
dīnarakṣaka । nīku – digvijayamu

tē. sakalavaibhavamulu nīku – sārvabhauma ।
nityakalyāṇamulu nagu – nīku nepuḍu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

096
sī. matsyāvatāra mai – maḍugulōpala jochchi
sōmakāsuru druñchi – chōdyamuganu
dechchi vēdamu lella – mechcha dēvatalella
brahma kichchiti vīvu – bhaḻi । yanaṅga
nā vēdamula niyya – nāchāraniṣṭhala
nanubhaviñchuchu nundu – ravanisurulu
sakalapāpambulu – samasipōvu naṭañchu
manuju landaRu nīdu – mahima delisi

tē. yundu raravindanayana । nī – yuniki deliyu
vāralaku vēga mōkṣambu – vachchu nanagha ।
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

097
sī. kūrmāvatāramai – kudharambukrindanu
gōrkitō nuṇḍavā – komaru migula?
varahāvatāramai – vanabhūmulanu jochchi
śikṣimpavā hira – ṇyākṣu napuḍu?
narasiṃhamūrtivai – narabhōjanu hiraṇya
kaśipuni drumpavā – kānti mīRa?
vāmanarūpamai – vasudhalō balichakra
varti naRampavā – vaira muḍigi?

tē. yiṭṭi panu lella jēyagā – nevarikēni
tagune narasiṃha । nīkidi – dagunu gāka ।
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

098
sī. lakṣmīśa । nīdivya – lakṣaṇaguṇamula
vinajāla keppuḍu – verrinaiti
nā verriguṇamulu – nayamugā khaṇḍiñchi
nannu rakṣimpu mō – naḻinanētra ।
ninnu nē nammiti – nitaradaivamula nē
nammalē deppuḍu – nāgaśayana ।
kāpāḍinanu nīve – kaṣṭapeṭṭina nīve
nīpādakamalamul – nirata mēnu

tē. nammiyunnānu nīpāda – naḻinabhakti
vēga dayachēsi rakṣimpu – vēdavidya ।
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

099
sī. amarēndravinuta । ni – nnanusariñchinavāru
mukti bondiri vēga – mudamutōnu
nīpādapadmamul – neRa nammiyunnānu
nāku mōkṣaṃ bimmu – naḻinanētra ।
kāchi rakṣiñchu nan – gaḍatērchu vēgamē
nī sēvakuni jēyu – niśchalamuga
gāpāḍinanu nīku – gaiṅkaryaparuḍa nai
chelagi nīpanulanu – jēyuvāḍa

tē. nanuchu balumāRu vēḍeda – nabjanābha ।
nāku bratyakṣa magumu nin – namminānu.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

100
sī. śēṣappa yanu kavi – cheppina padyamul
chevula kānandamai – chelaguchuṇḍu
nē manujuṇḍaina – nelami nī śatakambu
bhaktitō vinna sa – tphalamu galugu
jelagi yī padyamul – chērchi vrāsinavāru
kamalākṣukaruṇanu – gāntu repuḍu
nimpugā bustakaṃ – bepuḍu būjiñchina
duritajālambulu – dolagipōvu

tē. niddi puṇyākaraṃ bani – yepuḍu janulu
gaṣaṭa mennaka paṭhiyimpa – galugu mukti.
bhūṣaṇavikāsa । śrīdharma – puranivāsa ।
duṣṭasaṃhāra । narasiṃha – duritadūra ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *