Mukunda Mala Stotram In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ghuṣyatē yasya nagarē raṅgayātrā dinē dinē ।
tamahaṃ śirasā vandē rājānaṃ kulaśēkharam ॥

śrīvallabhēti varadēti dayāparēti
bhaktapriyēti bhavaluṇṭhanakōvidēti ।
nāthēti nāgaśayanēti jagannivāsē-
-tyālāpanaṃ pratipadaṃ kuru mē mukunda ॥ 1 ॥

jayatu jayatu dēvō dēvakīnandanō’yaṃ
jayatu jayatu kṛṣṇō vṛṣṇivaṃśapradīpaḥ ।
jayatu jayatu mēghaśyāmalaḥ kōmalāṅgō
jayatu jayatu pṛthvībhāranāśō mukundaḥ ॥ 2 ॥

mukunda mūrdhnā praṇipatya yāchē
bhavantamēkāntamiyantamartham ।
avismṛtistvachcharaṇāravindē
bhavē bhavē mē’stu bhavatprasādāt ॥ 3 ॥

nāhaṃ vandē tava charaṇayōrdvandvamadvandvahētōḥ
kumbhīpākaṃ gurumapi harē nārakaṃ nāpanētum ।
ramyārāmāmṛdutanulatā nandanē nāpi rantuṃ
bhāvē bhāvē hṛdayabhavanē bhāvayēyaṃ bhavantam ॥ 4 ॥

nāsthā dharmē na vasunichayē naiva kāmōpabhōgē
yadyadbhavyaṃ bhavatu bhagavan pūrvakarmānurūpam ।
ētatprārthyaṃ mama bahumataṃ janmajanmāntarē’pi
tvatpādāmbhōruhayugagatā niśchalā bhaktirastu ॥ 5 ॥

divi vā bhuvi vā mamāstu vāsō
narakē vā narakāntaka prakāmam ।
avadhīrita śāradāravindau
charaṇau tē maraṇē’pi chintayāmi ॥ 6 ॥

kṛṣṇa tvadīya padapaṅkajapañjarānta-
-madyaiva mē viśatu mānasarājahaṃsaḥ ।
prāṇaprayāṇasamayē kaphavātapittaiḥ
kaṇṭhāvarōdhanavidhau smaraṇaṃ kutastē ॥ 7 ॥

chintayāmi harimēva santataṃ
mandamanda hasitānanāmbujaṃ
nandagōpatanayaṃ parātparaṃ
nāradādimunibṛndavanditam ॥ 8 ॥

karacharaṇasarōjē kāntimannētramīnē
śramamuṣi bhujavīchivyākulē’gādhamārgē ।
harisarasi vigāhyāpīya tējōjalaughaṃ
bhavamaruparikhinnaḥ khēdamadya tyajāmi ॥ 9 ॥

sarasijanayanē saśaṅkhachakrē
murabhidi mā virama svachitta rantum ।
sukhataramaparaṃ na jātu jānē
haricharaṇasmaraṇāmṛtēna tulyam ॥ 10 ॥

mā bhīrmandamanō vichintya bahudhā yāmīśchiraṃ yātanāḥ
nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ ।
ālasyaṃ vyapanīya bhaktisulabhaṃ dhyāyasva nārāyaṇaṃ
lōkasya vyasanāpanōdanakarō dāsasya kiṃ na kṣamaḥ ॥ 11 ॥

bhavajaladhigatānāṃ dvandvavātāhatānāṃ
sutaduhitṛkaḻatratrāṇabhārārditānām ।
viṣamaviṣayatōyē majjatāmaplavānāṃ
bhavatu śaraṇamēkō viṣṇupōtō narāṇām ॥ 12 ॥

bhavajaladhimagādhaṃ dustaraṃ nistarēyaṃ
kathamahamiti chētō mā sma gāḥ kātaratvam ।
sarasijadṛśi dēvē tāvakī bhaktirēkā
narakabhidi niṣaṇṇā tārayiṣyatyavaśyam ॥ 13 ॥

tṛṣṇātōyē madanapavanōddhūta mōhōrmimālē
dārāvartē tanayasahajagrāhasaṅghākulē cha ।
saṃsārākhyē mahati jaladhau majjatāṃ nastridhāman
pādāmbhōjē varada bhavatō bhaktināvaṃ prayachCha ॥ 14 ॥

mādrākṣaṃ kṣīṇapuṇyān kṣaṇamapi bhavatō bhaktihīnānpadābjē
māśrauṣaṃ śrāvyabandhaṃ tava charitamapāsyānyadākhyānajātam ।
māsmārṣaṃ mādhava tvāmapi bhuvanapatē chētasāpahnuvānā-
-nmābhūvaṃ tvatsaparyāvyatikararahitō janmajanmāntarē’pi ॥ 15 ॥

jihvē kīrtaya kēśavaṃ muraripuṃ chētō bhaja śrīdharaṃ
pāṇidvandva samarchayāchyutakathāḥ śrōtradvaya tvaṃ śṛṇu ।
kṛṣṇaṃ lōkaya lōchanadvaya harērgachChāṅghriyugmālayaṃ
jighra ghrāṇa mukundapādatulasīṃ mūrdhannamādhōkṣajam ॥ 16 ॥

hē lōkāḥ śṛṇuta prasūtimaraṇavyādhēśchikitsāmimāṃ
yōgajñāḥ samudāharanti munayō yāṃ yājñavalkyādayaḥ ।
antarjyōtiramēyamēkamamṛtaṃ kṛṣṇākhyamāpīyatāṃ
tatpītaṃ paramauṣadhaṃ vitanutē nirvāṇamātyantikam ॥ 17 ।

hē martyāḥ paramaṃ hitaṃ śṛṇuta vō vakṣyāmi saṅkṣēpataḥ
saṃsārārṇavamāpadūrmibahuḻaṃ samyakpraviśya sthitāḥ ।
nānājñānamapāsya chētasi namō nārāyaṇāyētyamuṃ
mantraṃ sapraṇavaṃ praṇāmasahitaṃ prāvartayadhvaṃ muhuḥ ॥ 18 ॥

pṛthvīrēṇuraṇuḥ payāṃsi kaṇikāḥ phalguḥ sphuliṅgō’laghu-
-stējō niḥśvasanaṃ maruttanutaraṃ randhraṃ susūkṣmaṃ nabhaḥ ।
kṣudrā rudrapitāmahaprabhṛtayaḥ kīṭāḥ samastāḥ surāḥ
dṛṣṭē yatra sa tāvakō vijayatē bhūmāvadhūtāvadhiḥ ॥ 19 ॥

baddhēnāñjalinā natēna śirasā gātraiḥ sarōmōdgamaiḥ
kaṇṭhēna svaragadgadēna nayanēnōdgīrṇabāṣpāmbunā ।
nityaṃ tvachcharaṇāravindayugaḻa dhyānāmṛtāsvādinā-
-masmākaṃ sarasīruhākṣa satataṃ sampadyatāṃ jīvitam ॥ 20 ॥

hē gōpālaka hē kṛpājalanidhē hē sindhukanyāpatē
hē kaṃsāntaka hē gajēndrakaruṇāpārīṇa hē mādhava ।
hē rāmānuja hē jagattrayagurō hē puṇḍarīkākṣa māṃ
hē gōpījananātha pālaya paraṃ jānāmi na tvāṃ vinā ॥ 21 ॥

bhaktāpāyabhujaṅgagāruḍamaṇistrailōkyarakṣāmaṇiḥ
gōpīlōchanachātakāmbudamaṇiḥ saundaryamudrāmaṇiḥ ।
yaḥ kāntāmaṇi rukmiṇī ghanakuchadvandvaikabhūṣāmaṇiḥ
śrēyō dēvaśikhāmaṇirdiśatu nō gōpālachūḍāmaṇiḥ ॥ 22 ॥

śatruchChēdaikamantraṃ sakalamupaniṣadvākyasampūjyamantraṃ
saṃsārōttāramantraṃ samupachitatamaḥ saṅghaniryāṇamantram ।
sarvaiśvaryaikamantraṃ vyasanabhujagasandaṣṭasantrāṇamantraṃ
jihvē śrīkṛṣṇamantraṃ japa japa satataṃ janmasāphalyamantram ॥ 23 ॥

vyāmōha praśamauṣadhaṃ munimanōvṛtti pravṛttyauṣadhaṃ
daityēndrārtikarauṣadhaṃ tribhuvanī sañjīvanaikauṣadham ।
bhaktātyantahitauṣadhaṃ bhavabhayapradhvaṃsanaikauṣadhaṃ
śrēyaḥprāptikarauṣadhaṃ piba manaḥ śrīkṛṣṇadivyauṣadham ॥ 24 ॥

āmnāyābhyasanānyaraṇyaruditaṃ vēdavratānyanvahaṃ
mēdaśChēdaphalāni pūrtavidhayaḥ sarvē hutaṃ bhasmani ।
tīrthānāmavagāhanāni cha gajasnānaṃ vinā yatpada-
-dvandvāmbhōruhasaṃsmṛtirvijayatē dēvaḥ sa nārāyaṇaḥ ॥ 25 ॥

śrīmannāma prōchya nārāyaṇākhyaṃ
kē na prāpurvāñChitaṃ pāpinō’pi ।
hā naḥ pūrvaṃ vākpravṛttā na tasmin
tēna prāptaṃ garbhavāsādiduḥkham ॥ 26 ॥

majjanmanaḥ phalamidaṃ madhukaiṭabhārē
matprārthanīya madanugraha ēṣa ēva ।
tvadbhṛtyabhṛtya parichāraka bhṛtyabhṛtya
bhṛtyasya bhṛtya iti māṃ smara lōkanātha ॥ 27 ॥

nāthē naḥ puruṣōttamē trijagatāmēkādhipē chētasā
sēvyē svasya padasya dātari surē nārāyaṇē tiṣṭhati ।
yaṃ kañchitpuruṣādhamaṃ katipayagrāmēśamalpārthadaṃ
sēvāyai mṛgayāmahē naramahō mūkā varākā vayam ॥ 28 ॥

madana parihara sthitiṃ madīyē
manasi mukundapadāravindadhāmni ।
haranayanakṛśānunā kṛśō’si
smarasi na chakraparākramaṃ murārēḥ ॥ 29 ॥

tattvaṃ bruvāṇāni paraṃ parasmā-
-nmadhu kṣarantīva satāṃ phalāni ।
prāvartaya prāñjalirasmi jihvē
nāmāni nārāyaṇa gōcharāṇi ॥ 30 ॥

idaṃ śarīraṃ pariṇāmapēśalaṃ
patatyavaśyaṃ ślathasandhijarjaram ।
kimauṣadhaiḥ kliśyasi mūḍha durmatē
nirāmayaṃ kṛṣṇarasāyanaṃ piba ॥ 31 ॥

dārā vārākaravarasutā tē tanūjō viriñchiḥ
stōtā vēdastava suragaṇō bhṛtyavargaḥ prasādaḥ ।
muktirmāyā jagadavikalaṃ tāvakī dēvakī tē
mātā mitraṃ balaripusutastvayyatō’nyanna jānē ॥ 32 ॥

kṛṣṇō rakṣatu nō jagattrayaguruḥ kṛṣṇaṃ namasyāmyahaṃ
kṛṣṇēnāmaraśatravō vinihatāḥ kṛṣṇāya tasmai namaḥ ।
kṛṣṇādēva samutthitaṃ jagadidaṃ kṛṣṇasya dāsō’smyahaṃ
kṛṣṇē tiṣṭhati sarvamētadakhilaṃ hē kṛṣṇa rakṣasva mām ॥ 33 ॥

tattvaṃ prasīda bhagavan kuru mayyanāthē
viṣṇō kṛpāṃ paramakāruṇikaḥ kila tvam ।
saṃsārasāgaranimagnamanantadīna-
-muddhartumarhasi harē puruṣōttamō’si ॥ 34 ॥

namāmi nārāyaṇapādapaṅkajaṃ
karōmi nārāyaṇapūjanaṃ sadā ।
vadāmi nārāyaṇanāma nirmalaṃ
smarāmi nārāyaṇatattvamavyayam ॥ 35 ॥

śrīnātha nārāyaṇa vāsudēva
śrīkṛṣṇa bhaktapriya chakrapāṇē ।
śrīpadmanābhāchyuta kaiṭabhārē
śrīrāma padmākṣa harē murārē ॥ 36 ॥

ananta vaikuṇṭha mukunda kṛṣṇa
gōvinda dāmōdara mādhavēti ।
vaktuṃ samarthō’pi na vakti kaśchi-
-dahō janānāṃ vyasanābhimukhyam ॥ 37 ॥

dhyāyanti yē viṣṇumanantamavyayaṃ
hṛtpadmamadhyē satataṃ vyavasthitam ।
samāhitānāṃ satatābhayapradaṃ
tē yānti siddhiṃ paramāṃ cha vaiṣṇavīm ॥ 38 ॥

kṣīrasāgarataraṅgaśīkarā-
-”sāratārakitachārumūrtayē ।
bhōgibhōgaśayanīyaśāyinē
mādhavāya madhuvidviṣē namaḥ ॥ 39 ॥

yasya priyau śrutidharau kavilōkavīrau
mitrē dvijanmavarapadmaśarāvabhūtām ।
tēnāmbujākṣacharaṇāmbujaṣaṭpadēna
rājñā kṛtā kṛtiriyaṃ kulaśēkharēṇa ॥ 40 ॥

iti kulaśēkhara praṇītaṃ mukundamālā ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *