Hanuman Badabanala Stotram In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ōṃ asya śrī hanumadbaḍabānala stōtra mahāmantrasya śrīrāmachandra ṛṣiḥ, śrī baḍabānala hanumān dēvatā, mama samasta rōga praśamanārthaṃ āyurārōgya aiśvaryābhivṛddhyarthaṃ samasta pāpakṣayārthaṃ śrīsītārāmachandra prītyarthaṃ hanumadbaḍabānala stōtra japaṃ kariṣyē ।

ōṃ hrāṃ hrīṃ ōṃ namō bhagavatē śrīmahāhanumatē prakaṭa parākrama sakala diṅmaṇḍala yaśōvitāna dhavaḻīkṛta jagattritaya vajradēha, rudrāvatāra, laṅkāpurī dahana, umā analamantra udadhibandhana, daśaśiraḥ kṛtāntaka, sītāśvāsana, vāyuputra, añjanīgarbhasambhūta, śrīrāmalakṣmaṇānandakara, kapisainyaprākāra sugrīva sāhāyyakaraṇa, parvatōtpāṭana, kumāra brahmachārin, gambhīranāda sarvapāpagrahavāraṇa, sarvajvarōchchāṭana, ḍākinī vidhvaṃsana,

ōṃ hrāṃ hrīṃ ōṃ namō bhagavatē mahāvīrāya, sarvaduḥkhanivāraṇāya, sarvagrahamaṇḍala sarvabhūtamaṇḍala sarvapiśāchamaṇḍalōchchāṭana bhūtajvara ēkāhikajvara dvyāhikajvara tryāhikajvara chāturthikajvara santāpajvara viṣamajvara tāpajvara māhēśvara vaiṣṇava jvarān Chindi Chindi, yakṣa rākṣasa bhūtaprētapiśāchān uchchāṭaya uchchāṭaya,

ōṃ hrāṃ hrīṃ ōṃ namō bhagavatē śrīmahāhanumatē,

ōṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ āṃ hāṃ hāṃ hāṃ auṃ sauṃ ēhi ēhi,

ōṃ haṃ ōṃ haṃ ōṃ haṃ ōṃ namō bhagavatē śrīmahāhanumatē śravaṇachakṣurbhūtānāṃ śākinī ḍākinī viṣama duṣṭānāṃ sarvaviṣaṃ hara hara ākāśa bhuvanaṃ bhēdaya bhēdaya Chēdaya Chēdaya māraya māraya śōṣaya śōṣaya mōhaya mōhaya jvālaya jvālaya prahāraya prahāraya sakalamāyāṃ bhēdaya bhēdaya,

ōṃ hrāṃ hrīṃ ōṃ namō bhagavatē śrīmahāhanumatē sarvagrahōchchāṭana parabalaṃ kṣōbhaya kṣōbhaya sakalabandhana mōkṣaṇaṃ kuru kuru śiraḥśūla gulmaśūla sarvaśūlānnirmūlaya nirmūlaya
nāga pāśa ananta vāsuki takṣaka karkōṭaka kāḻīyān yakṣa kula jalagata bilagata rātriñchara divāchara sarvānnirviṣaṃ kuru kuru svāhā,

rājabhaya chōrabhaya parayantra paramantra paratantra paravidyā Chēdaya Chēdaya svamantra svayantra svavidyaḥ prakaṭaya prakaṭaya sarvāriṣṭānnāśaya nāśaya sarvaśatrūnnāśaya nāśaya asādhyaṃ sādhaya sādhaya huṃ phaṭ svāhā ।

iti śrī vibhīṣaṇakṛta hanumadbaḍabānala stōtram ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *