Datta Stavam Stotram In English

Also Read This In:- Hindi, Kannada, Tamil, Telugu.

dattātrēyaṁ mahātmānaṁ varadaṁ bhaktavatsalaṁ |
prapannārtiharaṁ vandē smartr̥gāmi sanōvatu || 1 ||

dīnabandhuṁ kr̥pāsindhuṁ sarvakāraṇakāraṇaṁ |
sarvarakṣākaraṁ vandē smartr̥gāmi sanōvatu || 2 ||

śaraṇāgatadīnārta paritrāṇaparāyaṇaṁ |
nārāyaṇaṁ vibhuṁ vandē smartr̥gāmi sanōvatu || 3 ||

sarvānarthaharaṁ dēvaṁ sarvamaṅgala maṅgalaṁ |
sarvaklēśaharaṁ vandē smartr̥gāmi sanōvatu || 4 ||

brahmaṇyaṁ dharmatattvajñaṁ bhaktakīrtivivardhanaṁ |
bhaktā:’bhīṣṭapradaṁ vandē smartr̥gāmi sanōvatu || 5 ||

śōṣaṇaṁ pāpapaṅkasya dīpanaṁ jñānatējasaḥ |
tāpapraśamanaṁ vandē smartr̥gāmi sanōvatu || 6 ||

sarvarōgapraśamanaṁ sarvapīḍānivāraṇaṁ |
vipaduddharaṇaṁ vandē smartr̥gāmi sanōvatu || 7 ||

janmasaṁsārabandhaghnaṁ svarūpānandadāyakaṁ |
niśśrēyasapadaṁ vandē smartr̥gāmi sanōvatu || 8 ||

jaya lābha yaśaḥ kāma dāturdattasya yaḥ stavaṁ |
bhōgamōkṣapradasyēmaṁ prapaṭhēt sukr̥tī bhavēt || 9 ||

iti śrī datta stavam sampoornam|

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *